Occurrences

Kaṭhopaniṣad
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mahācīnatantra
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendrasārasaṃgraha
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kaṭhopaniṣad
KaṭhUp, 1, 18.2 sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke //
Aṣṭasāhasrikā
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.8 avinivartanīyasyedam ārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam /
ASāh, 10, 6.1 evamukte āyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā avinivartanīyasya vyākṛtasya bodhisattvasya mahāsattvasya purato bhāṣitavyā /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
Buddhacarita
BCar, 1, 87.1 puramatha purataḥ praveśya patnīṃ sthavirajanānugatāmapatyanāthām /
BCar, 13, 14.2 śaraṃ tato 'smai visasarja māraḥ kanyāśca kṛtvā purataḥ sutāṃśca //
Lalitavistara
LalVis, 5, 77.22 tāni cāpsaraḥśatasahasrāṇi svāṃ svāṃ saṃgītiṃ samprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṃ saṃgītirutasvareṇābhistuvanti sma /
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
LalVis, 7, 70.10 yāvantaśceha jambudvīpe bāhyāḥ pañcābhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma //
LalVis, 7, 83.2 tasya ca praviśataḥ pañca pūrṇakumbhasahasrāṇi gandhodakaparipūrṇāni purato nīyante sma /
LalVis, 7, 83.3 evaṃ pañcakanyāsahasrāṇi mayūrahastakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.4 pañca ca kanyāsahasrāṇi tālavṛkṣakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.5 pañca sa kanyāsahasrāṇi gandhodakabhṛṅgāraparigṛhītāni purato gacchanti sma mārgamavasiñcanti sma /
LalVis, 7, 83.6 pañca ca kanyāsahasrāṇi vicitrapaṭalakaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.7 pañca ca kanyāsahasrāṇi navavicitrapralambanamālāparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.8 pañca ca kanyāsahasrāṇi ratnabhadrālaṃkāraparigṛhītāni purato gacchanti sma mārgaṃ śodhayanti sma /
LalVis, 7, 83.9 pañca ca kanyāsahasrāṇi bhadrāsanaparigṛhītāni purato gacchanti sma /
LalVis, 7, 83.10 pañca ca brāhmaṇasahasrāṇi ghaṇṭāparigṛhītāni māṅgalyaśabdaṃ śrāvayantaḥ purato gacchanti sma /
LalVis, 7, 83.11 viṃśatināgasahasrāṇi sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 83.12 viṃśatihayasahasrāṇi suvarṇālaṃkārasaṃchannāni sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 10, 1.6 aṣṭau ca marutkanyāsahasrāṇi vigalitālaṃkārābharaṇālaṃkṛtāni ratnabhadraṃkareṇa gṛhītāni mārgaṃ śodhayantyo bodhisattvasya purato gacchanti sma /
LalVis, 10, 1.8 sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma /
LalVis, 12, 39.4 tena hi saṃnipātyantāṃ sarvaśilpajñā yeṣāṃ purataḥ svaṃ śilpamupadarśayiṣyāmi //
LalVis, 12, 42.1 tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma /
LalVis, 12, 90.3 tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata //
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 1, 127.2 śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 143, 36.3 purataḥ pāṇḍavānāṃ ca tena cāsau ghaṭotkacaḥ /
MBh, 1, 179, 22.12 sametya tasyopari sotsasarja samāgatānāṃ purato nṛpāṇām /
MBh, 1, 181, 4.6 jaghāna naramukhyāṃstān ye tatra purataḥ sthitāḥ /
MBh, 1, 189, 13.3 āgaccha rājan purato 'haṃ gamiṣye draṣṭāsi tad rodimi yatkṛte 'ham //
MBh, 1, 223, 1.2 purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ /
MBh, 2, 71, 21.2 sāmāni gāyan yāmyāni purato yāti bhārata //
MBh, 3, 262, 14.2 rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ //
MBh, 5, 101, 19.1 sthito ya eṣa purataḥ kauravyasyāryakasya ca /
MBh, 6, 58, 31.3 māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt //
MBh, 6, 107, 24.2 guruputraṃ samāsādya bhīṣmasya purataḥ sthitam //
MBh, 7, 70, 3.2 pāñcālānāṃ kurūṇāṃ ca vyūhasya purato 'dbhutam //
MBh, 9, 1, 36.2 duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata //
MBh, 10, 15, 11.1 drauṇir apyatha samprekṣya tāv ṛṣī purataḥ sthitau /
MBh, 11, 9, 15.2 tā ekavastrā nirlajjāḥ śvaśrūṇāṃ purato 'bhavan //
MBh, 12, 52, 32.1 yayau rathānāṃ purato hi sā camūs tathaiva paścād atimātrasāriṇī /
MBh, 12, 86, 16.2 ātmānaṃ purataḥ kṛtvā yāntyadhaḥ sahapārthivāḥ //
MBh, 12, 195, 9.1 yathā pradīpaḥ purataḥ pradīptaḥ prakāśam anyasya karoti dīpyan /
MBh, 14, 52, 5.1 vāyur vegena mahatā rathasya purato vavau /
MBh, 14, 52, 6.2 divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ //
MBh, 16, 9, 28.1 rathasya purato yāti yaḥ sa cakragadādharaḥ /
Rāmāyaṇa
Rām, Bā, 66, 3.2 tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā //
Rām, Bā, 72, 9.1 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api //
Rām, Ay, 34, 6.1 yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam /
Rām, Ay, 74, 3.2 samarthā ye ca draṣṭāraḥ puratas te pratasthire //
Rām, Ay, 96, 1.1 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca /
Rām, Ay, 108, 15.2 pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ //
Rām, Su, 25, 37.2 vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam //
Rām, Su, 48, 1.1 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam /
Rām, Su, 62, 36.2 aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram //
Rām, Yu, 4, 31.2 sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ //
Rām, Yu, 31, 16.2 prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm //
Rām, Yu, 48, 35.1 tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ /
Rām, Yu, 68, 8.1 hanūmān puratasteṣāṃ jagāma kapikuñjaraḥ /
Rām, Yu, 116, 35.2 narā modakahastāś ca rāmasya purato yayuḥ //
Rām, Utt, 38, 3.2 na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam //
Rām, Utt, 60, 15.2 avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ //
Saundarānanda
SaundĀ, 4, 29.2 nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe //
Agnipurāṇa
AgniPur, 18, 5.2 yamadya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
Amaruśataka
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
Bodhicaryāvatāra
BoCA, 3, 33.2 purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 254.1 atha mām abravīd devyāḥ purato mudrikālatā /
Daśakumāracarita
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
Divyāvadāna
Divyāv, 9, 110.0 te gatvā bhagavataḥ pādābhivandanaṃ kṛtvā purato niṣaṇṇāḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 18, 464.1 tasmin sakardame pṛthivīpradeśe jaṭāṃ saṃtīrya bhagavato purato gāthāṃ bhāṣate //
Harivaṃśa
HV, 2, 11.2 acalam caiva purataḥ saptarṣīṇāṃ prajāpatiḥ //
HV, 2, 13.2 yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
HV, 3, 11.2 brahmarṣīn purataḥ kṛtvā yācitaḥ parameṣṭhinā //
Kumārasaṃbhava
KumSaṃ, 5, 70.1 iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
Kāmasūtra
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
Kātyāyanasmṛti
KātySmṛ, 1, 86.1 kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam /
Kūrmapurāṇa
KūPur, 1, 9, 64.2 bubudhe parameśānaṃ purataḥ samavasthitam //
KūPur, 1, 20, 43.2 tasthau rāmeṇa purato lakṣmaṇena ca pūjitaḥ //
KūPur, 1, 24, 55.2 prabhāvamadyāpi vadanti rudraṃ tamādidevaṃ purato dadarśa //
KūPur, 1, 24, 58.2 trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham //
KūPur, 1, 40, 9.2 rākṣasapravarā hyete prayānti purataḥ kramāt //
KūPur, 2, 1, 44.1 praṣṭumarhatha viśveśaṃ pratyakṣaṃ purataḥ sthitam /
KūPur, 2, 31, 78.1 gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ /
Laṅkāvatārasūtra
LAS, 1, 44.27 svātmabhāvaṃ caikaikasmingirau tathāgatānāṃ purataḥ samyaksaṃbuddhānāṃ mahāmatinā sārdhaṃ tathāgatapratyātmagatigocarakathāṃ prakurvantaṃ yakṣaiḥ parivṛtaṃ tāṃ deśanāpāṭhakathāṃ kathayantam /
Liṅgapurāṇa
LiPur, 1, 25, 9.1 vāruṇaṃ purataḥ kṛtvā tataścāgneyamuttamam /
LiPur, 2, 19, 13.2 bhāskaraṃ purato devaṃ caturvaktraṃ ca pūrvavat //
Matsyapurāṇa
MPur, 4, 37.2 tameva purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
MPur, 11, 6.1 purataḥ saṃsthitāṃ dṛṣṭvā saṃjñā tāṃ pratyabhāṣata /
MPur, 20, 15.2 nīlakaṇṭhasya purataḥ pitṛbhāvānubhāvitāḥ //
MPur, 49, 64.2 tatastān kṛpyamāṇāṃstu yamena purataḥ sa tu //
MPur, 69, 36.1 gṛhasya purato bhaktyā maṇḍapaṃ kārayedbudhaḥ /
MPur, 174, 3.1 puruhūtastu purato lokapālaḥ sahasradṛk /
Nāṭyaśāstra
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
Suśrutasaṃhitā
Su, Sū., 29, 35.2 purato dikṣu dīptāsu vaktāro nārthasādhakāḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 100.1 viśvāvasumukhās tasyā gandharvāḥ purato jaguḥ /
ViPur, 1, 12, 14.1 sunītir nāma tanmātā sāsrā tatpurataḥ sthitā /
ViPur, 1, 12, 98.2 yad enaṃ purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ //
ViPur, 1, 17, 8.2 daityeśvarasya purataś cakruḥ siddhā mudānvitāḥ //
ViPur, 1, 17, 11.2 pānāsaktasya purataḥ pitur daityapates tadā //
ViPur, 1, 17, 21.3 jagatām īśvarasyeha purataḥ prasabhaṃ mama //
ViPur, 2, 4, 93.1 svādūdakasya purato dṛśyate 'lokasaṃsthitiḥ /
ViPur, 3, 15, 56.1 sahasrasyāpi viprāṇāṃ yogī cetpurataḥ sthitaḥ /
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 5, 19, 6.3 tadatrāpi hi paśyāmi mūrtimatpurataḥ sthitam //
ViPur, 5, 33, 36.2 nagnā daiteyavidyābhūtkoṭavī purato hareḥ //
Śatakatraya
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //
ŚTr, 2, 75.2 kintu bravīmi balināṃ purataḥ prasahya kandarpadarpadalane viralā manuṣyāḥ //
Bhāratamañjarī
BhāMañj, 1, 1244.2 tavāpi purato vacmi pragalbhalalaneva yat //
BhāMañj, 7, 451.2 rakṣyamāṇamito yatnātpurataḥ pravidīryate //
BhāMañj, 13, 328.1 brāhmaṇānpurataḥ kṛtvā prajā dharmeṇa pālayet /
BhāMañj, 13, 1086.1 sā babhāṣe praviṣṭāpi chāyeva purataḥ sthitā /
Garuḍapurāṇa
GarPur, 1, 43, 24.1 devasya purataḥ sthāpyaṃ pratimāmaṇḍalasya vā /
GarPur, 1, 46, 14.1 surejyaḥ purataḥ kāryo yasyāgneyyāṃ mahānasam /
GarPur, 1, 47, 44.2 purato vāhanānāṃ ca kartavyā lagna maṇḍapāḥ //
GarPur, 1, 56, 20.2 svādūdakasya purato dṛśyate lokasaṃsthitiḥ //
GarPur, 1, 86, 20.2 puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ //
GarPur, 1, 89, 62.2 tadbhūṣitānatha sa tāndadṛśe purataḥ sthitān //
GarPur, 1, 89, 72.2 paṭhiṣyati dvijāgryāṇāṃ bhuñjatāṃ purataḥ sthitaḥ //
GarPur, 1, 121, 2.1 idaṃ vrataṃ mayā deva gṛhītaṃ puratastava /
GarPur, 1, 156, 17.2 mārutaḥ purato mūḍhaḥ prāyo nābheradhaścaran //
Gītagovinda
GītGov, 3, 13.1 dṛśyase purataḥ gatāgatam eva me vidadhāsi /
Hitopadeśa
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Kathāsaritsāgara
KSS, 1, 4, 75.1 svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam /
KSS, 2, 1, 79.1 gṛhītakaṭake yāte śabare purato gatim /
KSS, 3, 6, 68.2 āvirbabhūva purato brahmā śatamakhānvitaḥ //
KSS, 5, 2, 122.2 pratāpamukuṭākhyasya purato 'nye parājitāḥ //
KSS, 5, 2, 197.2 prabhoḥ kapālasphoṭasya purato nihato raṇe //
KSS, 6, 1, 27.2 rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt //
Kālikāpurāṇa
KālPur, 55, 61.2 anyeṣāṃ purataścaiva adhikaṃ vā yathecchayā //
Mahācīnatantra
Mahācīnatantra, 7, 40.2 svarṇādipātre purataḥ sthāpayitvā tataḥ kramāt //
Mātṛkābhedatantra
MBhT, 12, 7.1 pratimāyāś ca purato ghaṭaṃ saṃsthāpya yatnataḥ /
Narmamālā
KṣNarm, 1, 108.2 niryayau purataśchattraṃ kalaśaṃ tāmrakuṇḍakam //
KṣNarm, 2, 45.2 kurvanna vetti purataḥ sthitānno vā kumārakān //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.2 devatāpuratastasya dhātryutsaṅgagatasya ca /
Rasaratnākara
RRĀ, Ras.kh., 8, 2.1 mallikārjunadevasya purato gajasaṃnibhā /
RRĀ, Ras.kh., 8, 182.2 vidyate tasya purataḥ pañcahastāṃ khanedbhuvam //
Rasendrasārasaṃgraha
RSS, 1, 109.1 prātareva purato virecanaṃ taddinopavasanaṃ vidhāya ca /
Skandapurāṇa
SkPur, 13, 9.3 āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgātpurataḥ surāṇām //
SkPur, 13, 20.2 varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām //
SkPur, 20, 21.2 yaḥ stotrametadakhilaṃ paṭhate dvijanmā prātaḥ śucirniyamavānpurato dvijānām /
Tantrāloka
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 49.1 purato vajrapāṣāṇe phaṭkāreṇa vinikṣipet /
Ānandakanda
ĀK, 1, 3, 84.1 viśeṣācchivavardhanyoḥ purataḥ sthāpayedghaṭam /
ĀK, 1, 12, 14.1 śrīgirīśasya purato gajākārā mahāśilā /
Āryāsaptaśatī
Āsapt, 2, 51.2 svalpo rasanācchedaḥ purato janahāsyatā mahatī //
Āsapt, 2, 73.2 roṣamiṣadalitalajjā gṛhiṇī darśayati patipurataḥ //
Āsapt, 2, 107.1 iyam udgatiṃ harantīnetranikocaṃ ca vidadhatī purataḥ /
Āsapt, 2, 111.1 indor ivāsya purato yad vimukhī sāpavāraṇā bhramasi /
Āsapt, 2, 197.1 gṛhapatipurato jāraṃ kapaṭakathākathitamanmathāvastham /
Āsapt, 2, 202.1 gurugarjisāndravidyudbhayamudritakarṇacakṣuṣāṃ purataḥ /
Āsapt, 2, 209.1 gehinyā hriyamāṇaṃ nirudhyamānaṃ navoḍhayā purataḥ /
Āsapt, 2, 249.2 gehe śrīr iva gurujanapurato mūrteva sā vrīḍā //
Āsapt, 2, 305.2 sakhi sa khalu lokapurataḥ khalaḥ svagarimāṇam udgirati //
Āsapt, 2, 314.2 ayam udgṛhītabaḍiśaḥ karkaṭa iva markaṭaḥ purataḥ //
Śukasaptati
Śusa, 3, 2.13 tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre /
Śusa, 5, 19.2 matsyahasanottaraṃ rājñaḥ purato mayābhidheyamiti /
Śusa, 6, 7.11 tatastasyāḥ purā sā sakhī kapaṭādbrūte sakhi yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
Śusa, 14, 7.8 tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 19, 3.3 teṣāmārakṣakāṇāṃ purata uktam ahamadyadinavratā yakṣaṃ dṛṣṭvā bhojanaṃ vijane vidhāsye /
Śusa, 23, 23.2 bhujaṅgapurataścaiva kauṭilyakramadarśanam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 60.2 āvirbabhūva puratas tasmāl liṅgād umāpatiḥ //
GokPurS, 8, 28.1 devayoḥ purato yat tu maṇḍapaṃ jñānadaṃ viduḥ /
GokPurS, 9, 41.1 āvirbabhūva puratas tuṣṭo 'smīty āha tān śivaḥ /
GokPurS, 11, 65.1 āvirbabhūva purato hy asmākaṃ parameśvaraḥ /
Haribhaktivilāsa
HBhVil, 2, 213.1 dhanuś caiva ca khaḍgaṃ ca devasya purato nyaset /
HBhVil, 2, 213.2 śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet //
HBhVil, 5, 131.17 purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ /
HBhVil, 5, 132.2 japasya purata ādau parataḥ ante ca iti prāṇāyāmeṣu kālaḥ /
Haṃsadūta
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 102.1 athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ /
SDhPS, 14, 38.1 aśrutapūrvaśca yo 'yaṃ pṛthivīvivarebhyaḥ samunmajjya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 31.2 nanṛtuḥ puratastasya sarvā ekaikaśo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 47, 19.2 utthito bhogaparyaṅkād devānāṃ puratastadā //
SkPur (Rkh), Revākhaṇḍa, 80, 2.1 revāyāṃ purataḥ kṛtvā purā nandī gaṇeśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 41.2 purataḥ saṃsthitāstasyā vedamabhyuddharanti ca //
SkPur (Rkh), Revākhaṇḍa, 149, 7.2 japed dvādaśanāmāni devasya purataḥ sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 24.1 kṛṣṇasya purataḥ sthitvā mārkaṇḍeśasya vā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 63.2 tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā //
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //
Sātvatatantra
SātT, 9, 14.1 eko 'si sṛṣṭeḥ purato laye tathā yugādikāle ca vidāṃ samakṣataḥ /