Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Prasannapadā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 1, 16, 33.0 tam marjayanta sukratum puroyāvānam ājiṣu sveṣu kṣayeṣu vājinam iti //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
Atharvaprāyaścittāni
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 9, 40.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥ savane pitṛmedha āśiṣo vyākhyātāḥ //
AVPr, 6, 1, 22.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
Atharvaveda (Paippalāda)
AVP, 1, 18, 4.1 ihed asātha na puro gamātheryo gopāḥ puṣṭapatir va ājat /
AVP, 1, 51, 2.1 agnir naḥ puraetāstv añjasā bṛhaspatiḥ sanyāstu naḥ sakhā /
AVP, 1, 71, 2.1 bṛhaspate puraetā viśām ihy agniḥ paścād abhi nudāty āyatīḥ /
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 2.2 mūrdhā viśvasya bhuvanasya rājāyaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 4.2 viśvā āśā manuṣyo vi bhāhy ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 89, 3.1 yāḥ patanti puro vātaṃ patanti reṣmabhiḥ saha /
AVP, 1, 103, 2.1 mā tvā rātri puro daghan mota paścād vibhāvari /
AVP, 4, 21, 4.1 sindhuḥ paścāt parihitaḥ sūryasyodayanaṃ puraḥ /
AVP, 4, 22, 3.1 sindhuḥ paścād dharuṇaḥ sūryasyodayanaṃ puraḥ /
AVP, 4, 35, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVP, 5, 10, 5.2 utkhātamanyur ajani yat paścāt tat puras kṛdhi //
Atharvaveda (Śaunaka)
AVŚ, 1, 21, 1.2 vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ //
AVŚ, 1, 27, 4.2 indrāny etu prathamājītāmuṣitā puraḥ //
AVŚ, 4, 7, 7.2 vīrān no atra mā dabhan tad va etat puro dadhe //
AVŚ, 4, 27, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVŚ, 5, 6, 2.2 vīrān no atra mā dabhan tad va etat puro dadhe //
AVŚ, 5, 30, 12.2 utpāraṇasya yo veda tam agniṃ puro dadhe 'smā ariṣṭatātaye //
AVŚ, 6, 31, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
AVŚ, 6, 40, 3.2 indrānamitraṃ naḥ paścād anamitraṃ puras kṛdhi //
AVŚ, 6, 52, 1.1 ut sūryo diva eti puro rakṣāṃsi nijūrvan /
AVŚ, 7, 9, 2.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
AVŚ, 8, 5, 17.2 indrāsapatnaṃ naḥ paścāj jyotiḥ śūra puras kṛdhi //
AVŚ, 8, 6, 15.1 yeṣām paścāt prapadāni puraḥ pārṣṇīḥ puro mukhā /
AVŚ, 8, 6, 15.1 yeṣām paścāt prapadāni puraḥ pārṣṇīḥ puro mukhā /
AVŚ, 10, 8, 7.1 ekacakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā /
AVŚ, 11, 4, 22.1 aṣṭācakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā /
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 18, 3, 7.1 idaṃ ta ekam pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 12.1 paścāt sindhur vidharaṇī sūryasyodayanaṃ puraḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 22.1 tristilodakam eke samāmananti puro'nnaṃ dvis tilodakam dadyāt bhuktavatsu ca tṛtīyamiti //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 4.0 ākūtyā vedanaṃ karoty ākūtyai tvā kāmāya tvā samṛdhe tvā puro dadhe amṛtatvāya jīvase //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 4, 11, 15.0 ayaṃ no nabhasā pura ity agnim sa tvaṃ no nabhasaspata iti vāyum //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 15.1 preddho agne dīdihi puro na ity audumbarīm //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 14.2 deva puraś cara saghyāsaṃ tveti purastāt pratyañcaṃ granthim upagūhati //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 18.3 puraścakre dvipadaḥ puraścakre catuṣpadaḥ /
BĀU, 2, 5, 18.3 puraścakre dvipadaḥ puraścakre catuṣpadaḥ /
BĀU, 2, 5, 18.4 puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśad iti /
BĀU, 2, 5, 18.4 puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśad iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
Gopathabrāhmaṇa
GB, 1, 5, 22, 14.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥsavane //
Jaiminīyabrāhmaṇa
JB, 1, 144, 10.0 atha yāny astutāni purastvaṃ teṣām //
JB, 1, 182, 30.0 tathā hāsmād rāṣṭram anapakrami bhavati gacchati purodhāṃ pura enaṃ dadhate //
JB, 1, 234, 1.0 puraś cakraṃ patho bile taṃ cakram abhivartate yo 'sampannena yajate 'pāko yajñena devair yad dadāti tad evāsya na lokam abhigacchatīti //
JB, 1, 286, 23.0 samānaṃ nāv annādyaṃ bhaviṣyati puras tvā dhāsya iti //
JB, 1, 286, 25.0 tāṃ puro 'dhatta //
JB, 1, 338, 1.0 kausalyo rājā puro dadhe //
Kauśikasūtra
KauśS, 9, 5, 2.2 udakaṃ ca samidhaś ca home home puro varam //
KauśS, 12, 2, 3.1 ayuto 'ham devasya tvā savitur iti pratigṛhya puromukhaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
Kāṭhakasaṃhitā
KS, 6, 3, 41.0 yady unnīyamānaṃ yady unnītaṃ yadi pura upasannam ahute skandet punar avanīyānyām abhiduhyādhiśrityonnīya juhuyāt //
KS, 6, 4, 33.0 anu vā eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 4, 40.0 tasmād agnihotraṃ paścādhiśritya puro juhvati //
KS, 6, 4, 41.0 pura evānyāni havīṃṣi śṛtāni kurvanti puro juhvati //
KS, 6, 4, 41.0 pura evānyāni havīṃṣi śṛtāni kurvanti puro juhvati //
KS, 6, 5, 24.0 pura upasādayet //
KS, 6, 8, 53.0 yat paścādhiśritya puro juhoti //
KS, 8, 4, 60.0 tat puras sarvam āpyate //
KS, 8, 5, 5.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 9.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 14.0 yad aśvaṃ puro nayanti //
KS, 8, 5, 34.0 yad aśvaṃ puro nayanti //
KS, 13, 4, 32.0 tasmāt tāḥ puras sa jaghanyam ṛṣabhaṃ vaideham anūdyantam amanyata //
KS, 20, 9, 32.0 ayaṃ puro bhūr iti //
KS, 20, 10, 55.0 tasmāt puro vyāghro jāyate paścāt siṃhaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 5.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
MS, 1, 5, 11, 52.0 yām eva pura āśiṣam āśāste yāṃ paścāt tām ātman dhatte //
MS, 1, 6, 1, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
MS, 1, 6, 2, 4.1 prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha /
MS, 1, 6, 4, 2.0 yat prāñcam aharant sarvaḥ puro 'bhavat //
MS, 1, 6, 5, 12.0 tasmād yavamayaḥ paścopāsyo vrīhimayaḥ puraḥ //
MS, 1, 6, 5, 13.0 tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ //
MS, 1, 6, 5, 27.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 28.0 dviḥ paścā dviḥ puraḥ //
MS, 1, 6, 5, 32.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 33.0 dviḥ paścā dviḥ puraḥ //
MS, 1, 6, 5, 37.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 38.0 dviḥ paścā dviḥ puraḥ //
MS, 1, 6, 5, 45.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 46.0 dviḥ paścā dviḥ puraḥ //
MS, 1, 8, 3, 14.0 yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā //
MS, 1, 8, 4, 45.0 tasmāt puro 'nudrutya juhoti //
MS, 2, 5, 3, 22.0 tasmāt tāsāṃ puro janma pura okaḥ //
MS, 2, 5, 3, 22.0 tasmāt tāsāṃ puro janma pura okaḥ //
MS, 2, 7, 14, 10.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
MS, 2, 7, 19, 1.0 ayaṃ puro bhūḥ //
MS, 2, 8, 10, 1.0 ayaṃ puro harikeśaḥ sūryaraśmiḥ //
MS, 2, 10, 4, 11.1 indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
MS, 2, 10, 6, 8.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
MS, 3, 16, 1, 3.1 eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
MS, 3, 16, 3, 9.1 rathe tiṣṭhan nayati vājinaḥ puro yatrayatra kāmayate suṣārathiḥ /
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 12, 10, 19.0 preddho agne dīdihi puro na iti virājābhijuhoty annaṃ virāḍ annādyasyāvaruddhyai //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 1.8 agner agne puro agnir bhaveha /
TB, 1, 2, 1, 22.9 agner agne puro agnir bhaveha /
Taittirīyasaṃhitā
TS, 1, 3, 4, 1.3 ayaṃ no agnir varivaḥ kṛṇotv ayam mṛdhaḥ pura etu prabhindan /
TS, 2, 1, 2, 9.7 ekadhā samāvṛṅkte pura enaṃ dadhate //
TS, 4, 4, 3, 1.1 ayam puro harikeśaḥ sūryaraśmis tasya rathagṛtsaś ca rathaujāś ca senānigrāmaṇyau puñjikasthalā ca kṛtasthalā cāpsarasau yātudhānā hetī rakṣāṃsi prahetiḥ /
TS, 5, 2, 10, 30.1 ayam puro bhuva iti purastād upadadhāti //
TS, 5, 4, 7, 31.0 preddho agne dīdihi puro na ity audumbarīm ādadhāti //
TS, 5, 5, 7, 16.0 yat te rudra puro dhanus tad vāto anuvātu te //
TS, 6, 2, 6, 1.0 purohaviṣi devayajane yājayed yaṃ kāmayeta //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
Taittirīyāraṇyaka
TĀ, 5, 3, 9.17 deva puraścara saghyāsaṃ tvety āha /
TĀ, 5, 7, 8.7 yat paścāt pravṛjya puro juhvati /
TĀ, 5, 8, 2.5 indrāya hi puro hūyate /
TĀ, 5, 10, 4.3 puro vā paścād vodvāsayet /
Vasiṣṭhadharmasūtra
VasDhS, 1, 15.1 paścāt sindhur vidhāraṇī sūryasyodayanaṃ puraḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
VSM, 5, 37.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 7, 44.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 12, 111.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
VSM, 13, 54.1 ayaṃ puro bhuvaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 37.1 agne havyaṃ rakṣasveti pura upasādayati //
VārŚS, 2, 2, 1, 24.1 ayaṃ puro harikeśa iti pañcacūḍāḥ pañca nākasatsv adhyupadadhāti paścāt prācīm uttamām //
VārŚS, 3, 1, 1, 18.0 puro 'kṣam adhvaryuḥ somagrahān sādayati paścādakṣaṃ pratiprasthātā suropayāmān //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 1.1 ayaṃ puro bhuva iti pañcāśataṃ prāṇabhṛtaḥ /
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 18, 2, 9.1 puro 'kṣaṃ somagrahān sādayati /
ĀpŚS, 19, 18, 9.1 pūrvasminn ardharce devatā purastāllakṣmā puro'nuvākyā /
ĀpŚS, 20, 17, 7.1 ajaḥ puro nīyate 'śvasya //
ĀpŚS, 20, 19, 12.2 ayaṃ puro bhuva iti ṣaṭ ca prāṇabhṛtaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 4.4 amī hy uttarāhi saptarṣaya udyanti pura etāḥ /
ŚBM, 4, 6, 7, 4.1 athaitaṃ viṣṇuṃ yajñam etair yajurbhiḥ pura ivaiva bibhrati /
ŚBM, 4, 6, 7, 20.1 tad vā etan mano 'dhvaryuḥ pura ivaiva carati /
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 10, 3, 5, 3.1 agnir eva puraḥ /
ŚBM, 10, 3, 5, 7.1 mana eva puraḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 5.1 ayaṃ sano yo 'nuvādī kīla iva vṛtraṃ vi puro ruroja /
Ṛgveda
ṚV, 1, 41, 3.1 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām /
ṚV, 1, 42, 1.2 sakṣvā deva pra ṇas puraḥ //
ṚV, 1, 54, 3.2 bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ //
ṚV, 1, 102, 9.2 semaṃ naḥ kārum upamanyum udbhidam indraḥ kṛṇotu prasave ratham puraḥ //
ṚV, 1, 129, 9.1 tvaṃ na indra rāyā parīṇasā yāhi pathāṃ anehasā puro yāhy arakṣasā /
ṚV, 1, 131, 1.2 indraṃ viśve sajoṣaso devāso dadhire puraḥ /
ṚV, 1, 132, 6.1 yuvaṃ tam indrāparvatā puroyudhā yo naḥ pṛtanyād apa taṃ tam iddhataṃ vajreṇa taṃ tam iddhatam /
ṚV, 1, 139, 1.1 astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe /
ṚV, 1, 162, 3.1 eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
ṚV, 1, 163, 12.2 ajaḥ puro nīyate nābhir asyānu paścāt kavayo yanti rebhāḥ //
ṚV, 1, 170, 4.1 araṃ kṛṇvantu vediṃ sam agnim indhatām puraḥ /
ṚV, 2, 28, 5.2 mā tantuś chedi vayato dhiyam me mā mātrā śāry apasaḥ pura ṛtoḥ //
ṚV, 2, 32, 1.2 yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe //
ṚV, 2, 41, 11.2 bhadram bhavāti naḥ puraḥ //
ṚV, 3, 2, 5.1 agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ /
ṚV, 3, 53, 23.2 nāvājinaṃ vājinā hāsayanti na gardabham puro aśvān nayanti //
ṚV, 4, 7, 9.1 kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam /
ṚV, 4, 15, 4.1 ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate /
ṚV, 4, 20, 3.1 imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ /
ṚV, 4, 50, 1.2 tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam //
ṚV, 5, 2, 1.2 anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau //
ṚV, 5, 16, 1.2 yam mitraṃ na praśastibhir martāso dadhire puraḥ //
ṚV, 5, 28, 2.2 viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ //
ṚV, 5, 29, 5.2 yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ //
ṚV, 5, 31, 11.2 bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ //
ṚV, 5, 35, 7.1 asmākam indra duṣṭaram puroyāvānam ājiṣu /
ṚV, 5, 41, 12.2 śṛṇvantv āpaḥ puro na śubhrāḥ pari sruco babṛhāṇasyādreḥ //
ṚV, 5, 82, 8.1 ya ime ubhe ahanī pura ety aprayucchan /
ṚV, 5, 86, 5.2 arhantā cit puro dadhe 'ṃśeva devāv arvate //
ṚV, 6, 10, 1.1 puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam /
ṚV, 6, 10, 1.2 pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ //
ṚV, 6, 15, 7.1 samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam /
ṚV, 6, 17, 8.1 adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya /
ṚV, 6, 25, 7.2 asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ //
ṚV, 6, 75, 6.1 rathe tiṣṭhan nayati vājinaḥ puro yatra yatra kāmayate suṣārathiḥ /
ṚV, 7, 1, 3.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
ṚV, 7, 31, 6.1 tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan /
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 62, 2.1 sa sūrya prati puro na ud gā ebhi stomebhir etaśebhir evaiḥ /
ṚV, 8, 8, 6.1 yacciddhi vām pura ṛṣayo juhūre 'vase narā /
ṚV, 8, 12, 22.1 indraṃ vṛtrāya hantave devāso dadhire puraḥ /
ṚV, 8, 12, 25.1 yad indra pṛtanājye devās tvā dadhire puraḥ /
ṚV, 8, 17, 9.1 indra prehi puras tvaṃ viśvasyeśāna ojasā /
ṚV, 8, 17, 15.2 bhūrṇim aśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye //
ṚV, 8, 33, 7.2 ayaṃ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ //
ṚV, 8, 41, 7.2 pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same //
ṚV, 8, 44, 3.1 agniṃ dūtam puro dadhe havyavāham upa bruve /
ṚV, 8, 45, 9.1 asmākaṃ su ratham pura indraḥ kṛṇotu sātaye /
ṚV, 8, 61, 15.2 sa no rakṣiṣac caramaṃ sa madhyamaṃ sa paścāt pātu naḥ puraḥ //
ṚV, 8, 61, 16.1 tvaṃ naḥ paścād adharād uttarāt pura indra ni pāhi viśvataḥ /
ṚV, 8, 84, 8.1 tam marjayanta sukratum puroyāvānam ājiṣu /
ṚV, 8, 100, 9.2 bharanty asmai saṃyataḥ puraḥprasravaṇā balim //
ṚV, 9, 5, 9.1 tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve /
ṚV, 10, 17, 5.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
ṚV, 10, 20, 5.2 minvan sadma pura eti //
ṚV, 10, 90, 5.2 sa jāto aty aricyata paścād bhūmim atho puraḥ //
ṚV, 10, 103, 8.1 indra āsāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
ṚV, 10, 140, 6.1 ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
ṚV, 10, 142, 2.2 pra saptayaḥ pra saniṣanta no dhiyaḥ puraś caranti paśupā iva tmanā //
ṚV, 10, 152, 2.2 vṛṣendraḥ pura etu naḥ somapā abhayaṅkaraḥ //
ṚV, 10, 171, 4.1 tvaṃ tyam indra sūryam paścā santam puras kṛdhi /
ṚV, 10, 189, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 3.1 tān ādityaḥ parjanyaḥ purobalāko bhūtvābhiprait /
ṢB, 1, 2, 6.1 yat parjanyaḥ purobalāko bhūtvābhiprait tena pumān /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 18.0 puro'grato'greṣu sarteḥ //
Aṣṭādhyāyī, 3, 2, 71.0 mantre śvetavahokthaśaspuroḍāśo ṇvin //
Carakasaṃhitā
Ca, Cik., 3, 124.2 keṣāṃcid eṣāṃ liṅgānāṃ saṃtāpo jāyate puraḥ //
Mahābhārata
MBh, 1, 20, 15.41 mahākāyo mahātejāḥ sa sthāsyati puro raveḥ /
MBh, 1, 73, 23.28 uvāca śokasaṃtaptā ghūrṇikām āgatāṃ puraḥ //
MBh, 1, 138, 8.13 śṛṇu bhīma vaco mahyaṃ tava bāhubalāt puraḥ /
MBh, 1, 176, 29.32 janāpaharaṇe yattāḥ pratihāryaḥ puro yayuḥ /
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 184, 5.3 sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyāt prītiyogam //
MBh, 4, 19, 21.2 sāham adya sudeṣṇāyāḥ puraḥ paścācca gāminī /
MBh, 5, 133, 32.2 te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam //
MBh, 6, 15, 29.2 duryodhanahitārthāya ke tadāsya puro 'bhavan //
MBh, 6, 19, 8.2 sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ //
MBh, 7, 29, 3.1 tau sametyārjunaṃ vīrau puraḥ paścācca dhanvinau /
MBh, 7, 145, 56.1 savyasācī puro 'bhyeti droṇānīkāya bhārata /
MBh, 9, 1, 18.1 dṛṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṃjayam /
MBh, 9, 9, 3.2 na samarthā hi me pārthāḥ sthātum adya puro yudhi //
MBh, 9, 58, 7.1 ye 'smān puro 'panṛtyanta punar gaur iti gaur iti /
MBh, 12, 52, 32.2 puraśca paścācca yathā mahānadī purarkṣavantaṃ girim etya narmadā //
MBh, 12, 69, 45.2 nirharecca tṛṇaṃ māse caitre vahnibhayāt puraḥ //
MBh, 12, 83, 17.2 anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam //
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 103, 35.1 na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ /
MBh, 12, 136, 22.1 śākhāśca tasya saṃśritya vasati sma sukhaṃ puraḥ /
MBh, 12, 259, 13.2 vadhadaṇḍena te kleśyā na puro 'hitasaṃpadā //
MBh, 12, 313, 1.3 puraḥ purohitaṃ kṛtvā sarvāṇyantaḥpurāṇi ca //
MBh, 13, 47, 31.1 tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm /
Rāmāyaṇa
Rām, Ki, 39, 55.1 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate /
Rām, Su, 18, 26.2 puro balākair asitair meghair jyotsnām ivāvṛtām //
Rām, Yu, 48, 34.2 rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ //
Rām, Yu, 116, 34.1 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ /
Amarakośa
AKośa, 2, 339.2 paścānnitambaḥ strīkaṭyāḥ klībe tu jaghanaṃ puraḥ //
AKośa, 2, 399.2 prabhraṣṭakaṃ śikhālambi puronyastaṃ lalāmakam //
Amaruśataka
AmaruŚ, 1, 8.1 kopāt komalalolabāhulatikāpāśena baddhā dṛḍhaṃ nītvā keliniketanaṃ dayitayā sāyaṃ sakhīnāṃ puraḥ /
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
AmaruŚ, 1, 38.1 gate premābandhe praṇayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ /
AmaruŚ, 1, 43.1 sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ /
AmaruŚ, 1, 46.1 purastanvyā gotraskhalanacakito'haṃ natamukhaḥ pravṛtto vailakṣyātkimapi likhituṃ daivahatakaḥ /
AmaruŚ, 1, 105.1 prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā paryaṅke sā pathi pathi ca sā tadviyogāturasya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 55.1 tīkṣṇamadyadivāsvapnapurovātān parityajet /
AHS, Sū., 8, 45.2 adyād dravyaṃ guru snigdhaṃ svādu mandaṃ sthiraṃ puraḥ //
AHS, Śār., 1, 26.1 icchantī bhartṛsadṛśaṃ putraṃ paśyet puraḥ patim /
AHS, Nidānasthāna, 2, 35.2 tvaci koṣṭhe 'thavā dāhaṃ vidadhāti puro 'nu vā //
AHS, Cikitsitasthāna, 7, 86.1 pītvaivaṃ caṣakadvayaṃ parijanaṃ saṃmānya sarvaṃ tato gatvāhārabhuvaṃ puraḥ subhiṣajo bhuñjīta bhūyo 'tra ca /
AHS, Cikitsitasthāna, 13, 48.2 vastikarma puraḥ kṛtvā vaṅkṣaṇasthaṃ tato dahet //
AHS, Cikitsitasthāna, 14, 30.1 maṇḍena vā pibet prātaścūrṇānyannasya vā puraḥ /
AHS, Cikitsitasthāna, 16, 35.1 mṛdaṃ niryāpayet kāyāt tīkṣṇaiḥ saṃśodhanaiḥ puraḥ /
AHS, Utt., 23, 1.4 utsvedādhipurovātabāṣpanigraharodanaiḥ //
Bhallaṭaśataka
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
BhallŚ, 1, 66.1 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam /
BhallŚ, 1, 74.2 stabdhasya niṣkriyatayāstabhiyo 'sya nūnam aśnanti gomṛgagaṇāḥ pura eva sasyam //
Bodhicaryāvatāra
BoCA, 5, 31.2 sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ //
BoCA, 5, 38.1 saredapasaredvāpi puraḥ paścān nirūpya ca /
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
BoCA, 9, 34.2 tadā nirāśrayo'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ //
BoCA, 9, 35.1 yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 3.1 bhrātuḥ puraḥ pratijñāya dūrakṣāṃ rakṣituṃ kṣitim /
BKŚS, 2, 21.2 upāsiṣṭa puraḥsaṃdhyām ā divākaradarśanāt //
BKŚS, 4, 1.1 atha vidyādharapatiḥ kāśyapenāryuṣā puraḥ /
BKŚS, 5, 18.2 puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ //
BKŚS, 5, 23.1 nīyamānaḥ krameṇettham athāhaṃ dṛṣṭavān puraḥ /
BKŚS, 5, 162.1 athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ /
BKŚS, 5, 292.1 saṃdihanmānasasyeti pradyotasya puraḥ śaram /
BKŚS, 7, 10.1 upaviṣṭā puras tasyā daśavarṣeva bālikā /
BKŚS, 10, 75.2 rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti //
BKŚS, 10, 76.1 mayā tu pura ity ukte tvaritaḥ sārathī ratham /
BKŚS, 12, 5.2 nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ //
BKŚS, 12, 51.1 ākṛṣṭakaṇṭhapāśā ca puraḥ praikṣata devatām /
BKŚS, 13, 26.1 unmatta kim asaṃbaddhaṃ bhāṣamāṇaḥ puraḥ prabhoḥ /
BKŚS, 14, 53.2 prabhāsayanti dhāvantīṃ puraḥ sāmantasantatim //
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 15, 92.1 tasyāḥ puro nihatyainaṃ yāsau mām avamanyate /
BKŚS, 15, 153.2 apaśyam aham ātmānaṃ taṃ cāmitagatiṃ puraḥ //
BKŚS, 16, 56.1 dattakas tu puro 'smākaṃ dāsīdāsam abhāṣata /
BKŚS, 16, 73.1 ballavas tu puraḥ sthitvā vīṇādattakam uktavān /
BKŚS, 16, 87.1 puro nāgarakāṇāṃ ca catuḥṣaṣṭes tadarthinām /
BKŚS, 17, 119.2 puro nāgarakāṇāṃ ca yathāsāmarthyam utsahe //
BKŚS, 18, 127.1 sarvavidyākalāśilpakovidasya puras tava /
BKŚS, 18, 440.1 athāceraḥ puraḥsthitvā pānthān uccair avārayat /
BKŚS, 18, 459.2 anubhūtasamīkena paṅkteḥ prasthīyatāṃ puraḥ //
BKŚS, 18, 466.2 vaṃśānāṃ tāḍyamānānāṃ puraḥ ṣṭhā ṣṭhoditasvanaḥ //
BKŚS, 18, 575.2 puras teṣām iyaṃ gāyād geyaṃ nārāyaṇastutim //
BKŚS, 18, 688.1 sa ca vāṃ bhāginībhartā sākrandāyāḥ puro mama /
BKŚS, 19, 2.2 sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ //
BKŚS, 19, 43.1 tathā gandharvadattāyāḥ pura evānuvarṇya tām /
BKŚS, 19, 56.2 upaveśya puro 'kleśair apṛcchad bandhakīdvayam //
BKŚS, 19, 162.2 kariṇīpṛṣṭham āropya sasainyaḥ prasthitaḥ puraḥ //
BKŚS, 19, 203.2 iti jihmaṃ puras tasyāḥ kāmukācāram ācaram //
BKŚS, 20, 66.1 sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ /
BKŚS, 20, 138.2 kasyām api diśi sphītam adṛśyata puraḥ puram //
BKŚS, 20, 195.2 āryaveṣaḥ sa tān āha puraḥ sthitvā nirāsanaḥ //
BKŚS, 20, 302.2 tāvad āsannam adrākṣaṃ puro 'mitagatiṃ divaḥ //
BKŚS, 20, 408.2 akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ //
BKŚS, 20, 426.2 dṛṣṭaḥ sarveṇa sarveṣāṃ pulīndrāṇāṃ puraḥ sthitaḥ //
BKŚS, 21, 100.2 pīṭhabuddhyā puras tasya nikṣiptaṃ jalabhājanam //
BKŚS, 21, 144.2 skhaladālāpasaṃcāraṃ mahāpāśupataṃ puraḥ //
BKŚS, 22, 301.1 adhyāsya ca puraḥ pitror asau vāmanam āsanam /
BKŚS, 23, 48.1 ityādi bahu niścitya puras teṣāṃ savistaram /
BKŚS, 23, 87.2 ākārakṣiptanāsatyāv apaśyaṃ puruṣau puraḥ //
BKŚS, 25, 10.1 pūrvaṃ brāhmaṇam ākhyāya samastāyāḥ puraḥ puraḥ /
BKŚS, 26, 26.2 vipaṇau mantrayāṃcakre kasyacid vaṇijaḥ puraḥ //
BKŚS, 27, 3.2 pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama //
BKŚS, 27, 97.1 pāṇḍityāndhasuhṛdvairi mā sma tiṣṭha puro mama /
BKŚS, 27, 101.2 puraḥ puruṣam adrākṣaṃ skandhāropitadārakam //
Daśakumāracarita
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 2, 4, 80.0 ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti //
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 6, 183.1 tasyāḥ puro rahasi sakaruṇaṃ ruroda //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 273.0 tamabhyāyāntaṃ viditvā rājaputraḥ puro 'bhavat //
Divyāvadāna
Divyāv, 13, 172.1 purobhakṣikāṃ tāvat karomi //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Kirātārjunīya
Kir, 2, 36.1 apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ /
Kir, 3, 56.1 athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ /
Kir, 5, 2.2 hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā //
Kir, 5, 5.2 dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ //
Kir, 6, 5.1 avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām /
Kir, 6, 15.1 sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ /
Kir, 6, 28.1 mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ /
Kir, 6, 46.1 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ /
Kir, 8, 4.2 puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ //
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 8, 30.1 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ /
Kir, 8, 55.2 utsarpitormicayalaṅghitatīradeśam autsukyanunnam iva vāri puraḥ pratasthe //
Kir, 11, 2.1 munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ /
Kir, 11, 62.1 sa pumān arthavaj janmā yasya nāmni puraḥsthite /
Kir, 14, 28.2 puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ //
Kir, 14, 38.2 puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //
Kir, 15, 33.2 puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ //
Kir, 16, 29.1 kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre /
Kir, 16, 45.2 vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām //
Kir, 17, 42.2 sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam //
Kumārasaṃbhava
KumSaṃ, 3, 43.1 dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe /
KumSaṃ, 4, 3.1 ayi jīvitanātha jīvasīty abhidhāyotthitayā tayā puraḥ /
KumSaṃ, 4, 25.2 ratim abhyupapattum āturāṃ madhur ātmānam adarśayat puraḥ //
KumSaṃ, 5, 15.2 yathā tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimīta locane //
KumSaṃ, 5, 26.2 parasparākrandini cakravākayoḥ puro viyukte mithune kṛpāvatī //
KumSaṃ, 6, 4.2 sārundhatīkāḥ sapadi prādurāsan puraḥ prabhoḥ //
KumSaṃ, 7, 13.1 tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ /
KumSaṃ, 7, 39.2 balākinī nīlapayodarājī dūraṃ puraḥkṣiptaśatahradeva //
KumSaṃ, 7, 50.2 puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ //
Kāmasūtra
KāSū, 4, 2, 48.1 dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca //
Kāvyālaṃkāra
KāvyAl, 3, 10.2 rāmaprasaktyai yāntīnāṃ puro'dṛśyata nāradaḥ //
Kūrmapurāṇa
KūPur, 1, 16, 17.2 āvirbabhūva yogātmā devamātuḥ puro hariḥ //
KūPur, 2, 35, 17.2 ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva //
Liṅgapurāṇa
LiPur, 1, 17, 33.1 etasminnantare liṅgamabhavaccāvayoḥ puraḥ /
LiPur, 1, 24, 5.2 tasya tadvacanaṃ śrutvā śarvaḥ samprekṣya taṃ puraḥ //
LiPur, 1, 88, 89.2 tvaṃ devānāmasi jyeṣṭho rudrastvaṃ ca puro vṛṣā //
Matsyapurāṇa
MPur, 21, 8.1 vittametatpuro rājñaḥ sa te dāsyati puṣkalam /
MPur, 21, 24.2 tato niruttaro rājā jijñāsustatpuro hareḥ //
MPur, 135, 9.0 nirgacchanti puro daityāḥ sāyudhā vijayaiṣiṇaḥ //
MPur, 135, 11.2 puraḥ purasya randhrārthī sthāsyāmi vijayāya vaḥ //
MPur, 138, 3.3 nādayantaḥ puro devā dṛṣṭāstripuravāsibhiḥ //
MPur, 140, 60.2 puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam //
MPur, 150, 172.3 toyārthinaḥ puro dṛṣṭvā toyaṃ kallolamālinam //
MPur, 154, 120.2 vandito himaśailena nirgatena puro muniḥ //
MPur, 154, 438.2 bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro'bhavat //
MPur, 154, 443.1 pretādhipaḥ puro dvāre sagadaḥ samavartata /
MPur, 154, 450.2 ratiḥ purastava prāptā nābhāti madanojjhitā //
MPur, 154, 453.1 tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān /
MPur, 154, 461.2 prabhoḥ puro bhavati hi yasya cākṣataṃ samudgatārthakamiti tatpratīyate //
Meghadūta
Megh, Pūrvameghaḥ, 3.1 tasya sthitvā kathamapi puraḥ kautukādhānahetorantarbāṣpaściram anucaro rājarājasya dadhyau /
Nāṭyaśāstra
NāṭŚ, 4, 149.2 alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam //
NāṭŚ, 4, 160.2 puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 6.0 ye cānye purojātasahajātapaścājjātādayasta eteṣvevāntarbhūtāḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 25.1 tato nādān atīvogrān rājaputrasya te puraḥ /
ViPur, 1, 12, 44.3 unmīlitākṣo dadṛśe dhyānadṛṣṭaṃ hariṃ puraḥ //
ViPur, 2, 10, 20.1 stuvanti munayaḥ sūryaṃ gandharvairgīyate puraḥ /
ViPur, 2, 11, 16.1 stuvanti taṃ vai munayo gandharvairgīyate puraḥ /
ViPur, 3, 9, 5.1 tenaivoktaḥ paṭhedvedaṃ nānyacittaḥ puraḥ sthitaḥ /
ViPur, 3, 12, 18.2 avaśyāyaṃ ca rājendra puro vātātapau tathā //
ViPur, 5, 20, 72.1 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ puraḥ /
Śatakatraya
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 30.2 kṛṣṇe lasatpītapaṭe caturbhuje puraḥ sthite 'mīlitadṛg vyadhārayat //
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 2, 10, 28.1 āsisṛpsoḥ puraḥ puryā nābhidvāram apānataḥ /
BhāgPur, 3, 1, 16.1 svayaṃ dhanur dvāri nidhāya māyāṃ bhrātuḥ puro marmasu tāḍito 'pi /
BhāgPur, 3, 12, 33.1 sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn /
BhāgPur, 3, 21, 48.1 athoṭajam upāyātaṃ nṛdevaṃ praṇataṃ puraḥ /
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 12, 33.2 darśayāmāsaturdevīṃ puro yānena gacchatīm //
BhāgPur, 4, 25, 45.1 saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ /
Bhāratamañjarī
BhāMañj, 1, 29.1 sa śaśāsa puraḥ śiṣyaṃ śrīmānpāñcālyamāruṇim /
BhāMañj, 1, 168.1 maunavrataṃ puro dṛṣṭvā samīkaṃ so 'bravīnmunim /
BhāMañj, 1, 175.1 sa dadarśa puro vipraṃ kaśyapaṃ viṣamantriṇam /
BhāMañj, 1, 813.1 sā niśamya kṛpāviṣṭā bhīmamūce puraḥsthitam /
BhāMañj, 1, 1093.1 draupadīṃ ca puro dṛṣṭvā tato bhrājiṣṇubhūṣaṇām /
BhāMañj, 1, 1109.2 anena tatpuro rājñā yantraṃ bhūmau nipātitam //
BhāMañj, 1, 1131.2 vikalo 'pi puraḥ strīṇāṃ nūnaṃ śakrāyate janaḥ //
BhāMañj, 1, 1222.1 iti saṃvidamādāya nāradasya puro muneḥ /
BhāMañj, 1, 1305.2 puro babhau praṇayinī rateḥ prītirivāgrataḥ //
BhāMañj, 5, 49.2 upāviśatphalguṇo 'pi caraṇāmbujayoḥ puraḥ //
BhāMañj, 5, 194.1 saṃjayaḥ kururājasya praviśyopāviśatpuraḥ /
BhāMañj, 5, 259.1 atrāntare dharmasuto vyājahāra hareḥ puraḥ /
BhāMañj, 5, 518.2 jvaliṣyataḥ śatruvahner dhūmotpīḍāyitaṃ puraḥ //
BhāMañj, 5, 534.2 uvāca bhūmipānsarvānanujāṃśca hareḥ puraḥ //
BhāMañj, 5, 592.1 purā vicitravīryasya bhrāturarthe mayā puraḥ /
BhāMañj, 5, 653.2 yāto dadarśa strīrūpaṃ taṃ hriyā nodgataṃ puraḥ //
BhāMañj, 6, 256.1 alaṃ droṇasahāyasya paristhātuṃ purastava /
BhāMañj, 6, 385.2 mahāgajena jagrāha vaṅgānāmadhipaḥ puraḥ //
BhāMañj, 6, 398.2 puro niṣpratibhā dīpāstasyāsaṃllajjitā iva //
BhāMañj, 6, 412.1 draupadeyaiḥ puraḥ prāptaiḥ sa vidhāya raṇaṃ kṣaṇam /
BhāMañj, 6, 465.2 athārjunasyāgrametya śikhaṇḍini puraḥsthite //
BhāMañj, 7, 97.2 rathena moghasaṃrambhaṃ kṛtvā punarabhūtpuraḥ //
BhāMañj, 7, 282.1 prasaktaṃ vrajatastasya puraḥ kuñjarabhedinaḥ /
BhāMañj, 7, 451.1 sainyaṃ puraśca paścācca gṛhītaṃ dhāryate katham /
BhāMañj, 7, 723.2 uccaiḥ putravadhaṃ bhīmo droṇamaśrāvayatpuraḥ //
BhāMañj, 7, 759.1 bata pāpa vayaṃ sarve ye gurughnaṃ puraḥ sthitam /
BhāMañj, 7, 797.1 taṃ namaskṛtya papraccha bhagavansamare puraḥ /
BhāMañj, 8, 174.1 vṛṣasene hate karṇaḥ puro gāṇḍīvadhanvanā /
BhāMañj, 10, 23.2 tasya tasthau puraḥ kṛṣṇānikāragaṇanāparaḥ //
BhāMañj, 13, 129.2 yatpuraḥsthitanāśo 'pi naṣṭāñśocati naśvaraḥ //
BhāMañj, 13, 369.1 parairvidārite sainye hate bhṛtyajane puraḥ /
BhāMañj, 13, 471.2 bṛhaspatipuraḥ prāyātprahlādaṃ brāhmaṇākṛtiḥ //
BhāMañj, 13, 1136.1 spṛhāgranthiṃ puro muktvā tato rāgaṃ tataḥ śucam /
BhāMañj, 13, 1592.2 mantribhirhemagarbhāṇi kārayitvākṣipatpuraḥ //
BhāMañj, 13, 1738.3 umāpaterapi puraḥ śrutamasmābhirīśvarāt //
BhāMañj, 14, 132.2 tamaṅke śiśumādāya vilalāpa hareḥ puraḥ //
BhāMañj, 14, 150.1 pūjāmādāya tanayaṃ namraṃ dṛṣṭvā puraḥ sthitam /
Garuḍapurāṇa
GarPur, 1, 58, 20.2 stuvanti munayaḥ sūryaṃ gandharvair gīyate puraḥ //
GarPur, 1, 89, 83.1 tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ /
GarPur, 1, 146, 22.2 dhātorduṣṭātpuro vātāddvigrahāveśaviplavāt //
GarPur, 1, 147, 21.2 tvaci koṣṭhe ca vā dāhaṃ vidadhāti puro 'nu vā //
GarPur, 1, 155, 12.1 purovibandhastimiraṃ kāsaḥ śvāsaḥ prajāgaraḥ /
Gītagovinda
GītGov, 4, 14.1 dhyānalayena puraḥ parikalpya bhavantam atīva durāpam /
GītGov, 5, 29.1 vikirati muhuḥ śvāsān āśāḥ puraḥ muhuḥ īkṣate praviśati muhuḥ kuñjam guñjan muhuḥ bahu tāmyati /
GītGov, 7, 71.2 kṣaṇam jagatprāṇa vidhāya mādhavaṃ puraḥ mama prāṇaharaḥ bhaviṣyasi //
Hitopadeśa
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Hitop, 3, 17.17 tato rājñaḥ puro māṃ pradarśya taiḥ praṇamyoktam deva avadhīyatām /
Hitop, 3, 72.1 balādhyakṣaḥ puro yāyāt pravīrapuruṣānvitaḥ /
Hitop, 3, 78.2 paradeśapraveśe ca kuryād āṭavikān puraḥ //
Hitop, 3, 82.1 padātīṃś ca mahīpālaḥ puro 'nīkasya yojayet /
Kathāsaritsāgara
KSS, 1, 1, 28.1 tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ /
KSS, 1, 3, 43.2 hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛṣā //
KSS, 1, 4, 111.1 athaitya yoganandasya vyāḍinā kranditaṃ puraḥ /
KSS, 1, 5, 99.1 prāptasyaiva ca tatratyo jano 'rodītpuro mama /
KSS, 1, 8, 18.2 viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ //
KSS, 2, 2, 202.1 tato manorathārūḍhaḥ puraḥ prahitamānasaḥ /
KSS, 2, 3, 59.1 prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
KSS, 2, 4, 32.2 puro vāsavadattā ca tasthau cetovinodinī //
KSS, 2, 5, 40.2 puro vāsavadattāyā vatsarājaḥ sa cāvadhīt //
KSS, 3, 4, 40.1 ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
KSS, 3, 4, 351.1 ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
KSS, 3, 4, 380.2 tasyāruroha sa skandhe bhadrāmāropya tāṃ puraḥ //
KSS, 3, 4, 396.2 ādityaseno niragācchvaśuro 'sya tadā puraḥ //
KSS, 5, 2, 211.1 tatra hyetat pratijñātaṃ svayaṃ narapateḥ puraḥ /
KSS, 5, 3, 102.2 sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ //
KSS, 5, 3, 226.1 taṃ ca kṛṣṭaṃ purastyaktvā devadattaṃ tam abhyadhāt /
Kālikāpurāṇa
KālPur, 53, 32.2 pañcānanāṃ puraḥsaṃsthaṃ nirīkṣantīṃ suvāhanām //
KālPur, 55, 63.2 anāmikāyāṃ vāmasya tatkaniṣṭhāṃ puro nyaset //
KālPur, 55, 70.2 puraścared viśeṣeṇa nānānaivedyavedanaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
Narmamālā
KṣNarm, 1, 117.2 tasya yakṣeśvarasyeva nidhānānyāyayuḥ puraḥ //
KṣNarm, 2, 66.1 tataḥ prabhāte prasṛte bhūrjabhāṇḍādike puraḥ /
KṣNarm, 2, 119.1 karoti praśrayaṃ vakti madhuraṃ diviraḥ puraḥ /
KṣNarm, 2, 125.1 vipraṃ puraḥ samāyāntaṃ thūtkṛtya tvaritaḥ punaḥ /
KṣNarm, 2, 126.2 puraścāptāṃ siddhikāmaścaṇḍālīṃ sakaraṇḍakām //
Rasendracintāmaṇi
RCint, 1, 5.2 śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante //
Rasārṇava
RArṇ, 18, 218.1 kalalaṃ ca bhavet sarvaṃ puraś cāpo vinikṣipet /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 96.1 pūrvā prācī puro maghonyaindrī māghavatī ca sā /
Tantrasāra
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
Tantrāloka
TĀ, 3, 278.1 yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā /
TĀ, 8, 56.2 mairave cakravāṭe 'smin evaṃ mukhyāḥ puro 'ṣṭadhā //
TĀ, 8, 97.1 lakṣaikamātro lavaṇastadbāhye 'sya puro 'drayaḥ /
TĀ, 8, 278.1 puṃstattve tuṣṭinavakaṃ siddhayo 'ṣṭau ca tatpuraḥ /
TĀ, 16, 94.2 tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham //
TĀ, 16, 94.2 tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham //
Ānandakanda
ĀK, 1, 12, 198.1 asti tasya puro bhūmau pañcahastaṃ khanetsudhīḥ /
Āryāsaptaśatī
Āsapt, 2, 9.1 ayi koṣakāra kuruṣe vanecarāṇāṃ puro guṇodgāram /
Āsapt, 2, 229.2 āsphālayati karaṃ pratigajas tathāyaṃ puro ruddhaḥ //
Āsapt, 2, 304.2 nipatati padaṃ na bhūmau jñātipuras tantuvāyasya //
Āsapt, 2, 388.1 piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ /
Āsapt, 2, 438.1 mūle nisargamadhuraṃ samarpayanto rasaṃ puro virasāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 24.0 yat punaḥ śiṣyapraśnānantaryārthatvam athaśabdasya varṇyate tanna māṃ dhinoti nahi śiṣyān puro vyavasthāpya śāstraṃ kriyate śrotṛbuddhisthīkāre tu śāstrakaraṇaṃ yuktaṃ na ca buddhisthīkṛtāḥ praṣṭāro bhavanti //
Śukasaptati
Śusa, 1, 11.1 evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha asti candrāvatī puraḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 26.1 snānārthaṃ vāripūrṇāśca sthāpayet kuṇḍikāḥ puraḥ /
Śyainikaśāstra, 7, 3.2 nivedayeyurakhilaṃ vinodāya prabhoḥ puraḥ //
Caurapañcaśikā
CauP, 1, 32.2 lāvaṇyanirjitaratikṣatikāmadarpaṃ bhūyaḥ puraḥ pratipadaṃ na vilokyate yat //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 47.2 nṛtyanti ca puraḥ śambhor urvaśyādyāḥ surastriyaḥ //
GokPurS, 8, 17.1 unmajjanapurobhāge sarvatīrthasamanvitā /
Gorakṣaśataka
GorŚ, 1, 97.2 kumbhayitvā vidhānena puraś candreṇa recayet //
Haribhaktivilāsa
HBhVil, 2, 55.2 śaṅkhaṃ pūjopacārāṃś ca purolekhyaprakārataḥ //
HBhVil, 2, 228.2 tato 'panīya dṛgbandhaṃ puraḥ śiṣyaṃ niveśya ca /
Haṃsadūta
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Kokilasaṃdeśa
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 27.2 nāmnā brahmeśvaraṃ puṇyaṃ saptasārasvataṃ puraḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 88.2 śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 10.2 uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 9.1 adyāpi bhayamevāhaṃ paśyannasmi vibho puraḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 10.3 tiryañcaṃ māṃ pāpinaṃ mūḍhabuddhiṃ prabho puraḥ patitaṃ pāhi pāhi //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 1.3 mṛkaṇḍatanayo dhīmānsaptakalpasmaraḥ puraḥ //