Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 7, 18, 6.0 puraetrā vīravanto devarātena gāthināḥ sarve rādhyāḥ stha putrā eṣa vaḥ sadvivācanam //
Atharvaveda (Paippalāda)
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 31, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
Atharvaveda (Śaunaka)
AVŚ, 3, 15, 1.1 indram ahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu /
AVŚ, 3, 16, 5.2 taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha //
AVŚ, 5, 20, 12.1 acyutacyut samado gamiṣṭho mṛdho jetā puraetāyodhyaḥ /
AVŚ, 7, 8, 1.1 bhadrād adhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
AVŚ, 10, 3, 2.1 praiṇān chṛṇīhi pra mṛṇā rabhasva maṇis te astu puraetā purastāt /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
Jaiminīyabrāhmaṇa
JB, 1, 127, 5.0 tau hāgatau mahayāṃcakrur ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām iti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 13.0 bṛhaspatiḥ puraetā te astviti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 1, 9.1 ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
MS, 3, 16, 4, 10.2 tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
ĀśvŚS, 4, 12, 2.20 tvaṃ gopāḥ puraetota paścād bṛhaspate yābhyāṃ yuṅdhi vācam /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 10, 3, 5, 8.2 svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda //
Ṛgveda
ṚV, 1, 76, 2.1 ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ /
ṚV, 3, 11, 5.1 adābhyaḥ puraetā viśām agnir mānuṣīṇām /
ṚV, 5, 46, 1.2 nāsyā vaśmi vimucaṃ nāvṛtam punar vidvān pathaḥ puraeta ṛju neṣati //
ṚV, 6, 21, 12.1 sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ /
ṚV, 6, 47, 7.1 indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha /
ṚV, 7, 33, 6.2 abhavac ca puraetā vasiṣṭha ād it tṛtsūnāṃ viśo aprathanta //
ṚV, 7, 41, 5.2 taṃ tvā bhaga sarva ij johavīti sa no bhaga puraetā bhaveha //
ṚV, 9, 87, 3.1 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena /
ṚV, 9, 97, 29.2 indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 2.1 bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te 'stu /