Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 4, 11, 4.1 anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt /
AVŚ, 4, 40, 1.1 ye purastājjuhvati jātavedaḥ prācyā diśo 'bhidāsanty asmān /
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 5, 23, 6.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
AVŚ, 5, 29, 1.1 purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam /
AVŚ, 6, 60, 1.1 ayam ā yāty aryamā purastād viṣitastupaḥ /
AVŚ, 7, 51, 1.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varīyaḥ kṛṇotu //
AVŚ, 7, 80, 1.1 pūrṇā paścāduta pūrṇā purastādunmadhyataḥ paurṇamāsī jigāya /
AVŚ, 8, 3, 19.1 tvaṃ no agne adharād udaktas tvaṃ paścād uta rakṣā purastāt /
AVŚ, 8, 3, 20.1 paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne /
AVŚ, 10, 3, 2.1 praiṇān chṛṇīhi pra mṛṇā rabhasva maṇis te astu puraetā purastāt /
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 11, 1, 32.2 purīṣiṇaḥ prathamānāḥ purastād ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 2, 4.1 purastāt te namaḥ kṛṇma uttarād adharād uta /
AVŚ, 11, 2, 17.1 sahasrākṣam atipaśyaṃ purastād rudram asyantaṃ bahudhā vipaścitam /
AVŚ, 11, 6, 18.2 purastād uttarācchakrā viśve devāḥ sametya te no muñcantv aṃhasaḥ //
AVŚ, 12, 1, 13.2 yasyāṃ mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrā āhutyāḥ purastāt /
AVŚ, 12, 1, 32.1 mā naḥ paścān mā purastān nudiṣṭhā mottarād adharād uta /
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
AVŚ, 12, 3, 24.1 agniḥ pacan rakṣatu tvā purastād indro rakṣatu dakṣiṇato marutvān /
AVŚ, 12, 3, 37.1 upastṛṇīhi prathaya purastād ghṛtena pātram abhighārayaitat /
AVŚ, 13, 3, 11.1 bṛhad enam anuvaste purastād rathaṃtaraṃ pratigṛhṇāti paścāt /
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
AVŚ, 18, 3, 49.2 ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt //
AVŚ, 18, 4, 9.1 pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ /
AVŚ, 18, 4, 11.1 śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam /