Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 9.0 āhavanīyasya purastād vedī karoti //
KātyŚS, 5, 3, 13.0 caturaratnir vā paścāt sapta prācī ṣaḍ vā trayaḥ purastāt //
KātyŚS, 5, 3, 22.0 purastāc ca //
KātyŚS, 5, 4, 26.0 dhruvāyāḥ purastāt pṛṣadājyam ājyaṃ dadhimiśraṃ pañcagṛhītaṃ jyotir asīti samidantena //
KātyŚS, 5, 8, 2.0 purastād upacāraḥ //
KātyŚS, 5, 8, 14.0 gārhapatyasya purastād avahananapeṣaṇe //
KātyŚS, 5, 8, 35.0 purastād agnīt //
KātyŚS, 5, 9, 9.0 purastād agnaye kavyavāhanāya yathāpūrvam //
KātyŚS, 5, 11, 30.0 purastād vā parvaṇaḥ parvaṇaḥ //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 2, 21.0 purastāt parikramyādhvaryur yajamāno vā yūpam anakty udaṅṅ upaviśya //
KātyŚS, 10, 1, 21.0 upaviśya sadasaḥ purastāt sapavitrāyām agnihotrahavaṇyāṃ grahaṇaṃ yathoktam //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 15, 4, 47.0 maitrāvaruṇadhiṣṇyasya purastān nidadhāty anādhṛṣṭāḥ sīdateti //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 9, 3.0 pratidiśam āsādanam āgneyaṃ purastāt pradakṣiṇam itarāṇi madhye 'ntyam //
KātyŚS, 15, 9, 12.0 āhavanīyād vā purastācchamyāprāseśamyāprāse //
KātyŚS, 20, 4, 14.0 nityodakaṃ devayajanaṃ purastāt //
KātyŚS, 21, 3, 31.0 pālāśaṃ purastācchāmīlavāraṇadehaśaṅkūn anyāsu //
KātyŚS, 21, 4, 10.0 pradarāt purīṣam āhṛtya parikṛṣya vā sarvato 'purastāt //