Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 127.2 śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 143, 36.3 purataḥ pāṇḍavānāṃ ca tena cāsau ghaṭotkacaḥ /
MBh, 1, 179, 22.12 sametya tasyopari sotsasarja samāgatānāṃ purato nṛpāṇām /
MBh, 1, 181, 4.6 jaghāna naramukhyāṃstān ye tatra purataḥ sthitāḥ /
MBh, 1, 189, 13.3 āgaccha rājan purato 'haṃ gamiṣye draṣṭāsi tad rodimi yatkṛte 'ham //
MBh, 1, 223, 1.2 purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ /
MBh, 2, 71, 21.2 sāmāni gāyan yāmyāni purato yāti bhārata //
MBh, 3, 262, 14.2 rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ //
MBh, 5, 101, 19.1 sthito ya eṣa purataḥ kauravyasyāryakasya ca /
MBh, 6, 58, 31.3 māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt //
MBh, 6, 107, 24.2 guruputraṃ samāsādya bhīṣmasya purataḥ sthitam //
MBh, 7, 70, 3.2 pāñcālānāṃ kurūṇāṃ ca vyūhasya purato 'dbhutam //
MBh, 9, 1, 36.2 duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata //
MBh, 10, 15, 11.1 drauṇir apyatha samprekṣya tāv ṛṣī purataḥ sthitau /
MBh, 11, 9, 15.2 tā ekavastrā nirlajjāḥ śvaśrūṇāṃ purato 'bhavan //
MBh, 12, 52, 32.1 yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī /
MBh, 12, 86, 16.2 ātmānaṃ purataḥ kṛtvā yāntyadhaḥ sahapārthivāḥ //
MBh, 12, 195, 9.1 yathā pradīpaḥ purataḥ pradīptaḥ prakāśam anyasya karoti dīpyan /
MBh, 14, 52, 5.1 vāyur vegena mahatā rathasya purato vavau /
MBh, 14, 52, 6.2 divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ //
MBh, 16, 9, 28.1 rathasya purato yāti yaḥ sa cakragadādharaḥ /