Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.2 tayāvahante kavayaḥ purastāt //
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 2, 8, 1.22 indraghoṣās tvā purastād vasubhiḥ pāntu /
MS, 1, 5, 12, 30.2 agnīṣomīyāyāḥ purastād vihavyasya catasrā ṛco vadet //
MS, 1, 6, 4, 12.0 yad aśvaṃ purastān nayanty abhijityai //
MS, 1, 6, 4, 16.0 yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti //
MS, 1, 6, 12, 14.0 ito nūnaṃ me śreyaḥ syād yat purastād aśnīyām iti //
MS, 1, 6, 12, 15.0 sā purastād aśitvopāharat //
MS, 1, 6, 12, 68.0 taṃ purastād āyantaṃ pratikṣāya pratyaṅ niradravat //
MS, 1, 7, 4, 2.1 iti purastāt prayājānāṃ juhuyāt //
MS, 1, 8, 5, 1.0 bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 5, 32.0 yat purastād yājuṣaṃ vadati dhṛtyā anirmārgāya //
MS, 1, 8, 6, 54.0 bhūr bhuvaḥ svariti purastāddhotor vadet //
MS, 1, 8, 7, 17.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 25.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 9, 5, 60.0 daśahotāraṃ vadet purastāt sāmidhenīnām //
MS, 1, 9, 5, 64.0 caturhotāraṃ vadet purastāt prayājānām //
MS, 1, 9, 5, 68.0 pañcahotāraṃ vadet purastāddhaviṣām //
MS, 1, 9, 5, 73.0 saptahotāraṃ vadet purastād anuyājānām //
MS, 1, 9, 5, 76.0 daśahotāraṃ vadet purastād bahiṣpavamānasya //
MS, 1, 9, 5, 80.0 caturhotāraṃ vadet purastād ājyānām //
MS, 1, 9, 5, 81.0 pañcahotāraṃ vadet purastān mādhyaṃdinasya pavamānasya //
MS, 1, 9, 5, 82.0 saptahotāraṃ vadet purastād ārbhavasya pavamānasya //
MS, 1, 9, 8, 16.0 caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasya //
MS, 1, 9, 8, 21.0 etair eva juhuyāt purastād dīkṣāyāḥ //
MS, 1, 9, 8, 24.0 etair eva juhuyāt purastād dvādaśāhasya //
MS, 1, 10, 11, 18.0 purastāt pratyañcau tiṣṭhantau juhutaḥ //
MS, 1, 10, 11, 19.0 purastād evāṃho 'vayajataḥ //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 11, 22.0 ubhayata evāṃho 'vayajataḥ purastāc copariṣṭāc ca //
MS, 2, 1, 7, 45.0 yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām //
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
MS, 2, 2, 5, 24.0 brahmaṇaivaināṃ purastān mukhato jityai saṃśyati //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta //
MS, 2, 4, 2, 31.0 yad dhairyaṃ tat purastād akuruta yan mālvyaṃ tat paścāt paryauhata //
MS, 2, 5, 8, 6.0 purastāddhyayaṃ manyuḥ //
MS, 2, 5, 8, 7.0 atho brahmaṇaivainān purastān mukhato jityai saṃśyati //
MS, 2, 5, 9, 52.0 asā enā ādityaḥ purastāj jyotiṣā pratyāgacchat //
MS, 2, 5, 9, 56.0 asā enam ādityaḥ purastāj jyotiṣā pratyāgacchati //
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
MS, 2, 10, 5, 4.1 harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram /
MS, 2, 10, 6, 5.8 ājuhvānaḥ supratīkaḥ purastād agne svaṃ yonim āsīda sādhyā /
MS, 2, 12, 1, 3.1 vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti /
MS, 2, 13, 10, 11.1 ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt /
MS, 3, 2, 10, 1.0 trivṛdvatīṃ purastāt sādayati //
MS, 3, 2, 10, 14.0 trivṛdvatīṃ purastāt sādayati //
MS, 3, 2, 10, 38.0 purastāt sādayati //