Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 8, 11, 4.0 yad āgneyyā prātar juhuyāt prajananaṃ purastāt pariharet //
KS, 9, 1, 47.0 purastāt prayājānāṃ juhuyāt //
KS, 9, 14, 51.0 caturhotāraṃ prayājānāṃ purastād vyācakṣīta //
KS, 9, 16, 9.0 dīkṣiṣyamāṇas saptahotrā purastāj juhuyāt //
KS, 9, 16, 21.0 darśapūrṇamāsā ālapsyamānaś caturhotrā purastāj juhuyāt //
KS, 9, 16, 33.0 cāturmāsyāny ālapsyamānaḥ pañcahotrā purastāj juhuyāt //
KS, 10, 1, 30.0 prati purastāc carantīti //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 11, 1, 64.0 teja evāsmiṃs tena purastād adhattām //
KS, 11, 1, 73.0 teja eva tena purastād dhatte //
KS, 11, 6, 11.0 sāmanyateto me śreyāṃso 'janiṣyanta yat purastād āśiṣyam iti //
KS, 11, 6, 13.0 tasyobhayata āśnāt purastāc copariṣṭāc ca //
KS, 12, 8, 40.0 yad ājāyeta dhātāraṃ purastāt kṛtvāthaitām eva nirvapet //
KS, 12, 8, 53.0 ye purastātpuroḍāśās te vīrasthāḥ //
KS, 12, 8, 57.0 ye purastātpuroḍāśās te vīrasthāḥ //
KS, 12, 12, 35.0 yad dhairyam āsīt tat purastāt paryaharata //
KS, 13, 3, 20.0 tam etaṃ purastāt sahasrasyālabheta //
KS, 13, 3, 45.0 yena vāmanenertsed adityai caruṃ purastān nirvapet //
KS, 13, 4, 6.0 purastān manyos samṛddhyai //
KS, 13, 10, 20.0 purastād anyan nābhyā avadyet //
KS, 13, 10, 22.0 purastād vai nābhyāḥ prāṇaḥ //
KS, 20, 1, 24.0 yad dve purastāt samīcī upadadhāti dve paścād diśāṃ vidhṛtyai //
KS, 20, 5, 16.0 brahma jajñānaṃ prathamaṃ purastād iti rukmam upadadhāti //
KS, 20, 8, 34.0 purastāt pratīcīnam aśvasya śira upadadhāti paścāt prācīnam ṛṣabhasya //
KS, 20, 9, 18.0 pañca purastāt pratīcīr upadadhāti //
KS, 20, 9, 19.0 tasmāt purastāt pratyaṅ paśur jāyate //
KS, 20, 9, 33.0 yāḥ prāṇavatīs tāḥ purastād upadadhāti //
KS, 20, 9, 34.0 prāṇam eva purastād dadhāti //
KS, 20, 9, 55.0 yāḥ purastād upādadhāt tābhir vasiṣṭha ārdhnot //
KS, 20, 10, 43.0 catasraḥ purastād upadadhāti //
KS, 20, 10, 44.0 tasmāt purastāt paśur aṇīyān //
KS, 20, 10, 47.0 tasmāt purastāt paśūnāṃ mūrdhā //
KS, 20, 11, 20.0 āyur me pāhīti daśa purastād upadadhāti //
KS, 20, 11, 31.0 cakṣur eva prajānāṃ purastād dadhāti //
KS, 20, 11, 51.0 ye purastāt ta ādityadhāmānaḥ //
KS, 20, 11, 53.0 mūrdhāsi rāḍ iti purastād upadadhāti //
KS, 20, 11, 57.0 sapta purastād upadadhāti sapta paścāt //
KS, 20, 12, 1.0 āśus trivṛd iti purastād upadadhāti //
KS, 20, 12, 3.0 yajñamukham eva purastād viyātayati //
KS, 20, 12, 16.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād dvau trivṛtau //
KS, 20, 13, 8.0 āśus trivṛd iti purastād upadadhāti //
KS, 20, 13, 10.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 19.0 pratūrtir aṣṭādaśa iti purastāt //
KS, 20, 13, 30.0 yoniś caturviṃśa iti purastāt //
KS, 20, 13, 32.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 43.0 kratur ekatriṃśa iti purastāt //
KS, 21, 1, 1.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād upadadhāti //
KS, 21, 1, 5.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 22.0 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyam iti purastāt //
KS, 21, 1, 26.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 43.0 dhartraṃ catuṣṣṭoma iti purastāt //
KS, 21, 1, 45.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 59.0 yā mukhyās tāḥ purastād upadadhāti //
KS, 21, 2, 1.0 agne jātān praṇudā nas sapatnān iti purastād upadadhāti //
KS, 21, 5, 49.0 gāyatraṃ purastād gāyati //
KS, 21, 5, 52.0 tasmād gāyatraṃ purastād gāyati //