Occurrences

Lalitavistara

Lalitavistara
LalVis, 5, 77.22 tāni cāpsaraḥśatasahasrāṇi svāṃ svāṃ saṃgītiṃ samprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṃ saṃgītirutasvareṇābhistuvanti sma /
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 70.10 yāvantaśceha jambudvīpe bāhyāḥ pañcābhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma //
LalVis, 7, 83.2 tasya ca praviśataḥ pañca pūrṇakumbhasahasrāṇi gandhodakaparipūrṇāni purato nīyante sma /
LalVis, 7, 83.3 evaṃ pañcakanyāsahasrāṇi mayūrahastakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.4 pañca ca kanyāsahasrāṇi tālavṛkṣakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.5 pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma /
LalVis, 7, 83.6 pañca ca kanyāsahasrāṇi vicitrapaṭalakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.7 pañca ca kanyāsahasrāṇi navavicitrapralambanamālāparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.8 pañca ca kanyāsahasrāṇi ratnabhadrālaṃkāraparigṛhītāni purato gacchanti sma mārgaṃ śodhayanti sma /
LalVis, 7, 83.9 pañca ca kanyāsahasrāṇi bhadrāsanaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.10 pañca ca brāhmaṇasahasrāṇi ghaṇṭāparigṛhītāni māṅgalyaśabdaṃ śrāvayantaḥ purato gacchanti sma /
LalVis, 7, 83.11 viṃśatināgasahasrāṇi sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 83.12 viṃśatihayasahasrāṇi suvarṇālaṃkārasaṃchannāni sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
LalVis, 10, 1.8 sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma /
LalVis, 12, 39.4 tena hi saṃnipātyantāṃ sarvaśilpajñā yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi //
LalVis, 12, 42.1 tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma /
LalVis, 12, 90.3 tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata //
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //