Occurrences

Vaiśeṣikasūtra
Vaiśeṣikasūtravṛtti
Rasahṛdayatantra
Rasendracintāmaṇi
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Vaiśeṣikasūtra
VaiśSū, 5, 1, 8.0 nodanaviśeṣābhāvān nordhvaṃ na tiryag gamanam //
VaiśSū, 5, 1, 9.0 prayatnaviśeṣānnodanaviśeṣaḥ //
VaiśSū, 5, 1, 10.0 nodanaviśeṣādudasanaviśeṣaḥ //
VaiśSū, 5, 1, 17.1 nodanādādyamiṣoḥ karma karmakāritācca saṃskārāduttaraṃ tathottaram uttaraṃ ca //
VaiśSū, 5, 2, 1.0 nodanād abhighātātsaṃyuktasaṃyogācca pṛthivyāṃ karma //
VaiśSū, 5, 2, 7.0 nodanātpīḍanātsaṃyuktasaṃyogācca //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 2.0 kuto nodanaviśeṣaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 5, 1, 10, 1.0 dūradeśapreraṇecchāviśiṣṭāt prayatnājjāto nodanaviśeṣo dūradeśakṣepaṇaṃ karoti //
VaiSūVṛ zu VaiśSū, 5, 1, 16.1, 1.0 nodanādādyaṃ karma saṃskārād bahūni karmāṇi iṣāvutpadyante //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 2.0 tataḥ saṃyogād vinaṣṭe karmaṇi nodane vibhāgād vinivṛtte ādyakarmajasaṃskāra uttaramiṣau karma karoti tathottaramuttaraṃ paunaḥpunyenetyarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 7, 1.0 nodanāccitradaṇḍādibhirārohaṇam pīḍanād vastrādibhiḥ pīḍyamānanudyamānābhyāṃ ca saṃyukte //
VaiSūVṛ zu VaiśSū, 5, 2, 13.1, 1.0 yathā nodanābhighātasaṃyuktasaṃyogādṛṣṭebhyaḥ pṛthivyāṃ karma tathā tejaso vāyośca //
Rasahṛdayatantra
RHT, 19, 55.2 tannodanāya ca pibet gojalakaṭukāravalliśiphāḥ //
Rasendracintāmaṇi
RCint, 1, 12.4 prāṇānāṃ vā nirodhena vāsanānodanena vā /
Spandakārikā
SpandaKār, 1, 8.1 na hīcchānodanasyāyaṃ prerakatvena vartate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Mugdhāvabodhinī
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 190, 6.2 sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā //
SkPur (Rkh), Revākhaṇḍa, 198, 42.2 tāvanti saumyāni kṛtāni tena bhavanti vipra śrutinodanaiṣā //