Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Śivasūtravārtika
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
AĀ, 1, 3, 2, 9.0 tad etā eva vyāhṛtīḥ purastāj japet //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 1, 3, 2.0 purastāt preṅkha upakᄆpto bhavati //
Aitareyabrāhmaṇa
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 30, 9.0 purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti //
AB, 1, 30, 9.0 purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti //
AB, 2, 2, 9.0 samiddhasya śrayamāṇaḥ purastād iti //
AB, 2, 2, 10.0 samiddhasya hyeṣa etat purastācchrayate //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 10.0 tasmād v asyāgnim purastāddharanti //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 4.0 tasyolmukam purastād dharanti //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 33, 7.0 tad yad etām purastāt sūktasya nividaṃ dadhāti prajātyai //
AB, 2, 36, 5.0 tasmād u purastād anye hotrakāḥ sadaḥ prasarpanti paścāchāvākaḥ paśceva hi hīno 'nusaṃjigamiṣati //
AB, 3, 10, 1.0 garbhā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 11, 15.0 mā pra gāma patho vayam iti purastāt sūktasya śaṃsati //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 3.0 etad vai ye ca purastād ye copariṣṭād yajñakratavas te sarve 'gniṣṭomam apiyanti //
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 47, 12.0 yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 26, 4.0 sa purastād dīkṣāyāḥ prājāpatyam paśum ālabhate //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 30, 12.0 jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 20, 1.0 sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 21, 6.0 tā haike purastāt pragāthānāṃ śaṃsanti dhāyyā iti vadantaḥ //
AB, 6, 22, 1.0 apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
AB, 6, 26, 7.0 sa yad īkṣetāśaṃsiṣaṃ vālakhilyā hanta purastād dūrohaṇasya saṃśaṃsānīti no eva tasyāśām iyāt //
AB, 6, 27, 11.0 taṃ haike purastāc chaṃsanti purastādāyatanā vāg iti vadantaḥ //
AB, 6, 27, 11.0 taṃ haike purastāc chaṃsanti purastādāyatanā vāg iti vadantaḥ //
AB, 6, 30, 14.0 sa hovācaindram eṣa viṣṇunyaṅgaṃ śaṃsatv atha tvam etaṃ hotar upariṣṭād raudryai dhāyyāyai purastān mārutasyāpy asyāthā iti //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 7, 23, 2.0 sa purastād dīkṣāyā āhutiṃ hutvāhavanīyam upatiṣṭheta //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Atharvaprāyaścittāni
AVPr, 1, 2, 15.0 darbheṇa rajataṃ baddhvā purastād dhārayet //
AVPr, 1, 5, 10.0 athāhavanīya ājyāhutiṃ juhuyād asapatnaṃ purastād ity etayarcā //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 12.0 asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 9, 41.1 taṃ yadi purastāt tiṣṭhantam upavadet taṃ brūyād vasūnāṃ tvā devānāṃ vyātte 'pidadhāmi /
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 5, 3, 13.0 yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet //
AVPr, 6, 4, 15.0 mādhyaṃdinaś cet pavamāne samādhyaṃdināt pavamānā yadi mādhyaṃdinārbhavasya pavamānasya purastād vaṣaṭkāranidhanaṃ sāma kuryāt //
AVPr, 6, 6, 5.0 abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti purastāt prātaranuvākasya juhuyāt //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 9, 6.0 prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir mā pātu vasubhiḥ purastād iti juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 29, 1.1 yāḥ purastād ācaranti nīcaiḥ sūryād adho divaḥ /
AVP, 1, 36, 1.1 yāḥ purastād ācaranti yā vā paścāt sadānvāḥ /
AVP, 1, 36, 3.0 yāḥ paścād ācaranti purastād vā sadānvāḥ //
AVP, 1, 52, 1.1 ye purastād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 102, 2.1 pūrṇā paścād uta pūrṇā purastāt paurṇamāsī madhyata uj jigāya /
AVP, 4, 4, 4.1 agniḥ purastād ā yacchatu prendro nudatu bāhumān /
AVP, 4, 4, 5.2 tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam //
AVP, 5, 2, 2.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVP, 5, 13, 1.2 ratnaṃ dadhānaḥ sumanāḥ purastād gṛhebhyas tvā varcase nir vapāmi //
AVP, 5, 16, 1.1 dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt /
AVP, 10, 6, 2.1 bhagaṃ purastāt pratibudhyamānāḥ paśyema devīm uṣasaṃ vibhātīm /
AVP, 10, 8, 4.1 asapatnaṃ purastāt paścān no 'bhayaṃ kṛtam /
AVP, 10, 8, 5.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 12, 6, 6.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 12, 18, 2.1 yukto vaha jātavedaḥ purastād agne viddhi kriyamāṇaṃ yathedam /
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 5.2 tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam //
AVŚ, 4, 1, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 4, 11, 4.1 anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt /
AVŚ, 4, 40, 1.1 ye purastājjuhvati jātavedaḥ prācyā diśo 'bhidāsanty asmān /
AVŚ, 5, 6, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVŚ, 5, 23, 6.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
AVŚ, 5, 29, 1.1 purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam /
AVŚ, 6, 60, 1.1 ayam ā yāty aryamā purastād viṣitastupaḥ /
AVŚ, 7, 51, 1.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varīyaḥ kṛṇotu //
AVŚ, 7, 80, 1.1 pūrṇā paścāduta pūrṇā purastādunmadhyataḥ paurṇamāsī jigāya /
AVŚ, 8, 3, 19.1 tvaṃ no agne adharād udaktas tvaṃ paścād uta rakṣā purastāt /
AVŚ, 8, 3, 20.1 paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne /
AVŚ, 10, 3, 2.1 praiṇān chṛṇīhi pra mṛṇā rabhasva maṇis te astu puraetā purastāt /
AVŚ, 10, 8, 10.1 yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ /
AVŚ, 11, 1, 32.2 purīṣiṇaḥ prathamānāḥ purastād ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 11, 2, 4.1 purastāt te namaḥ kṛṇma uttarād adharād uta /
AVŚ, 11, 2, 17.1 sahasrākṣam atipaśyaṃ purastād rudram asyantaṃ bahudhā vipaścitam /
AVŚ, 11, 6, 18.2 purastād uttarācchakrā viśve devāḥ sametya te no muñcantv aṃhasaḥ //
AVŚ, 12, 1, 13.2 yasyāṃ mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrā āhutyāḥ purastāt /
AVŚ, 12, 1, 32.1 mā naḥ paścān mā purastān nudiṣṭhā mottarād adharād uta /
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
AVŚ, 12, 3, 24.1 agniḥ pacan rakṣatu tvā purastād indro rakṣatu dakṣiṇato marutvān /
AVŚ, 12, 3, 37.1 upastṛṇīhi prathaya purastād ghṛtena pātram abhighārayaitat /
AVŚ, 13, 3, 11.1 bṛhad enam anuvaste purastād rathaṃtaraṃ pratigṛhṇāti paścāt /
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
AVŚ, 18, 3, 49.2 ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt //
AVŚ, 18, 4, 9.1 pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ /
AVŚ, 18, 4, 11.1 śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 3.3 purastād apaḥ pītvā pañcānnena prāṇāhutīr juhoti /
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 1, 3, 5.1 api vodagagrāḥ paścāc ca purastāc ca bhavanti //
BaudhGS, 1, 3, 33.1 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BaudhGS, 2, 5, 7.2 yajñopavītaṃ paramaṃ pavitraṃ prajāpateryatsahajaṃ purastāt /
BaudhGS, 2, 6, 8.1 tat purastād vyākhyātam //
BaudhGS, 3, 7, 20.1 ekaḥ purastād ya idaṃ babhūva yato babhūvur bhuvanasya gopāḥ /
BaudhGS, 3, 12, 1.1 aṣṭakānukṛtir māsikaṃ tat purastād vyākhyātam //
BaudhGS, 4, 2, 12.1 atha nadīnāṃ dhanvanāṃ ca vyatikrame purastādupasthānaṃ japati /
BaudhGS, 4, 2, 13.1 atha śakṛdvyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 14.1 atha tīrthasthāṇucatuṣpathavyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 15.1 atha citriyāṇāṃ lakṣaṇānāṃ vyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 5, 7.0 purastāt sviṣṭakṛta ity aupamanyavaḥ //
BaudhGS, 4, 11, 3.1 purastāc copariṣṭāc ca sānukramaṇaṃ yathānupūrvakaraṇam avicchinnaṃ saṃtataṃ bhavatīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 2.0 sa purastād eva havirātañcanam upakalpayate //
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 3, 14.1 atha purastāt pratyag ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 13.0 tāṃ bahulāṃ purastāt pratīcīṃ trivṛtam anatidṛśnaṃ stṛṇāti //
BaudhŚS, 1, 13, 15.0 atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti //
BaudhŚS, 1, 13, 15.0 atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 2, 2, 33.0 ādita eva purodakaṃ devayajanaṃ yasmād anyat purastāt samantikaṃ devayajanaṃ na vindeyuḥ //
BaudhŚS, 4, 1, 26.0 daśapadā paścāttiraścī dvādaśapadā prācy aṣṭāpadā purastāttiraścī //
BaudhŚS, 4, 2, 10.0 vittāyanī me 'sīti purastād udīcīnakumbayāntarata sphyenālikhati //
BaudhŚS, 4, 3, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātviti purastāt //
BaudhŚS, 4, 3, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātviti purastāt //
BaudhŚS, 4, 4, 3.0 barhir āsannaṃ prokṣyopaninīya purastāt prastaraṃ gṛhṇāti //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
BaudhŚS, 4, 7, 14.0 atha purastātsvāhākṛtiṃ sruvāhutiṃ juhoti svāhā devebhya iti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 8, 21, 15.0 atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti //
BaudhŚS, 16, 13, 4.0 te caturahe purastān māghyai paurṇamāsyai dīkṣante //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
BaudhŚS, 16, 15, 4.0 pṛṣṭhyaḥ ṣaḍahaḥ purastāt //
BaudhŚS, 16, 17, 5.0 te vā ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 26, 4.0 tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyād iti //
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
BaudhŚS, 16, 27, 22.0 tāṃ purastāt pratīcīṃ yajamānam abhyutsṛjati //
BaudhŚS, 18, 11, 3.0 sa purastān mārgaśīrṣyai paurṇamāsyā āmāvāsyena haviṣeṣṭvā saptadaśa mārutīḥ pṛśnīr vatsatarīr ālabhate //
BaudhŚS, 18, 17, 4.1 vasavas tvā purastād abhiṣiñcantu gāyatreṇa chandaseti purastāt //
BaudhŚS, 18, 17, 4.1 vasavas tvā purastād abhiṣiñcantu gāyatreṇa chandaseti purastāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 2.0 sa purastādeva saṃbhārān upakalpayate pālāśam idhmaṃ khādiram audumbaraṃ vaikaṅkataṃ vā //
BhārGS, 1, 2, 1.0 prāgagrair darbhair agniṃ paristṛṇāty api vodagagrāḥ paścāt purastācca bhavanti //
BhārGS, 1, 5, 1.10 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BhārGS, 1, 9, 5.0 purastāt pratyaṅmukhāyaika āhuḥ //
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
BhārGS, 1, 21, 4.1 purastād agner etāni nidhāya trīn odanān uddhṛtya sarpiṣopasicyopanidadhāty udaśarāvaṃ caturtham //
BhārGS, 2, 2, 4.1 tasya purastāt sviṣṭakṛta etā āhutīr juhoti /
BhārGS, 2, 15, 9.1 purastāt sviṣṭakṛta etā āhutīr juhoti pūrṇā paścāt tvam agne ayāsi prajāpata iti tisraḥ //
BhārGS, 2, 16, 2.0 agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti //
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 3, 3, 4.0 purastāt sviṣṭakṛta upahomaṃ juhoti śatāyudhāya śatavīryāyeti pañca //
BhārGS, 3, 14, 1.1 indrāya svāhendrapuruṣebhyaḥ svāheti purastāt //
BhārGS, 3, 14, 5.1 agnaye svāheti purastāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 3, 2.0 agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti //
BhārŚS, 1, 4, 14.0 purastāt pratyañcam ity ekeṣām //
BhārŚS, 1, 5, 14.2 deva puraś cara saghyāsaṃ tveti purastāt pratyañcaṃ granthim upagūhati //
BhārŚS, 1, 11, 3.1 api vodagagrāḥ paścāt purastāc ca bhavanti //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 18, 3.1 upabilaṃ camasaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 7, 2, 18.0 ratheṣāmātrī prācī bhavati yugamātrī purastād akṣamātrī paścāt //
BhārŚS, 7, 3, 1.1 purastād udīcīnakumbāṃ śamyāṃ nidhāya sphyenābhyantaram udīcīṃ lekhāṃ likhati vittāyanī me 'sīti /
BhārŚS, 7, 4, 2.0 athaināṃ pratidiśaṃ parikrāmaṃ prokṣati indraghoṣas tvā vasubhiḥ purastāt pātv ity etair mantrair yathārūpam //
BhārŚS, 7, 4, 7.2 ghṛtena tvaṃ tanuvo vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
BhārŚS, 7, 9, 11.1 agreṇa yūpaṃ purastāt pratyañcaṃ śākhayā barhirbhyāṃ paśum upākaroti /
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 11, 3.1 purastād dhruvāsamañjanāt paśuṃ samanakti /
BhārŚS, 7, 19, 5.0 purastād eva gudaṃ dvaidhaṃ kṛtvā sthavimad upayaḍbhyo nidadhāti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.1 ahar vā aśvaṃ purastān mahimānvajāyata /
Chāndogyopaniṣad
ChU, 3, 6, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 5, 2, 2.3 tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati /
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 10, 1.1 imāḥ somya nadyaḥ purastāt prācyaḥ syandante paścāt pratīcyaḥ /
ChU, 7, 25, 1.1 sa evādhastāt sa upariṣṭāt sa paścāt sa purastāt sa dakṣiṇataḥ sa uttarataḥ /
ChU, 7, 25, 1.4 aham evādhastād aham upariṣṭād ahaṃ paścād ahaṃ purastād ahaṃ dakṣiṇato 'ham uttarato 'ham evedaṃ sarvam iti //
ChU, 7, 25, 2.2 ātmaivādhastād ātmopariṣṭād ātmā paścād ātmā purastād ātmā dakṣiṇata ātmottarata ātmaivedaṃ sarvam iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 12.0 sakṛd dvir vā yaśaḥ purastāt tathopariṣṭād bharga itareṣvaparam //
DrāhŚS, 9, 4, 21.0 uttarata udgātaudumbarīṃ gṛhṇīyāt paścāt pratihartā dakṣiṇato brahmā purastāditare sarve //
DrāhŚS, 10, 1, 15.0 pūrveṇa havirdhāne purastāt pratyaṅmukhāḥ paścāditareṇa //
DrāhŚS, 11, 1, 4.0 purastādekaikaśastāstraidhaṃ vibhajya bhūrbhuvaḥ svarityetābhiḥ pṛthaguttarottaryudūhet //
DrāhŚS, 12, 3, 11.0 vyūhya tṛṇāni purastād daṇḍaṃ sādayet pṛthivyāstvā nābhau sādayāmīti //
DrāhŚS, 13, 1, 22.0 ājyabhāgayor hatayor dakṣiṇenāgniṃ parikramya purastāt pratyaṅmukha upaviśed yajamānaśca //
DrāhŚS, 15, 1, 14.0 pūrveṇeti dhānaṃjayyo dakṣiṇasya dvārabāhoḥ purastād yajuṣeti //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
GobhGS, 1, 7, 9.0 agnim upasamādhāya kuśaiḥ samantaṃ paristṛṇuyāt purastāddakṣiṇata uttarataḥ paścād iti //
GobhGS, 1, 9, 27.0 ājyāhutiṣv anādeśe purastāc copariṣṭācca mahāvyāhṛtibhir homaḥ //
GobhGS, 2, 1, 12.0 pāṇigrahaṇe purastāc chālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 9, 2.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 9, 6.0 vrīhiyavais tilamāṣair iti pṛthak pātrāṇi pūrayitvā purastād upanidadhyuḥ //
GobhGS, 2, 10, 15.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 3, 4, 8.0 uttarataḥ purastād vācāryakulasya parivṛtaṃ bhavati //
GobhGS, 3, 7, 3.0 purastācchālāyā upalipya śālāgner agniṃ praṇayanti //
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
GobhGS, 3, 10, 19.0 tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti //
GobhGS, 4, 2, 18.0 pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Gopathabrāhmaṇa
GB, 1, 1, 22, 5.0 purastād oṃkāraṃ prayuṅkte //
GB, 1, 1, 22, 7.0 eṣaiva yajñasya purastād yujyate //
GB, 1, 1, 22, 11.0 yā purastād yujyata ṛco akṣare parame vyomann iti //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 14, 20.0 na devayajanamātraṃ purastāt paryavaśiṣyet //
GB, 1, 2, 19, 4.0 sa ṛgvedo bhūtvā purastāt parītyopātiṣṭhat //
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 3, 8, 1.0 atha yaḥ purastād aṣṭāv ājyabhāgān vidyān madhyataḥ pañca havirbhāgāḥ ṣaṭ prājāpatyā upariṣṭād aṣṭāv ājyabhāgān vidyāt //
GB, 1, 3, 9, 1.0 yat purastād vedeḥ prathamaṃ barhi stṛṇāti tasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante //
GB, 1, 3, 10, 1.0 atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām //
GB, 1, 3, 10, 8.0 tasya ye purastād aṣṭāv ājyabhāgāḥ sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 3, 10, 14.0 tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati //
GB, 1, 3, 22, 1.0 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām //
GB, 1, 4, 14, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 15, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 16, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 17, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 17, 3.0 abhiplavaṃ purastād viṣuvataḥ pūrvam upayanti //
GB, 1, 4, 18, 2.0 tasya yān purastād viṣuvataḥ ṣaṇmāsān upayanti sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 5, 6, 2.0 ekam eva purastād viṣuvato 'tirātram upayanty ekam upariṣṭāt //
GB, 1, 5, 6, 3.0 tripañcāśatam eva purastād viṣuvato 'gniṣṭomān upayanti tripañcāśatam upariṣṭāt //
GB, 1, 5, 6, 4.0 viṃśatiśatam eva purastād viṣuvata ukthyān upayanti viṃśatiśatam upariṣṭāt //
GB, 1, 5, 6, 5.0 ṣaḍ eva purastād viṣuvataḥ ṣoḍaśina upayanti ṣaḍ upariṣṭāt //
GB, 1, 5, 6, 6.0 triṃśad eva purastād viṣuvataḥ ṣaḍahān upayanti triṃśad upariṣṭāt //
GB, 1, 5, 22, 1.0 sāvitraṃ ha smaitaṃ pūrve purastāt paśum ālabhanta ity etarhi prājāpatyam //
GB, 2, 1, 9, 1.0 yasya havir niruptaṃ purastāccandramā abhyudiyāt tāṃstredhā tāṇḍulān vibhajet //
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
GB, 2, 2, 11, 12.0 purastāt prātaranuvākasya juhuyāt //
GB, 2, 2, 11, 16.0 etair eva juhuyāt purastād dvādaśāhasya //
GB, 2, 2, 11, 19.0 purastād dīkṣāyāḥ //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 16, 21.0 utottarasmād adharād aghāyor indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotv iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 12.0 api vodagagrāḥ paścātpurastācca bhavanti //
HirGS, 1, 1, 24.0 tiraḥpavitraṃ prokṣaṇīḥ saṃskṛtya yathā purastād bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 8.0 atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati purastāt sviṣṭakṛtaḥ //
HirGS, 1, 6, 6.0 atra sāvitrīṃ vācayati yadi purastād upeto bhavati //
HirGS, 1, 7, 5.0 atha pariṣiñcati yathā purastāt //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 8, 3.0 purastāt pariṣecanād yathā ha tadvasavo gauryam iti pradakṣiṇamagniṃ parimṛjya pariṣiñcati yathā purastāt //
HirGS, 1, 8, 3.0 purastāt pariṣecanād yathā ha tadvasavo gauryam iti pradakṣiṇamagniṃ parimṛjya pariṣiñcati yathā purastāt //
HirGS, 1, 8, 5.0 tathaiva parimṛjya pariṣiñcati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 5.0 atha vyāhṛtibhirjuhoti yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 17, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 18, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 19, 6.1 ācāntasamanvārabdhāyāṃ pariṣiñcati yathā purastāt //
HirGS, 1, 20, 8.1 atraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 21, 5.1 tām apareṇāgniṃ prācīm upaveśya purastāt pratyaṅ tiṣṭhann adbhiḥ prokṣati /
HirGS, 1, 26, 14.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 27, 1.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 28, 1.22 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 1, 3.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.10 iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt /
HirGS, 2, 4, 10.8 iti cātraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 4, 19.2 yathā purastāt //
HirGS, 2, 5, 2.8 iti ca atraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 6, 2.8 iti ca atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 6, 11.7 jyokca sūryaṃ dṛśa iti purastāt //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 27.0 prastaram upasaṃgṛhya pratidiśaṃ paristṛṇāti dakṣiṇapurastād upakramyāgrair mūlāni chādayan //
JaimGS, 1, 3, 11.0 nityo 'gniḥ purastāt sviṣṭakṛd ante 'nyatra vapāhomājyahomābhyām //
JaimGS, 1, 11, 17.0 pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ //
JaimGS, 1, 12, 16.0 athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ //
JaimGS, 1, 20, 7.0 purastād agner brāhmaṇo vāgyataḥ pratyaṅmukha udakumbhaṃ dhārayaṃstiṣṭhet //
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 1, 21, 14.0 uttarapurastād agneḥ sapta padānyabhyutkramayed ekam iṣa iti pratimantram //
JaimGS, 2, 6, 4.0 tato dakṣiṇapurastāt tato dakṣiṇapaścāt tata uttarapurastāt tata uttarapaścān madhye vā //
JaimGS, 2, 7, 2.8 prājāpatyayarcā purastāccopariṣṭācca mahāvyāhṛtibhir juhoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 57, 5.1 tām etad ubhayato vācātyaricyata hiṅkāreṇa purastāt stobhena madhyato nidhanenopariṣṭāt /
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
JUB, 3, 21, 2.1 sa vāyum āha yat purastād vāsīndro rājā bhūto vāsi /
JUB, 3, 27, 2.1 sa ādityam āha vibhūḥ purastāt sampat paścāt /
JUB, 4, 24, 2.1 tam purastāt pratyañcam prāviśat /
Jaiminīyabrāhmaṇa
JB, 1, 4, 5.0 sa yat purastād apa upaspṛśati satyaṃ vā āpaḥ satyaṃ dīkṣā dīkṣaivāsya sā //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 63, 3.0 sa darbheṇa rajataṃ hiraṇyaṃ prabadhya purastāddharet //
JB, 1, 77, 3.0 yat purastāt prāñca upasīdeyur vācaṃ pṛṣṭhataḥ kurvīran //
JB, 1, 118, 16.0 purastād eva nidhanasya vaṣaṭkuryād vauṣaḍ bhūmī o dadā iti //
JB, 1, 127, 21.0 padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 161, 6.0 purastāddha vā etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti //
JB, 1, 161, 6.0 purastāddha vā etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti //
JB, 1, 166, 27.0 padānusvāraṃ purastād gāyatraṃ bhavati padānusvāram upariṣṭāt pavamānānte //
JB, 1, 166, 32.0 auśanaṃ purastād bhavati kāvam upariṣṭād yajñasyaivāriṣṭyai //
JB, 1, 212, 13.0 tam āśvinena purastād udastabhnuvan //
JB, 1, 212, 16.0 sa ya etad evaṃ veda nīto 'sya savanair asāv ādityaḥ pratyaṅ bhavaty ānītaḥ punaḥ paryāyaiḥ prāṅ uttabdhaḥ purastād āśvinena //
JB, 1, 232, 5.0 trivṛt purastād bahiṣpavamānaṃ bhavati trivṛd upariṣṭād rāthantaraḥ saṃdhiḥ //
JB, 1, 258, 2.0 yad asya pūrvam aparaṃ tad asya yad v asyāparaṃ tad v asya pūrvam aher iva sarpaṇaṃ śākalasya na vijānāmi yatarat purastād iti //
JB, 1, 264, 7.0 gāyatrīṃ purastād gāyati gāyatrīm upariṣṭāt //
JB, 1, 305, 4.0 svāraṃ purastād bhavati svāram upariṣṭāt //
JB, 1, 306, 25.0 svāraṃ purastād bhavati svāram upariṣṭāt //
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
JB, 1, 331, 25.0 sa ha sa indraś chandasāṃ madhyataḥ prāvasito bahūni chandāṃsi purastād bahūny upariṣṭāt //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
JB, 1, 350, 1.0 yadi prātassavanāt somo 'tiricyeta gaur dhayati marutām iti mādhyaṃdinasya pavamānasya purastāt stuyuḥ //
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 11, 2.0 purastāt prastotā pratyaṅmukhaḥ //
JaimŚS, 13, 10.0 purastāt sadasaḥ pratyagāvṛttas tiṣṭhan vahnir asi havyavāhana iti hotur dhiṣṇyam //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 18, 11.0 atha vāmadevyaṃ purastācchāntim abhivyāharati prajāpatir asi vāmadevyaṃ brahmaṇaḥ śaraṇaṃ tanmā pāhīti //
Kauśikasūtra
KauśS, 1, 2, 19.0 purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt //
KauśS, 1, 3, 15.0 agnāv agniḥ hṛdā pūtam purastād yuktaḥ yajñasya cakṣuḥ iti juhoti //
KauśS, 1, 7, 10.0 purastāduttarataḥ saṃbhāram āharati //
KauśS, 1, 7, 13.0 purastāduttarato 'raṇye karmaṇāṃ prayogaḥ //
KauśS, 1, 8, 1.0 purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayatyupavatsyadbhaktam aśitvā snāto 'hatavasanaḥ prayuṅkte //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 2, 1, 12.0 purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate //
KauśS, 3, 7, 35.0 purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati //
KauśS, 5, 3, 2.0 purastād agneḥ piśaṅgaṃ gāṃ kārayati //
KauśS, 5, 3, 7.0 dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate //
KauśS, 5, 6, 17.4 udyan purastād bhiṣag astu candramāḥ sūryo raśmibhir abhigṛṇātv enat /
KauśS, 5, 8, 2.0 purastād agneḥ pratīcīṃ dhārayati //
KauśS, 5, 10, 54.4 bhadraṃ purastān no vada bhadraṃ paścāt kapiñjala /
KauśS, 5, 10, 54.6 śunaṃ purastān no vada śunaṃ paścāt kapiñjala /
KauśS, 7, 6, 7.0 soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya //
KauśS, 7, 10, 24.0 savapurastāddhomā yujyante //
KauśS, 9, 4, 34.1 purastād agneḥ pratyaṅ āsīno juhoti /
KauśS, 11, 6, 4.0 sapta dakṣiṇato mimīte saptottarataḥ pañca purastāt trīṇi paścāt //
KauśS, 11, 6, 5.0 nava dakṣiṇato mimīte navottarataḥ sapta purastāt pañca paścāt //
KauśS, 11, 6, 6.0 ekādaśa dakṣiṇato mimīta ekādaśottarato nava purastāt sapta paścāt //
KauśS, 11, 6, 14.0 purastān mītvā śam ebhyo astv agham iti śāmīlaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 13, 36, 2.1 yan nakṣatraṃ patati jātavedaḥ somena rājñeṣiraṃ purastāt /
KauśS, 14, 1, 7.1 trayāṇāṃ purastād uttaravediṃ vidadhyāt //
KauśS, 14, 1, 34.1 purastād agner udak saṃstṛṇāti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 6.0 muñcāmi tvā haviṣā jīvanāya kamiti trīṇi sūktāni japati purastāt svastyayanānām //
Kauṣītakibrāhmaṇa
KauṣB, 3, 1, 8.0 pūrvāṃ paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasam //
KauṣB, 3, 2, 1.0 atha yat purastāt sāmidhenīnāṃ japati //
KauṣB, 3, 4, 8.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 7, 1.0 bārhatarāthantaraṃ vaṣaṭkuryāt purastād dīrgham upariṣṭāddhrasvam //
KauṣB, 3, 7, 8.0 bhūr bhuva iti purastād yeyajāmahasya japati //
KauṣB, 3, 7, 11.0 tam evaitat śamayati purastāccopariṣṭācca //
KauṣB, 3, 10, 16.0 atho yā evaitad devatāḥ purastād yajati //
KauṣB, 4, 2, 3.0 yasyopavasathe purastāccandro dṛśyate //
KauṣB, 5, 2, 23.0 atha yat purastād vopariṣṭād vā śamyorvākasyānāvāhitān vājino yajati //
KauṣB, 5, 6, 2.0 tad yathā mahārājaḥ purastāt senānīkāni pratyūhyābhayaṃ panthānam anviyāt //
KauṣB, 5, 6, 3.0 evam evaitat purastād devatā yajati //
KauṣB, 6, 1, 6.0 tān dīkṣitāṃstepānān uṣāḥ prājāpatyāpsarorūpaṃ kṛtvā purastāt pratyudait //
KauṣB, 7, 9, 5.0 tad yat purastāt pathyāṃ svastiṃ yajati //
KauṣB, 8, 5, 10.0 brahma jajñānaṃ prathamaṃ purastād iti //
KauṣB, 8, 5, 11.0 ado vai brahma jajñānaṃ prathamaṃ purastāt //
KauṣB, 9, 1, 4.0 purastād āhavanīyena //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 3, 20.1 tasmin yat sūktasya pariśiṣyeta tad anuvartayet purastāt pragāthasya /
KauṣB, 10, 7, 27.0 sakṛt purastād āha //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 11, 2, 24.0 balaṃ vīryaṃ purastāt triṣṭup //
KauṣB, 11, 9, 11.0 na āpo revatyai purastāt kiṃcana parihared iti //
Kauṣītakyupaniṣad
KU, 2, 1.14 ya evainaṃ purastāt pratyācakṣīraṃsta evainam upamantrayante dadāma ta iti /
Kaṭhopaniṣad
KaṭhUp, 1, 11.1 yathā purastād bhavitā pratīta auddālakir āruṇir matprasṛṣṭaḥ /
Khādiragṛhyasūtra
KhādGS, 2, 1, 19.0 ājyamupastīrya haviṣo 'vadyen mekṣaṇena madhyātpurastāditi //
KhādGS, 3, 1, 1.0 āplavane purastād ācāryakulasya parivṛta āste //
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
KhādGS, 3, 5, 7.0 tāsāṃ purastādagniṃ praṇayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 9.0 āhavanīyasya purastād vedī karoti //
KātyŚS, 5, 3, 13.0 caturaratnir vā paścāt sapta prācī ṣaḍ vā trayaḥ purastāt //
KātyŚS, 5, 3, 22.0 purastāc ca //
KātyŚS, 5, 4, 26.0 dhruvāyāḥ purastāt pṛṣadājyam ājyaṃ dadhimiśraṃ pañcagṛhītaṃ jyotir asīti samidantena //
KātyŚS, 5, 8, 2.0 purastād upacāraḥ //
KātyŚS, 5, 8, 14.0 gārhapatyasya purastād avahananapeṣaṇe //
KātyŚS, 5, 8, 35.0 purastād agnīt //
KātyŚS, 5, 9, 9.0 purastād agnaye kavyavāhanāya yathāpūrvam //
KātyŚS, 5, 11, 30.0 purastād vā parvaṇaḥ parvaṇaḥ //
KātyŚS, 6, 2, 8.0 devasya tvety abhrim ādāya yūpāvaṭaṃ parilikhatīdam aham ity āhavanīyasya purastād antarvedyardham //
KātyŚS, 6, 2, 21.0 purastāt parikramyādhvaryur yajamāno vā yūpam anakty udaṅṅ upaviśya //
KātyŚS, 10, 1, 21.0 upaviśya sadasaḥ purastāt sapavitrāyām agnihotrahavaṇyāṃ grahaṇaṃ yathoktam //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 15, 4, 47.0 maitrāvaruṇadhiṣṇyasya purastān nidadhāty anādhṛṣṭāḥ sīdateti //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 9, 3.0 pratidiśam āsādanam āgneyaṃ purastāt pradakṣiṇam itarāṇi madhye 'ntyam //
KātyŚS, 15, 9, 12.0 āhavanīyād vā purastācchamyāprāseśamyāprāse //
KātyŚS, 20, 4, 14.0 nityodakaṃ devayajanaṃ purastāt //
KātyŚS, 21, 3, 31.0 pālāśaṃ purastācchāmīlavāraṇadehaśaṅkūn anyāsu //
KātyŚS, 21, 4, 10.0 pradarāt purīṣam āhṛtya parikṛṣya vā sarvato 'purastāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 42, 3.0 yo vedam adhīte purastāc copariṣṭāc cāṃhomugbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 47, 6.0 yuktaḥ purastād iti pañcabhir ājyasya juhoti //
Kāṭhakasaṃhitā
KS, 8, 11, 4.0 yad āgneyyā prātar juhuyāt prajananaṃ purastāt pariharet //
KS, 9, 1, 47.0 purastāt prayājānāṃ juhuyāt //
KS, 9, 14, 51.0 caturhotāraṃ prayājānāṃ purastād vyācakṣīta //
KS, 9, 16, 9.0 dīkṣiṣyamāṇas saptahotrā purastāj juhuyāt //
KS, 9, 16, 21.0 darśapūrṇamāsā ālapsyamānaś caturhotrā purastāj juhuyāt //
KS, 9, 16, 33.0 cāturmāsyāny ālapsyamānaḥ pañcahotrā purastāj juhuyāt //
KS, 10, 1, 30.0 prati purastāc carantīti //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 11, 1, 64.0 teja evāsmiṃs tena purastād adhattām //
KS, 11, 1, 73.0 teja eva tena purastād dhatte //
KS, 11, 6, 11.0 sāmanyateto me śreyāṃso 'janiṣyanta yat purastād āśiṣyam iti //
KS, 11, 6, 13.0 tasyobhayata āśnāt purastāc copariṣṭāc ca //
KS, 12, 8, 40.0 yad ājāyeta dhātāraṃ purastāt kṛtvāthaitām eva nirvapet //
KS, 12, 8, 53.0 ye purastātpuroḍāśās te vīrasthāḥ //
KS, 12, 8, 57.0 ye purastātpuroḍāśās te vīrasthāḥ //
KS, 12, 12, 35.0 yad dhairyam āsīt tat purastāt paryaharata //
KS, 13, 3, 20.0 tam etaṃ purastāt sahasrasyālabheta //
KS, 13, 3, 45.0 yena vāmanenertsed adityai caruṃ purastān nirvapet //
KS, 13, 4, 6.0 purastān manyos samṛddhyai //
KS, 13, 10, 20.0 purastād anyan nābhyā avadyet //
KS, 13, 10, 22.0 purastād vai nābhyāḥ prāṇaḥ //
KS, 20, 1, 24.0 yad dve purastāt samīcī upadadhāti dve paścād diśāṃ vidhṛtyai //
KS, 20, 5, 16.0 brahma jajñānaṃ prathamaṃ purastād iti rukmam upadadhāti //
KS, 20, 8, 34.0 purastāt pratīcīnam aśvasya śira upadadhāti paścāt prācīnam ṛṣabhasya //
KS, 20, 9, 18.0 pañca purastāt pratīcīr upadadhāti //
KS, 20, 9, 19.0 tasmāt purastāt pratyaṅ paśur jāyate //
KS, 20, 9, 33.0 yāḥ prāṇavatīs tāḥ purastād upadadhāti //
KS, 20, 9, 34.0 prāṇam eva purastād dadhāti //
KS, 20, 9, 55.0 yāḥ purastād upādadhāt tābhir vasiṣṭha ārdhnot //
KS, 20, 10, 43.0 catasraḥ purastād upadadhāti //
KS, 20, 10, 44.0 tasmāt purastāt paśur aṇīyān //
KS, 20, 10, 47.0 tasmāt purastāt paśūnāṃ mūrdhā //
KS, 20, 11, 20.0 āyur me pāhīti daśa purastād upadadhāti //
KS, 20, 11, 31.0 cakṣur eva prajānāṃ purastād dadhāti //
KS, 20, 11, 51.0 ye purastāt ta ādityadhāmānaḥ //
KS, 20, 11, 53.0 mūrdhāsi rāḍ iti purastād upadadhāti //
KS, 20, 11, 57.0 sapta purastād upadadhāti sapta paścāt //
KS, 20, 12, 1.0 āśus trivṛd iti purastād upadadhāti //
KS, 20, 12, 3.0 yajñamukham eva purastād viyātayati //
KS, 20, 12, 16.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād dvau trivṛtau //
KS, 20, 13, 8.0 āśus trivṛd iti purastād upadadhāti //
KS, 20, 13, 10.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 19.0 pratūrtir aṣṭādaśa iti purastāt //
KS, 20, 13, 30.0 yoniś caturviṃśa iti purastāt //
KS, 20, 13, 32.0 yajñamukham eva purastād dadhāti //
KS, 20, 13, 43.0 kratur ekatriṃśa iti purastāt //
KS, 21, 1, 1.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād upadadhāti //
KS, 21, 1, 5.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 22.0 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyam iti purastāt //
KS, 21, 1, 26.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 43.0 dhartraṃ catuṣṣṭoma iti purastāt //
KS, 21, 1, 45.0 yajñamukham eva purastād dadhāti //
KS, 21, 1, 59.0 yā mukhyās tāḥ purastād upadadhāti //
KS, 21, 2, 1.0 agne jātān praṇudā nas sapatnān iti purastād upadadhāti //
KS, 21, 5, 49.0 gāyatraṃ purastād gāyati //
KS, 21, 5, 52.0 tasmād gāyatraṃ purastād gāyati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.2 tayāvahante kavayaḥ purastāt //
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 2, 8, 1.22 indraghoṣās tvā purastād vasubhiḥ pāntu /
MS, 1, 5, 12, 30.2 agnīṣomīyāyāḥ purastād vihavyasya catasrā ṛco vadet //
MS, 1, 6, 4, 12.0 yad aśvaṃ purastān nayanty abhijityai //
MS, 1, 6, 4, 16.0 yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti //
MS, 1, 6, 12, 14.0 ito nūnaṃ me śreyaḥ syād yat purastād aśnīyām iti //
MS, 1, 6, 12, 15.0 sā purastād aśitvopāharat //
MS, 1, 6, 12, 68.0 taṃ purastād āyantaṃ pratikṣāya pratyaṅ niradravat //
MS, 1, 7, 4, 2.1 iti purastāt prayājānāṃ juhuyāt //
MS, 1, 8, 5, 1.0 bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 5, 32.0 yat purastād yājuṣaṃ vadati dhṛtyā anirmārgāya //
MS, 1, 8, 6, 54.0 bhūr bhuvaḥ svariti purastāddhotor vadet //
MS, 1, 8, 7, 17.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 25.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 9, 5, 60.0 daśahotāraṃ vadet purastāt sāmidhenīnām //
MS, 1, 9, 5, 64.0 caturhotāraṃ vadet purastāt prayājānām //
MS, 1, 9, 5, 68.0 pañcahotāraṃ vadet purastāddhaviṣām //
MS, 1, 9, 5, 73.0 saptahotāraṃ vadet purastād anuyājānām //
MS, 1, 9, 5, 76.0 daśahotāraṃ vadet purastād bahiṣpavamānasya //
MS, 1, 9, 5, 80.0 caturhotāraṃ vadet purastād ājyānām //
MS, 1, 9, 5, 81.0 pañcahotāraṃ vadet purastān mādhyaṃdinasya pavamānasya //
MS, 1, 9, 5, 82.0 saptahotāraṃ vadet purastād ārbhavasya pavamānasya //
MS, 1, 9, 8, 16.0 caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasya //
MS, 1, 9, 8, 21.0 etair eva juhuyāt purastād dīkṣāyāḥ //
MS, 1, 9, 8, 24.0 etair eva juhuyāt purastād dvādaśāhasya //
MS, 1, 10, 11, 18.0 purastāt pratyañcau tiṣṭhantau juhutaḥ //
MS, 1, 10, 11, 19.0 purastād evāṃho 'vayajataḥ //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 11, 22.0 ubhayata evāṃho 'vayajataḥ purastāc copariṣṭāc ca //
MS, 2, 1, 7, 45.0 yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyām //
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
MS, 2, 2, 5, 24.0 brahmaṇaivaināṃ purastān mukhato jityai saṃśyati //
MS, 2, 3, 2, 43.0 yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhīta //
MS, 2, 4, 2, 31.0 yad dhairyaṃ tat purastād akuruta yan mālvyaṃ tat paścāt paryauhata //
MS, 2, 5, 8, 6.0 purastāddhyayaṃ manyuḥ //
MS, 2, 5, 8, 7.0 atho brahmaṇaivainān purastān mukhato jityai saṃśyati //
MS, 2, 5, 9, 52.0 asā enā ādityaḥ purastāj jyotiṣā pratyāgacchat //
MS, 2, 5, 9, 56.0 asā enam ādityaḥ purastāj jyotiṣā pratyāgacchati //
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
MS, 2, 10, 5, 4.1 harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram /
MS, 2, 10, 6, 5.8 ājuhvānaḥ supratīkaḥ purastād agne svaṃ yonim āsīda sādhyā /
MS, 2, 12, 1, 3.1 vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti /
MS, 2, 13, 10, 11.1 ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt /
MS, 3, 2, 10, 1.0 trivṛdvatīṃ purastāt sādayati //
MS, 3, 2, 10, 14.0 trivṛdvatīṃ purastāt sādayati //
MS, 3, 2, 10, 38.0 purastāt sādayati //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 11.1 brahmaivedam amṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa /
Mānavagṛhyasūtra
MānGS, 1, 2, 2.1 prāgastamayān niṣkramyottarato grāmasya purastād vā śucau deśe niṣadyopaspṛśyāpām añjaliṃ pūrayitvā pradakṣiṇam āvṛtya /
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 19, 3.1 ādityaḥ śukra udagāt purastāt /
MānGS, 1, 22, 11.3 tac cakṣur devahitaṃ purastācchukram uccarat /
MānGS, 1, 23, 22.0 ādeśe yathā purastād vyākhyātam //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 10, 1.0 phālgunyāṃ paurṇamāsyāṃ purastāddhānāpūpābhyāṃ bhagaṃ cāryamaṇaṃ ca yajet //
MānGS, 2, 11, 16.1 prāgdvāraṃ dakṣiṇādvāraṃ vā māpayitvā gṛhānahaṃ sumanasaḥ prapadye vīraṃ hītyetayā prapadyate yathā purastād vyākhyātam //
MānGS, 2, 12, 12.0 indrāyendrapuruṣebhya iti purastāt //
MānGS, 2, 15, 1.2 bodhaś ca mā pratibodhaś ca purastād gopāyatām /
Nirukta
N, 1, 4, 8.0 purastād upācāras tasya yat pratiṣedhati //
Pañcaviṃśabrāhmaṇa
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 4, 5, 8.0 trayaḥ purastāt trayaḥ parastād bhavanti //
PB, 5, 4, 1.0 prāṇena purastād āhavanīyam upatiṣṭhante prāṇam eva taj jayanti //
PB, 5, 9, 12.0 caturahe purastāt paurṇamāsyā dīkṣeran //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 7, 3, 27.0 gāyatraṃ purastād bhavati svāram antataḥ //
PB, 7, 3, 29.0 yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati //
PB, 8, 4, 10.0 kāleyaṃ purastād bhavati saṃhitam upariṣṭād etābhyāṃ hi tṛtīyasavanaṃ saṃtāyate //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 15, 6, 3.0 āgneyyaindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 2, 2, 11.1 yajñopavītaṃ paramaṃ pavitraṃ prajāpater yat sahajaṃ purastāt /
PārGS, 2, 6, 9.0 upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām //
PārGS, 2, 17, 6.0 kṣetrasya purastāduttarato vā śucau deśe kṛṣṭe phalānuparodhena //
PārGS, 2, 17, 13.1 staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ /
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 5.3 yad aśvaṃ purastān nayati /
TB, 1, 1, 5, 5.7 yad aśvaṃ purastān nayati /
TB, 1, 1, 5, 6.8 yad aśvaṃ purastān nayati /
TB, 1, 1, 9, 10.6 tāḥ saṃvatsare purastād ādadhyāt /
TB, 1, 1, 9, 10.9 dvādaśyāṃ purastād ādadhyāt saṃvatsarapratimā vai dvādaśa rātrayaḥ /
TB, 1, 1, 9, 10.12 tryahe purastād ādadhyāt /
TB, 2, 2, 9, 3.4 tasmāt paśor jāyamānād āpaḥ purastād yanti /
TB, 2, 2, 10, 5.6 vasavaḥ purastāt /
TB, 2, 2, 10, 6.6 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 6.9 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 7.3 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 2, 10, 7.8 tā mukhaṃ purastāt paśyantīḥ /
TB, 2, 3, 2, 1.9 purastāt pratyaṅ tiṣṭhan /
TB, 2, 3, 9, 4.9 sa yat purastād vāti /
TB, 2, 3, 9, 4.10 prāṇa eva bhūtvā purastād vāti //
TB, 2, 3, 9, 5.1 tasmāt purastād vāntam /
TB, 2, 3, 9, 7.6 te ya enaṃ purastād āyantam upavadanti /
TB, 2, 3, 9, 7.7 ya evāsya purastāt pāpmānaḥ /
TB, 2, 3, 9, 7.9 purastād itarān pāpmanaḥ sacante /
TB, 2, 3, 10, 2.5 daśahotāraṃ purastād vyākhyāya /
TB, 2, 3, 10, 4.3 daśahotāraṃ purastād vyākhyāya /
TB, 3, 6, 1, 1.9 samiddhasya śrayamāṇaḥ purastāt /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.4 ta ā vahanti kavayaḥ purastād devebhyo juṣṭam iha barhir āsade /
TS, 1, 1, 11, 2.3 sūryas tvā purastāt pātu kasyāś cid abhiśastyāḥ /
TS, 1, 6, 10, 28.0 sāmidhenīr anuvakṣyann etā vyāhṛtīḥ purastād dadhyāt //
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 1, 7, 4, 24.1 yo vai yajñasya dvau dohau vidvān yajata ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 4, 29.1 atho ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 2, 1, 8, 2.4 vāruṇaṃ daśakapālam purastān nirvapet /
TS, 3, 4, 3, 1.8 tasmād apy anyadevatyām ālabhamāna āgneyam aṣṭākapālam purastān nirvapet /
TS, 5, 2, 3, 34.1 te dve purastāt samīcī upādadhata dve paścāt samīcī //
TS, 5, 2, 3, 36.1 yad dve purastāt samīcī upadadhāti dve paścāt samīcī diśāṃ vidhṛtyai //
TS, 5, 2, 8, 62.1 tasmāt purastāt pratyañcaḥ paśavo medham upatiṣṭhante //
TS, 5, 2, 9, 38.1 purastāt pratīcīnam aśvasyopadadhāti paścāt prācīnam ṛṣabhasya //
TS, 5, 2, 10, 15.1 pañca purastāt pratīcīr upadadhāti pañca paścāt prācīḥ //
TS, 5, 2, 10, 30.1 ayam puro bhuva iti purastād upadadhāti //
TS, 5, 3, 1, 40.1 catasraḥ purastād upadadhāti //
TS, 5, 3, 1, 43.1 tasmāt purastān mūrdhā //
TS, 5, 3, 1, 45.1 tasmāt paścād varṣīyān purastātpravaṇaḥ paśuḥ //
TS, 5, 3, 2, 21.1 daśa prāṇabhṛtaḥ purastād upadadhāti //
TS, 5, 3, 2, 24.1 prāṇān eva purastād dhatte //
TS, 5, 3, 2, 25.1 tasmāt purastāt prāṇāḥ //
TS, 5, 3, 2, 31.1 jyotir eva purastād dhatte //
TS, 5, 3, 2, 32.1 tasmāt purastāj jyotir upāsmahe //
TS, 5, 3, 2, 49.1 sapta vālakhilyāḥ purastād upadadhāti sapta paścāt //
TS, 5, 3, 2, 51.1 mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt //
TS, 5, 3, 3, 10.1 āśus trivṛd iti purastād upadadhāti //
TS, 5, 3, 3, 12.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 3, 26.1 pratūrtir aṣṭādaśa iti purastād upadadhāti //
TS, 5, 3, 3, 39.1 yoniś caturviṃśa iti purastād upadadhāti //
TS, 5, 3, 3, 42.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 3, 53.1 kratur ekatriṃśa iti purastād upadadhāti //
TS, 5, 3, 3, 56.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 1.1 agner bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 6.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 31.1 vasūnām bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 35.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 56.1 dhartraś catuṣṭoma iti purastād upadadhāti //
TS, 5, 3, 4, 59.1 yajñamukham eva purastād viyātayati //
TS, 5, 3, 4, 72.1 yasya mukhyavatīḥ purastād upadhīyante mukhya eva bhavati //
TS, 5, 3, 5, 1.1 agne jātān praṇudā naḥ sapatnān iti purastād upadadhāti //
TS, 5, 3, 8, 9.0 gāyatrīḥ purastād upadadhāti //
TS, 5, 4, 1, 37.0 purastād anyāḥ pratīcīr upadadhāti paścād anyāḥ prācīḥ //
TS, 5, 4, 6, 26.0 sūryaraśmir harikeśaḥ purastād ity āha //
TS, 5, 4, 7, 57.0 dadhnā purastāj juhoty ājyenopariṣṭāt //
TS, 5, 5, 1, 51.0 vaiśvānaraṃ dvādaśakapālam purastān nirvapet //
TS, 5, 5, 8, 1.0 gāyatreṇa purastād upatiṣṭhate //
TS, 5, 7, 3, 1.2 yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu /
TS, 6, 1, 4, 12.0 maitrāvaruṇo hi purastād ṛtvigbhyo vācaṃ vibhajati //
TS, 6, 2, 1, 32.0 yad evādaḥ somam āharat tasmād gāyatriyā ubhayata ātithyasya kriyate purastāc copariṣṭāc ca //
TS, 6, 2, 1, 54.0 na purastāt paridadhāti //
TS, 6, 2, 1, 55.0 ādityo hy evodyan purastād rakṣāṃsy apahanti //
TS, 6, 2, 3, 15.0 nānyām āhutim purastāj juhuyāt //
TS, 6, 2, 3, 16.0 yad anyām āhutim purastāj juhuyād anyan mukhaṃ kuryāt //
TS, 6, 2, 4, 34.0 triṃśat padāni paścāt tiraścī bhavati ṣaṭtriṃśat prācī caturviṃśatiḥ purastāt tiraścī //
TS, 6, 2, 7, 35.0 vasubhiḥ purastāt pātv ity āha //
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 4.5 paścāc caiva purastācca yajamāno bhrātṛvyān praṇudate /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 8, 2.4 agninā purastād eti rakṣasām apahatyai /
TS, 6, 3, 9, 4.4 agninā purastād eti rakṣasām apahatyā atho devatā eva havyena //
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 4, 9, 34.0 purastād aindravāyavam bhakṣayati //
TS, 6, 4, 9, 35.0 tasmāt purastād vācā vadati purastān maitrāvaruṇam //
TS, 6, 4, 9, 35.0 tasmāt purastād vācā vadati purastān maitrāvaruṇam //
TS, 6, 4, 9, 36.0 tasmāt purastāc cakṣuṣā paśyati //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 31.0 paścāc caiva purastāc ca yajamāno bhrātṛvyān praṇudate //
TS, 6, 5, 2, 21.0 purastād ukthasyāvanīya ity āhuḥ //
TS, 6, 5, 2, 22.0 purastāddhy āyuṣo bhuṅkte //
TS, 6, 5, 10, 28.0 purastādupayāmā yajuṣā gṛhyante //
TS, 6, 6, 1, 40.0 jyotir eva purastād dhatte suvargasya lokasyānukhyātyai //
TS, 6, 6, 4, 46.0 seśvarā purastāt pratyañcaṃ yajñaṃ saṃmarditoḥ //
TS, 6, 6, 5, 23.0 purastād aindrasya vaiśvadevam ālabhate //
TS, 6, 6, 5, 25.0 annam eva purastād dhatte //
TS, 6, 6, 5, 26.0 tasmāt purastād annam adyate //
TS, 7, 1, 6, 7.3 tayā sahāgnīdhram paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyāt /
Taittirīyāraṇyaka
TĀ, 5, 4, 6.9 purastādāśīḥ khalu vā anyo yajñaḥ /
TĀ, 5, 4, 7.1 anādhṛṣyā purastād iti yad etāni yajūṃṣy āha /
TĀ, 5, 4, 7.3 āyuḥ purastād āha /
TĀ, 5, 5, 1.1 agniṣ ṭvā vasubhiḥ purastād rocayatu gāyatreṇa chandasety āha /
TĀ, 5, 5, 1.2 agnir evainaṃ vasubhiḥ purastād rocayati gāyatreṇa chandasā /
TĀ, 5, 6, 1.4 purastād upasadāṃ pravargyaṃ pravṛṇakti /
TĀ, 5, 9, 2.10 purastād eva yajñasya śiraḥ pratidadhāti //
TĀ, 5, 9, 3.2 tasmād asāv ādityaḥ purastād udeti /
TĀ, 5, 10, 4.4 purastād vā etaj jyotir udeti /
TĀ, 5, 12, 3.5 yat purastād upasadāṃ pravṛjyate /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 3, 12, 4.0 soma eveti purastādiva kuryāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 12.0 agne gṛhapate śundhasvety etaiḥ pañcabhiḥ paryukṣaṇaparisamūhanoparipuṣpakaraṇair agnīn alaṃkaroti purastād upariṣṭāc ca //
VaikhŚS, 10, 3, 1.0 vedaṃ kṛtvāgreṇāhavanīyaṃ nirūḍhapaśubandhasya ṣaḍbhir aratnibhiḥ prācīṃ caturbhiḥ paścāttiraścīṃ tribhiḥ purastāt tiraścīṃ darśapūrṇamāsavad asaṃnatām vediṃ karoti //
VaikhŚS, 10, 5, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathārūpaṃ pradakṣiṇaṃ pariyan pratidiśam uttaravediṃ prokṣaty upariṣṭāc ca //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
Vaitānasūtra
VaitS, 2, 4, 19.1 purastād ativrajyottare 'gnau hutvā dakṣiṇe juhoti //
VaitS, 2, 6, 21.1 saṃpreṣita āgnīdhraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati //
VaitS, 3, 1, 5.1 yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt /
VaitS, 3, 1, 5.2 na devayajanamātraṃ purastāt paryavaśiṣyet //
VaitS, 3, 2, 1.1 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām /
VaitS, 3, 4, 1.9 gharmaḥ paścād uta gharmaḥ purastād ayodaṃṣṭrāya dviṣato 'pidadhmaḥ /
VaitS, 3, 6, 5.2 viṣpardhāyāṃ caturbhiścaturbhiḥ purastāt prātaranuvākasya //
VaitS, 6, 1, 1.1 māghyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 2, 7.1 caturthe tubhyed imā savanā śūra viśveti ṣaṭ purastāt saṃpātāt /
VaitS, 7, 1, 2.1 taiṣyāḥ purastāt pavitraḥ //
VaitS, 7, 1, 6.1 havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām bhūto bhūteṣu ity ārohayaty abhiṣiñcati ca //
VaitS, 7, 2, 12.1 caitryāḥ purastād varadānānta iṣṭayo 'gnaye kāmāya dātre pathikṛte //
VaitS, 8, 4, 17.1 dvādaśāhaḥ purastādagniṣṭomo 'hīnaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 14, 16.2 udyatām āhṛtāṃ bhikṣāṃ purastād apracoditām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 5.2 sūryas tvā purastāt pātu kasyāścid abhiśastyai /
VSM, 5, 11.1 indraghoṣas tvā vasubhiḥ purastāt pātu /
VSM, 13, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
Vārāhagṛhyasūtra
VārGS, 1, 23.1 kāmaṃ purastāddhuro juhoti /
VārGS, 1, 23.2 yukto vaha jātavedaḥ purastādidaṃ viddhi kriyamāṇaṃ yatheha /
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 8, 4.5 udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṃ yogam icchann atha japati /
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 15, 13.0 yady akṣā śamyāṇir vā riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /
VārGS, 17, 6.1 dadhimadhumiśrasyāgnaye purastāt yamāya dakṣiṇataḥ somāya paścāt varuṇāyottarataḥ madhye varuṇāryamabhyāṃ brahmaṇe ca /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 77.1 saṃtatakarmasu purastād ārambhaṃ pradakṣiṇaṃ prāgapavargāṇy udag vā karoti //
VārŚS, 1, 1, 2, 7.1 purastād barhirāharaṇasya paurṇamāsyāṃ vratam upeyād vatsāpākaraṇasyāmāvāsyāyām //
VārŚS, 1, 1, 2, 19.1 purastāt stambayajuṣo 'ntarvedy upaviśya /
VārŚS, 1, 1, 2, 27.1 cittiḥ srug iti daśahotāraṃ purastāt sāmidhenīnām //
VārŚS, 1, 1, 2, 32.1 pṛthivī hoteti caturhotāraṃ purastāt prayājānām //
VārŚS, 1, 1, 3, 3.1 agnir hoteti pañcahotāraṃ purastāddhaviṣām //
VārŚS, 1, 1, 3, 19.1 mahāhavir hoteti saptahotāraṃ purastād anuyājānām //
VārŚS, 1, 1, 5, 13.1 vyāhṛtīḥ purastāt praṇavaṃ copariṣṭāt //
VārŚS, 1, 2, 1, 11.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastāt pratīcīṃ śākhām upakarṣati //
VārŚS, 1, 3, 2, 9.1 sphyenotkaram avahanti dviṣato vadho 'sīti purastāt pratyañcam //
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 4, 6.1 saprathā nama iti purastāj juhūpabhṛtor añjaliṃ karoti //
VārŚS, 1, 3, 4, 32.1 purastāt sviṣṭakṛtaḥ sruvena pārvaṇau homau juhoti /
VārŚS, 1, 3, 7, 6.1 purastād devapatnīnāṃ paśukāmasya sinīvālīṃ yajaty upariṣṭād rākāṃ vīrakāmasya //
VārŚS, 1, 4, 1, 23.1 brāhmaudanikalakṣaṇe gārhapatyam ādadhāti purastād āhavanīyam aṣṭasu prakrameṣu brāhmaṇasyaikādaśasu rājanyasya dvādaśasu vaiśyasyāparimite vā //
VārŚS, 1, 4, 1, 24.1 vitṛtīyamātre dakṣiṇāgniṃ dakṣiṇataḥ purastād gārhapatyasya //
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
VārŚS, 1, 4, 3, 19.1 abhyasthāṃ viśvā iti purastāt pratyañcam aśvam āhavanīyalakṣaṇam ākrāmayati //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 4, 3, 32.1 purastāt sabhāyā āhavanīyāt sabhyam agnim ādadhāti //
VārŚS, 1, 4, 3, 39.1 purastād vihārasyānaḍvāhaṃ dhenuṃ ca paścāt parītya hotre //
VārŚS, 1, 4, 4, 44.1 purastātsviṣṭakṛto jayair juhoti //
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 10.1 purastāt pūrṇāhuteḥ saṃtatihomān juhoti trayastriṃśat tantava iti pañcabhiḥ pañcāhutīḥ //
VārŚS, 1, 5, 1, 12.1 punar ūrjā nivartasveti purastāt prayājānāṃ juhuyāt saha rayyā nivartasvety upariṣṭād anuyājānām //
VārŚS, 1, 5, 1, 16.1 purastāt sviṣṭakṛtaḥ salilaḥ salīga ity ādityanāmāni juhoti //
VārŚS, 1, 5, 4, 1.1 adhiśrite 'gnihotre mamāgne varca iti catasṛbhir vaihavībhir hastāv avanenijīta purastād agnīṣomīyāyā uttarāś catasro japet //
VārŚS, 1, 5, 5, 7.1 purastāt sviṣṭakṛto 'jyānīr juhoti /
VārŚS, 1, 6, 2, 1.2 ghṛtenāgne tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt /
VārŚS, 1, 6, 3, 5.1 purastāt pratyañcaṃ yajamāno yūpam anakti //
VārŚS, 1, 6, 6, 9.1 svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt //
VārŚS, 1, 6, 7, 33.1 purastān nityasya tṛtīyaḥ svāhākāraḥ pūrṇapātrasthāne //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
VārŚS, 1, 7, 3, 26.0 purastāt sviṣṭakṛto 'gne ver hotram ity abhighārayati //
VārŚS, 1, 7, 5, 21.1 purastāt sviṣṭakṛtaḥ paśupuroḍāśena pracarati //
VārŚS, 2, 1, 2, 20.1 purastād vācoyamasyāhavanīya ukhāṃ pravṛṇakti mā su bhitthā iti //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 6, 9.0 purastāt prācīnās tena svayamātṛṇṇālokam abhyasthāṃ viśvā ity ākramayati //
VārŚS, 2, 1, 6, 36.0 kūrmaṃ kacchapaṃ matsyaṃ dadhnā madhunā ghṛtena madhu vātā ṛtāyata iti tisṛbhiḥ samājyāpāṃ tvā gahmant sādayāmīty abhimantrya mahī dyaur iti purastāt pratyañcaṃ sādayati //
VārŚS, 2, 1, 7, 1.3 iti vrīhīn avahatya sahavrīhy upadadhāti idaṃ viṣṇur iti dakṣiṇataḥ purastāt svayamātṛṇṇāyāḥ //
VārŚS, 2, 1, 7, 4.1 pṛthivi pṛthivyāṃ sīdeti sādayaty uttarataḥ purastāt svayamātṛṇṇāyā yāvaty ulūkhalam //
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 2, 1, 8, 4.1 tisro gāyatrīḥ purastād āyāhi suṣumā hi ta iti //
VārŚS, 2, 2, 1, 4.1 sajūr ṛtubhir iti purastāt paryāyāṇām anuṣajet sajūr devair vayunādhair ity upariṣṭāt //
VārŚS, 2, 2, 1, 5.1 prāṇaṃ me pāhīty ṛtavyāsu vāyavyā anūpadadhītāpaḥ pinveti vāyavyāsvapasyāḥ kṣatraṃ vaya ity apasyāsu tapaścāc catasraḥ purastād upadhāyottaraiḥ paryāyaiḥ pañca pañcābhita upadadhāti //
VārŚS, 2, 2, 1, 12.1 āyur me pāhīti daśa purastād upadhāyottaraiḥ paryāyair dvādaśa dvādaśābhita upadadhāti //
VārŚS, 2, 2, 1, 13.1 mūrdhāsi rāḍ iti sapta purastād yantrī rāḍ iti sapta paścāt //
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 2, 2, 1, 29.1 chandaścitim upadadhāty ayam agniḥ sahasriṇa iti tisro gāyatrīḥ purastāt //
VārŚS, 2, 2, 1, 31.1 paṅktibhiḥ purastād upadadhāti /
VārŚS, 2, 2, 2, 10.1 yā devyasīṣṭaka iti purastāt paryāyāṇām anuṣajed upaśīvarīty upariṣṭāt //
VārŚS, 2, 2, 2, 12.1 pūrṇā paścād uta pūrṇā purastād un madhyataḥ paurṇamāsī jigāya /
VārŚS, 2, 2, 2, 13.1 kṛttikā nakṣatram iti nakṣatreṣṭakāḥ purastāt pratīcīr ūnatriṃśatam /
VārŚS, 2, 2, 2, 14.1 purastād viśākhasyāmāvāsyā subhagety amāvāsyām upariṣṭād bharaṇīnāṃ paurṇamāsīm amāvāsyāṃ ca //
VārŚS, 2, 2, 3, 1.1 vasavas tvā rudraiḥ paścāt pāntv iti ghṛtena prokṣati purastāt pratyaṅmukhas tiṣṭhann uttaraiḥ paryāyair anukrāman //
VārŚS, 2, 2, 3, 2.2 ādityās tvā purastād viśvair devaiḥ pāntu /
VārŚS, 2, 2, 5, 5.1 purastād yajñāyajñiyasya divo mūrdhāsīty apsumatībhyām agniṃ saṃmṛśati //
VārŚS, 2, 2, 5, 25.1 purastād upasadām āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālam //
VārŚS, 3, 1, 1, 24.0 dakṣiṇākāle dakṣiṇataḥ purastāt prāgvaṃśasya vājasya nu prasava iti ratham upāvaharati //
VārŚS, 3, 1, 1, 35.0 uttarataḥ purastāt saptadaśasv iṣukṣepeṣv audumbarīṃ kāṣṭhāṃ nighnanti //
VārŚS, 3, 1, 2, 17.0 annāya tvā vājāya tveti viśa ūṣapuṭair yajamānam arpayanti purastāt pratyañcam //
VārŚS, 3, 2, 1, 38.1 purastād yajñāyajñiyasya vasatīvarīr gṛhṇāti //
VārŚS, 3, 2, 3, 2.1 paurṇamāsyāś caturahe purastād dīkṣante //
VārŚS, 3, 2, 5, 9.1 gaurivītam udgātā gāyati purastād upāṃśv abhiṣavasyāṃśūn ādatte grahapātre //
VārŚS, 3, 2, 5, 30.1 purastād āgnīdhrīyasyāntarvedi brahmacārī bahirvedi puṃścalī //
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 2, 7, 79.1 tvaṃ soma pracikita iti tāsāṃ tisṛbhis tisṛbhir ekaiko 'numantrayate purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata āgnīdhraḥ //
VārŚS, 3, 3, 1, 2.0 agniṣṭomeneṣṭvā caitryāṃ paurṇamāsyāṃ saptarātrasya purastād iṣṭiṃ nirvapati //
VārŚS, 3, 3, 2, 1.0 purastāt sviṣṭakṛtaḥ savitā tvā prasavānām iti hastam anvārabhya japaty amuṣyāḥ putram iti yasyāḥ putro bhavaty amuṣyāṃ viśīti yasyā viśo rājā bhavati //
VārŚS, 3, 3, 4, 14.1 purastād upasadām āgneyam aṣṭākapālaṃ nirvapen madhye saumyam upariṣṭād vaiṣṇavam //
VārŚS, 3, 4, 1, 17.1 śataiḥ saha prokṣati purastād adhvaryur dakṣiṇato brahmā paścāddhotottarata udgātābhiṣekyāṇāṃ rājaputrāṇāṃ śataiḥ sahādhvaryū rājñāṃ brahmā sūtagrāmaṇīnāṃ hotā kṣattṛsaṃgṛhītṝṇām udgātā //
VārŚS, 3, 4, 1, 20.1 yaḥ pitur anujāyāḥ putraḥ purastād aśvaṃ tīrthāya nayati yo mātur anujāyāḥ putraḥ sa paścād anveti //
VārŚS, 3, 4, 1, 33.1 purastāt sviṣṭakṛto hiṃkārāya svāhety anuvākenāśvacaritāṃ juhoti //
VārŚS, 3, 4, 5, 1.1 prātyaṃ siṃhacarmaṇy abhiṣiñcanty ṛṣabhacarmādhyadhi dhārayanti sahasraśīrṣā puruṣa iti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam upariṣṭād dadhāti hiraṇyagarbha iti pūrvāsāṃ saptānāṃ prathamānāṃ purastād apānabhṛta ity upariṣṭān māsanāmāni hutvā prātar hastaṃ gṛhṇāti //
VārŚS, 3, 4, 5, 6.1 purastād āhavanīye vaitasaṃ kaṭam āstīrya tasmin prājāpatyān saṃcinoti prāñcam aśvaṃ prāñcaṃ tūparaṃ pratyañcaṃ gomṛgam iti //
VārŚS, 3, 4, 5, 7.1 śādaṃ dadbhiḥ svāhāvakān dantamūlaiḥ svāheti paryāyair dyāvāpṛthivī vartobhyām ity etasya purastād araṇye 'nuvākyena gaṇena juhoti //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 13.2 udyatām āhṛtāṃ bhikṣāṃ purastād apraveditām /
ĀpDhS, 2, 3, 17.0 ubhayataḥ pariṣecanaṃ yathā purastāt //
ĀpDhS, 2, 8, 1.0 yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ //
ĀpDhS, 2, 25, 4.0 tasya purastād āvasathas tad āmantraṇam ity ācakṣate //
Āpastambagṛhyasūtra
ĀpGS, 1, 5.1 purastād udag vopakramaḥ //
ĀpGS, 5, 6.1 uttarābhis tisṛbhiḥ pradakṣiṇam agniṃ kṛtvāśmānam āsthāpayati yathā purastāt //
ĀpGS, 7, 22.1 ubhayataḥ pariṣecanaṃ yathā purastāt //
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
ĀpGS, 13, 2.1 yatrāsmā apacitiṃ kurvanti tat kūrca upaviśati yathāpurastāt //
ĀpGS, 13, 9.1 śeṣaṃ purastān ninīyamānam uttarayānumantrayate //
ĀpGS, 13, 13.1 uttarābhyām abhimantrya yajurbhyām apa ācāmati purastād upariṣṭāc cottarayā triḥ prāśyānukampyāya prayacchet //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 4, 14.1 sa te māsthād iti purastātpratyañcaṃ granthim upagūhati paścāt prāñcaṃ vā //
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 3, 2.1 purastād alaṃkārāḥ sāyam upariṣṭād alaṃkārāḥ prātaḥ //
ĀpŚS, 6, 16, 7.1 mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe /
ĀpŚS, 6, 29, 11.0 purastāt saumyād dyāvāpṛthivyam eke samāmananti //
ĀpŚS, 6, 29, 13.0 purastād vā sviṣṭakṛtaḥ //
ĀpŚS, 7, 3, 8.0 akṣasaṃmitā paścāttiryag īṣayā prācī vipathayugena purastād yāvatā vā bāhye chidre //
ĀpŚS, 7, 3, 9.0 aratnibhir vā caturbhiḥ paścāt ṣaḍbhiḥ prācī tribhiḥ purastāt //
ĀpŚS, 7, 3, 11.0 aṃhīyasīṃ purastād ity eke //
ĀpŚS, 7, 3, 14.1 śamyāṃ purastād udagagrāṃ nidhāya sphyenodīcīm abhyantaram upalikhati vittāyanī me 'sīti /
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 6, 5.2 ghṛtena tvaṃ tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
ĀpŚS, 7, 12, 8.1 barhirbhyāṃ plakṣaśākhayā ca purastāt pratyañcaṃ paśum upākaroti /
ĀpŚS, 16, 8, 12.1 vaiśvānaraṃ dvādaśakapālaṃ tṛtīyaṃ purastād asaṃvatsarabhṛtaḥ //
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
ĀpŚS, 16, 14, 6.1 iḍām agne 'yaṃ te yonir ṛtviya iti dve purastāt samīcī tiraścī vā //
ĀpŚS, 16, 21, 5.1 śvetam aśvaṃ purastān nayanti //
ĀpŚS, 16, 25, 1.1 madhu vātā ṛtāyata iti tisṛbhir dadhnā madhumiśreṇa kūrmam abhyajya mahī dyauḥ pṛthivī ca na iti purastāt svayamātṛṇṇāyāḥ pratyañcaṃ jīvantaṃ prāṅmukha upadadhāti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 9.1 vātasya dhrājim iti purastāt pratīcīnam aśvasya //
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 16, 28, 4.2 apāṃ tvemant sādayāmīti pañca purastāt pratīcīḥ /
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 34, 2.3 ṛjulekhāḥ paścāt purastāc ca /
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
ĀpŚS, 18, 2, 10.2 karmaṇaḥ karmaṇo vā purastāt //
ĀpŚS, 18, 5, 17.1 annāya tveti purastād adhvaryuḥ /
ĀpŚS, 18, 11, 1.1 ayaṃ no rājā vṛtrahā rājā bhūtvā vṛtraṃ vadhyād iti purastāt sviṣṭakṛto 'dhvaryur japati //
ĀpŚS, 18, 12, 6.1 purastāt sviṣṭakṛtaḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 18, 15, 8.1 agnaye svāheti ṣaṭ pārthāni purastād abhiṣekasya juhoti //
ĀpŚS, 18, 16, 1.1 pālāśena purastād adhvaryuḥ //
ĀpŚS, 18, 17, 6.1 sadhanū rājanyaḥ purastād uttarato vāvasthito bhavati //
ĀpŚS, 18, 18, 5.1 agreṇāgnīdhraṃ caturapasrāvaṃ vimitaṃ viminvanti purastādunnataṃ paścānninatam //
ĀpŚS, 18, 18, 9.2 purastād adhvaryuḥ /
ĀpŚS, 18, 20, 19.1 purastād upasadāṃ saumyaṃ caruṃ nirvapati /
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
ĀpŚS, 19, 1, 13.1 purastāt kṛtenārthān kurute //
ĀpŚS, 19, 3, 12.1 purastād adhvaryuḥ /
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 9, 3.1 purastātsviṣṭakṛtaḥ śṛṅgaśaphair upahomāñ juhoti //
ĀpŚS, 19, 14, 8.1 sarvatra purastād upakramaḥ pradakṣiṇam uttarato 'pavargaḥ //
ĀpŚS, 19, 14, 10.2 sapta purastāt tisro dakṣiṇataḥ sapta paścāt tisra uttarata ekāṃ madhye //
ĀpŚS, 19, 25, 20.1 kṛṣṇo 'śvaḥ purastāt pratyaṅmukho 'vasthito bhavati //
ĀpŚS, 20, 1, 3.1 devayajanam adhyavasyati yatrāpaḥ purastātsukhāḥ sūpāvagāhā anapasvarīḥ //
ĀpŚS, 20, 3, 7.1 pitur anujāyāḥ putraḥ purastān nayati /
ĀpŚS, 20, 3, 19.1 tenāśvaṃ purastāt pratyañcam abhyudūhanti //
ĀpŚS, 20, 4, 1.1 śatena rājaputraiḥ sahādhvaryuḥ purastāt pratyaṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā vṛtraṃ vadhyād iti //
ĀpŚS, 20, 5, 2.0 prajāpataye tvā juṣṭaṃ prokṣāmīti purastāt pratyaṅ tiṣṭhan //
ĀpŚS, 20, 6, 2.1 tasya purastāt sviṣṭakṛta āyanāya svāhā prāyaṇāya svāhety uddrāvāñ juhoti //
ĀpŚS, 20, 6, 9.1 purastād adhvaryur hairaṇye kūrce //
ĀpŚS, 20, 13, 12.2 āgneyaṃ kṛṣṇagrīvaṃ purastāl lalāṭe /
ĀpŚS, 20, 17, 15.1 pradakṣiṇam antato yathā purastāt //
ĀpŚS, 20, 19, 12.1 hiraṇyagarbhaḥ samavartatāgra iti ṣaṭ prājāpatyāḥ purastād abhiṣekasya juhoti /
ĀpŚS, 20, 21, 2.1 evaṃ purastāt pratyañcaṃ tūparam /
ĀpŚS, 22, 25, 5.0 tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati //
ĀpŚS, 22, 25, 8.0 purastāt sviṣṭakṛto hiraṇyena ghṛtam utpūya tena kṛṣṇājina āsīnam abhiṣiñcati //
ĀpŚS, 22, 25, 12.0 tasyāḥ purastāt sviṣṭakṛto 'ṣāḍhaṃ yutsu pṛtanāsu paprim iti saumyarcādbhir abhiṣiñcati //
ĀpŚS, 22, 25, 16.0 maitrābārhaspatyasya purastāt sviṣṭakṛto ye me pañcāśatam iti nārāśaṃsyarcādbhir abhiṣiñcati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 4, 3.1 teṣāṃ purastāccatasra ājyāhutīr juhuyāt //
ĀśvGS, 1, 5, 1.1 kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 3.0 vrīhiyavamatībhir adbhiḥ purastāt prokṣaty amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 11, 6.0 tasya purastād ulmukaṃ haranti //
ĀśvGS, 1, 20, 3.0 purastāt pratyaṅmukha itaraḥ //
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 4, 1, 14.0 kaṇṭakikṣīriṇas tv iti yathoktaṃ purastāt //
ĀśvGS, 4, 1, 16.0 keśaśmaśrulomanakhāni vāpayantīty uktaṃ purastāt //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha vā eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 7, 20.1 athāgnau juhoti yathoktaṃ purastāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena ā vaḥ /
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 7, 3, 3.0 kayā śubheti ca marutvatīye purastāt sūktasya śaṃset //
ĀśvŚS, 7, 3, 21.0 tad id āseti ca purastāt sūktasya śaṃset //
ĀśvŚS, 9, 3, 2.0 purastāt phālgunyāḥ paurṇamāsyāḥ pavitreṇa agniṣṭomena abhyārohaṇīyena yajeta //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
ĀśvŚS, 9, 9, 12.1 brahma jajñānaṃ prathamaṃ purastād yat te ditsu prarādhyaṃ tvām icchavasaspate //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 11.1 atha yatpurastāttadupadadhāti /
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 8.2 chandobhirabhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam āsa sa tata evauṣadhīnām mūlāny upamumloca //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 16.2 madhye saṃhvāritā punaḥ purastād urvy evamiva hi yoṣām praśaṃsanti pṛthuśroṇir vimṛṣṭāntarāṃsā madhye saṃgrāhyeti juṣṭām evainām etad devebhyaḥ karoti //
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
ŚBM, 1, 8, 1, 13.2 pūrvārdham puroḍāśasya praśīrya purastāddhruvāyai nidadhāti tāṃ hotre pradāya dakṣiṇātyeti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 2, 1, 2, 11.12 purastāt kratur haivāsmai bhavati /
ŚBM, 2, 1, 4, 5.2 sa yaḥ purastāt saṃvatsaram abhyādadhyāt sa ha taṃ kāmam āpnuyāt /
ŚBM, 2, 1, 4, 16.2 tam purastād udaśrayan /
ŚBM, 2, 1, 4, 18.1 taṃ yatra prāñcaṃ haranti tat purastād aśvaṃ nayanti /
ŚBM, 2, 1, 4, 18.2 tat purastād evaitan nāṣṭrā rakṣāṃsy apaghnann eti /
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 3, 1, 1, 3.1 na purastāddevayajanamātramatiricyeta /
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 8, 1, 9.1 atholmukam ādāyāgnīt purastāt pratipadyate /
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 4, 9.1 tena purastādanuyājeṣu carati /
ŚBM, 3, 8, 4, 9.2 sa yo 'yam purastāt prāṇas tamevaitad dadhāti tena paścād upayajati sa yo 'yam paścāt prāṇas tam evaitad dadhāti tāvimā ubhayataḥ prāṇau hitau yaś cāyam upariṣṭād yaś cādhastāt //
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 15.2 te purastāt pratyañcaḥ sadaḥ samprapadyante paścād vai prāñcas taṃsyamānāḥ /
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 3, 5, 6.1 ṣaṭ purastādabhiṣekasya juhoti /
ŚBM, 5, 3, 5, 7.1 sa yāni purastādabhiṣekasya juhoti /
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 23.2 purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya nābhistāmevāsminnetaddadhāti //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 4, 2, 1.2 purastādbrāhmaṇo 'bhiṣiñcatyadhvaryurvā yo vāsya purohito bhavati paścāditare //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 2, 13.1 tad yad vapām purastājjuhoti /
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 7, 4, 2.5 atha yaṃ kāmayeta vīryavānt syād iti vikṛtyainaṃ purastād abhimantrayeta /
ŚBM, 6, 7, 4, 11.3 sa vai purastāc copariṣṭāc cobhe viṣṇukramavātsapre samasyati /
ŚBM, 6, 7, 4, 12.3 etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /
ŚBM, 6, 8, 1, 5.2 etad vā enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 5.3 tathaivainam ayam etad eṣyantam purastād annena prīṇāty etayā samidhā //
ŚBM, 10, 1, 1, 1.1 agnir eṣa purastāc cīyate saṃvatsaraḥ /
ŚBM, 10, 1, 1, 4.3 tad yat tatra yajuḥ purastād ety abhinetaiva tad eti /
ŚBM, 10, 1, 1, 4.4 yathādo me 'mutraikaṃ tad āhariṣyāmīty evaṃ tad yajuḥ purastād eti /
ŚBM, 10, 1, 5, 3.7 atha yat tatrodgātuḥ purastāj japyaṃ tacchatarudriyam /
ŚBM, 10, 1, 5, 3.9 atha yad ūrdhvaṃ sāmabhyaḥ prācīnaṃ vasordhārāyai yad eva tatra hotuḥ purastājjapyaṃ tat tat /
ŚBM, 10, 2, 1, 5.7 sa caturaṅgulam eva purastād udūhati caturaṅgulaṃ paścād upasamūhati /
ŚBM, 10, 2, 1, 7.3 sa caturaṅgulam eva paścād udūhati caturaṅgulam purastād upasamūhati /
ŚBM, 10, 2, 3, 2.5 vajreṇaivaitad vīryeṇa yajamānaḥ purastād yajñamukhād rakṣāṃsi nāṣṭrā apahanti //
ŚBM, 10, 2, 3, 4.1 sa vedyantāt ṣaṭtriṃśatprakramām prācīṃ vediṃ vimimīte triṃśatam paścāt tiraścīṃ caturviṃśatim purastāt /
ŚBM, 10, 2, 3, 10.3 tasyai trīn bhāgān purastād upadadhāti niḥsṛjati caturaḥ /
ŚBM, 10, 2, 6, 4.1 tasyaitasya purastāt kāmapro lokaḥ /
ŚBM, 10, 6, 4, 1.7 ahar vā aśvaṃ purastān mahimānvajāyata /
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 5.0 ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
ŚBM, 13, 8, 1, 9.4 annādyam evāsmā etat purastāt pratyagdadhāti /
ŚBM, 13, 8, 3, 9.3 tisraḥ purastān mūrdhasaṃhitās tacchiraḥ /
ŚBM, 13, 8, 4, 1.2 pālāśam purastāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 3.1 purastāt prathamam atha paścād atha paścāt //
ŚāṅkhGS, 1, 12, 13.1 evam anādeśe sarveṣu bhūtikarmasu purastāccopariṣṭāc caitābhir eva juhuyāt //
ŚāṅkhGS, 2, 12, 4.0 paścād agneḥ purastād ācāryasya prāṅmukhe sthite 'hatena vāsasācāryaḥ pradakṣiṇaṃ mukhaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 4, 1, 10.0 purastād eke //
ŚāṅkhGS, 4, 13, 2.0 purastāt karmaṇāṃ prācyāṃ kṣetramaryādāyāṃ dyāvāpṛthivībaliṃ haret //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 14.0 atho caturviṃśo vai purastāt kṛto bhavati tasyaiṣa gatir yat pañcaviṃśaḥ //
ŚāṅkhĀ, 2, 1, 32.1 tau purastād dvipadānāṃ śaṃsati tathā hāsya stotriyānantarhitā bhavati /
ŚāṅkhĀ, 2, 16, 3.0 hairaṇyastūpīyaṃ ca yātaūtīyaṃ ca bārhatarāthantare bṛhadrathantare hi purastāt kṛte bhavataḥ //
ŚāṅkhĀ, 2, 16, 11.0 tatra purastād udbrahmīyasya padānuṣaṅgāñchaṃsati //
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 9, 1.0 atha paurṇamāsyāṃ purastāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
ŚāṅkhĀ, 9, 7, 7.0 tasmād vā ayam aśiṣyan purastāccopariṣṭāccādbhiḥ paridadhāti //
Ṛgveda
ṚV, 1, 123, 10.2 saṃsmayamānā yuvatiḥ purastād āvir vakṣāṃsi kṛṇuṣe vibhātī //
ṚV, 1, 124, 3.1 eṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt /
ṚV, 1, 124, 11.1 aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam /
ṚV, 1, 191, 8.1 ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā /
ṚV, 3, 8, 2.1 samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram /
ṚV, 3, 8, 9.2 unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ //
ṚV, 3, 27, 7.1 hotā devo amartyaḥ purastād eti māyayā /
ṚV, 3, 29, 5.2 yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam //
ṚV, 4, 51, 1.1 idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt /
ṚV, 4, 51, 2.1 asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu /
ṚV, 4, 51, 8.1 tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ /
ṚV, 5, 80, 4.1 eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt /
ṚV, 5, 83, 8.1 mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt /
ṚV, 6, 19, 9.1 ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
ṚV, 7, 67, 2.2 aceti ketur uṣasaḥ purastācchriye divo duhitur jāyamānaḥ //
ṚV, 7, 72, 5.1 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt /
ṚV, 7, 73, 5.1 ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt /
ṚV, 7, 76, 2.2 abhūd u ketur uṣasaḥ purastāt pratīcy āgād adhi harmyebhyaḥ //
ṚV, 7, 78, 3.1 etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ /
ṚV, 8, 1, 34.1 anv asya sthūraṃ dadṛśe purastād anastha ūrur avarambamāṇaḥ /
ṚV, 8, 28, 3.2 purastāt sarvayā viśā //
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt //
ṚV, 8, 57, 2.1 yuvāṃ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt /
ṚV, 8, 80, 4.2 purastād enam me kṛdhi //
ṚV, 8, 100, 1.1 ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt /
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 36, 14.1 savitā paścātāt savitā purastāt savitottarāttāt savitādharāttāt /
ṚV, 10, 42, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 43, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 44, 11.2 indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu //
ṚV, 10, 87, 20.1 tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt /
ṚV, 10, 87, 21.1 paścāt purastād adharād udaktāt kaviḥ kāvyena pari pāhi rājan /
ṚV, 10, 135, 6.2 purastād budhna ātataḥ paścān nirayaṇaṃ kṛtam //
ṚV, 10, 139, 1.1 sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṁ ajasram /
Ṛgvedakhilāni
ṚVKh, 1, 4, 3.1 yuvāṃ devās traya ekādaśāsaḥ satyā satyasya dadhire purastāt /
ṚVKh, 2, 2, 1.2 bhadraṃ purastān no vada bhadram paścāt kapiñjala //
ṚVKh, 2, 2, 4.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
ṚVKh, 3, 22, 1.1 brahma jajñānaṃ prathamaṃ purastāt vi sīmataḥ suruco vena āvaḥ /
ṚVKh, 4, 5, 24.1 asapatnaṃ purastān naḥ śivaṃ dakṣiṇatas kṛdhi /
Arthaśāstra
ArthaŚ, 1, 20, 12.1 purastād alaṅkārabhūmir mantrabhūmir upasthānaṃ kumārādhyakṣasthānaṃ ca //
ArthaŚ, 10, 1, 4.1 purastād upasthānam dakṣiṇataḥ kośaśāsanakāryakaraṇāni vāmato rājopavāhyānāṃ hastyaśvarathānāṃ sthānam //
ArthaŚ, 10, 1, 6.1 prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram //
ArthaŚ, 10, 1, 17.1 purastād adhvanaḥ samyakpraśāstā rakṣaṇāni ca /
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
ArthaŚ, 10, 2, 9.1 purastād abhyāghāte makareṇa yāyāt paścācchakaṭena pārśvayor vajreṇa samantataḥ sarvatobhadreṇa ekāyane sūcyā //
ArthaŚ, 14, 3, 66.1 tataḥ sajyānāṃ dhanuṣāṃ yantrāṇāṃ ca purastācchedanaṃ jyāchedanaṃ karoti //
Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 1, 7.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 2, 4.3 upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 2, 8.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 3, 8.1 tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 3, 11.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 4, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 6, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 7, 10.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 8, 7.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 9, 6.2 tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 9, 9.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 10, 8.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 11, 2.6 upasaṃkramya purastād bhikṣusaṃghasya prajñapta evāsane nyaṣīdat /
AvŚat, 11, 2.8 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarāṇy āsanāni gṛhītvā bhagavataḥ purastān niṣaṇṇā dharmaśravaṇāya /
AvŚat, 16, 3.4 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataram āsanaṃ gṛhītvā bhagavataḥ purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 17, 4.4 tataḥ supriyo gandharvarājo bhagavataḥ purastād vīṇām anuśrāvitum ārabdhaḥ /
AvŚat, 17, 8.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 20, 4.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 22, 4.3 anāgataṃ vyākartukāmo bhavati purastād antardhīyante /
AvŚat, 23, 6.3 anāgataṃ karma vyākartukāmo bhavati purastād antardhīyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 68.0 vibhāṣā supo bahuc purastāt tu //
Buddhacarita
BCar, 2, 25.1 naiḥśreyasaṃ tasya tu bhavyamarthaṃ śrutvā purastādasitānmaharṣeḥ /
Carakasaṃhitā
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Śār., 3, 16.1 ātreya uvāca purastādetat pratijñātaṃ sattvaṃ jīvaṃ spṛkśarīreṇābhisaṃbadhnātīti /
Ca, Śār., 8, 46.3 stanamata ūrdhvametenaiva vidhinā dakṣiṇaṃ pātuṃ purastāt prayacchet /
Mahābhārata
MBh, 1, 3, 73.2 āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ /
MBh, 1, 51, 6.2 yathā sūto lohitākṣo mahātmā paurāṇiko veditavān purastāt /
MBh, 1, 54, 1.3 brāhmaṇānāṃ purastāt sa nṛpeṇaivaṃ praṇoditaḥ /
MBh, 1, 82, 10.1 sadbhiḥ purastād abhipūjitaḥ syāt sadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MBh, 1, 85, 17.3 abhāvabhūtaḥ sa vināśam etya kenātmānaṃ cetayate purastāt //
MBh, 1, 99, 9.5 purastād aruṇaścaiva taruṇaḥ saṃprakāśate /
MBh, 1, 141, 10.2 purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān //
MBh, 1, 172, 5.2 āsīt purastād dīptānāṃ caturtha iva pāvakaḥ //
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 1, 184, 9.2 kuntī purastāt tu babhūva teṣāṃ kṛṣṇā tiraścaiva babhūva pattaḥ //
MBh, 1, 189, 21.2 darīm etāṃ praviśa tvaṃ śatakrato yan māṃ bālyād avamaṃsthāḥ purastāt //
MBh, 1, 189, 24.2 ete 'pyevaṃ bhavitāraḥ purastāt tasmād etāṃ darīm āviśya śedhvam //
MBh, 1, 190, 3.1 yathaiva kṛṣṇoktavatī purastān naikān patīn me bhagavān dadātu /
MBh, 1, 197, 7.1 na coktavantāvaśreyaḥ purastād api kiṃcana /
MBh, 1, 208, 2.2 ācīrṇāni tu yānyāsan purastāt tu tapasvibhiḥ //
MBh, 1, 213, 20.26 purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ /
MBh, 1, 213, 21.8 purastād eva paurāṇāṃ saṃśayaḥ samajāyata /
MBh, 1, 213, 22.6 pitrā ca puruṣendreṇa purastād abhimānitaḥ /
MBh, 2, 28, 17.3 śrūyate nigṛhīto vai purastāt pāradārikaḥ //
MBh, 2, 46, 35.1 nāmadheyāni ratnānāṃ purastānna śrutāni me /
MBh, 2, 62, 1.2 purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram /
MBh, 2, 63, 16.3 daiverito nūnam ayaṃ purastāt paro 'nayo bharateṣūdapādi //
MBh, 3, 30, 48.2 niścitaṃ me sadaivaitat purastād api bhāmini //
MBh, 3, 31, 21.2 dadhāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 3, 40, 36.2 purastād akṣayau dattau tūṇau yenāsya khāṇḍave //
MBh, 3, 99, 14.2 yathā mahāñśailavaraḥ purastāt sa mandaro viṣṇukarāt pramuktaḥ //
MBh, 3, 118, 9.2 taptaṃ surair yatra tapaḥ purastād iṣṭaṃ tathā puṇyatamair narendraiḥ //
MBh, 3, 133, 16.3 tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ yayātir eko nṛpatir vā purastāt //
MBh, 3, 164, 10.2 purastād devadevasya jagur gītāni sarvaśaḥ //
MBh, 3, 170, 29.1 tato mātalir apyāśu purastān nipatann iva /
MBh, 3, 247, 18.1 purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ /
MBh, 4, 4, 22.3 nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat //
MBh, 4, 4, 38.1 anyasmin preṣyamāṇe tu purastād yaḥ samutpatet /
MBh, 4, 46, 18.1 uktaṃ duryodhanenāpi purastād vākyam īdṛśam /
MBh, 4, 60, 18.1 moghaṃ tavedaṃ bhuvi nāmadheyaṃ duryodhanetīha kṛtaṃ purastāt /
MBh, 4, 60, 19.1 na te purastād atha pṛṣṭhato vā paśyāmi duryodhana rakṣitāram /
MBh, 4, 61, 5.2 sarve purastād vitateṣucāpā duryodhanārthaṃ tvaritābhyupeyuḥ //
MBh, 5, 1, 3.1 athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau /
MBh, 5, 22, 11.1 tiṣṭheta kastasya martyaḥ purastād yaḥ sarvadeveṣu vareṇya īḍyaḥ /
MBh, 5, 27, 17.1 apravrajye yojayitvā purastād ātmādhīnaṃ yad balaṃ te tadāsīt /
MBh, 5, 27, 18.2 rājānaśca ye vijitāḥ purastāt tvām eva te saṃśrayeyuḥ samastāḥ //
MBh, 5, 31, 2.2 dadāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 5, 43, 30.1 chandāṃsi nāma kṣatriya tānyatharvā jagau purastād ṛṣisarga eṣaḥ /
MBh, 5, 47, 6.3 asti nūnaṃ karma kṛtaṃ purastād anirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ //
MBh, 5, 47, 34.1 jyeṣṭhaṃ mātsyānām anṛśaṃsarūpaṃ virāṭaputraṃ rathinaṃ purastāt /
MBh, 5, 47, 62.1 indro vā te harivān vajrahastaḥ purastād yātu samare 'rīn vinighnan /
MBh, 5, 55, 12.2 śataṃ yat tat pūryate nityakālaṃ hataṃ hataṃ dattavaraṃ purastāt //
MBh, 5, 61, 2.1 mithyā pratijñāya mayā yad astraṃ rāmāddhṛtaṃ brahmapuraṃ purastāt /
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 73, 12.1 yathā purastāt savitā dṛśyate śukram uccaran /
MBh, 5, 90, 24.1 sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa /
MBh, 5, 134, 3.2 anveke prajihīrṣanti ye purastād vimānitāḥ //
MBh, 6, 4, 22.2 paścāt saṃsādhayatyarthaṃ purastāt pratiṣedhate //
MBh, 6, 15, 31.1 ke purastād avartanta rakṣanto bhīṣmam antike /
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, 55, 79.1 kva kṣatriyā yāsyatha naiṣa dharmaḥ satāṃ purastāt kathitaḥ purāṇaiḥ /
MBh, 6, 72, 2.2 prahvam avyasanopetaṃ purastād dṛṣṭavikramam //
MBh, 6, 80, 49.2 purastāt pṛṣṭhataścaiva pārśvataścaiva sarvataḥ //
MBh, 7, 8, 36.2 purastāt ke ca vīrasya yudhyamānasya saṃyuge //
MBh, 7, 64, 4.1 vaḍānāṃ vāyasānāṃ ca purastāt savyasācinaḥ /
MBh, 7, 85, 78.1 purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ /
MBh, 7, 89, 2.2 prauḍham atyadbhutākāraṃ purastād dṛḍhavikramam //
MBh, 7, 105, 12.2 sā purastācca paścācca gṛhītā bhāratī camūḥ //
MBh, 7, 130, 5.3 ke purastād ayudhyanta nighnataḥ śātravān raṇe //
MBh, 7, 138, 11.1 droṇaḥ purastājjaghane tu śalyas tathā drauṇiḥ pārśvataḥ saubalaśca /
MBh, 7, 138, 26.1 senāsu sarvāsu ca pārśvato 'nye paścāt purastācca samantataśca /
MBh, 7, 139, 12.2 ke purastād agacchanta nighnataḥ śātravān raṇe //
MBh, 7, 159, 43.1 tato muhūrtād bhagavān purastācchaśalakṣaṇaḥ /
MBh, 7, 172, 79.2 evam ete varā labdhāḥ purastād viddhi śauriṇā /
MBh, 8, 4, 95.1 tejovadhaṃ sūtaputrasya saṃkhye pratiśrutvājātaśatroḥ purastāt /
MBh, 8, 32, 14.1 sa purastād arīn hatvā paścārdhenottareṇa ca /
MBh, 8, 47, 2.2 āśīviṣābhān khagamān pramuñcan drauṇiḥ purastāt sahasā vyatiṣṭhat //
MBh, 9, 35, 19.1 tritasteṣāṃ mahārāja purastād yāti hṛṣṭavat /
MBh, 10, 7, 13.2 purastāt kāñcanī vediḥ prādurāsīnmahātmanaḥ //
MBh, 12, 52, 33.1 tataḥ purastād bhagavānniśākaraḥ samutthitastām abhiharṣayaṃścamūm /
MBh, 12, 89, 15.2 iti vyavasthā bhūtānāṃ purastānmanunā kṛtā //
MBh, 12, 101, 42.1 ye purastād abhimatāḥ sattvavanto manasvinaḥ /
MBh, 12, 103, 15.2 paścāt saṃsādhayatyarthaṃ purastāt pratiṣedhati //
MBh, 12, 105, 12.1 purastād eva te buddhir iyaṃ kāryā vijānataḥ /
MBh, 12, 105, 30.1 purastād bhūtapūrvatvāddhīnabhāgyo hi durmatiḥ /
MBh, 12, 107, 2.1 purastād eva bhagavanmayaitad apavarjitam /
MBh, 12, 136, 99.1 yacca kiṃcinmayājñānāt purastād vipriyaṃ kṛtam /
MBh, 12, 140, 7.2 durbalasya kutaḥ prajñā purastād anudāhṛtā //
MBh, 12, 140, 8.2 buddhidvaidhaṃ veditavyaṃ purastād eva bhārata //
MBh, 12, 148, 1.4 purastād dāruṇo bhūtvā sucitrataram eva tat //
MBh, 12, 196, 1.2 yad indriyaistūpakṛtān purastāt prāptān guṇān saṃsmarate cirāya /
MBh, 12, 218, 30.3 yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam //
MBh, 12, 224, 71.2 kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ //
MBh, 12, 230, 19.2 kīrtitaṃ tat purastānme yataḥ saṃyānti yānti ca //
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
MBh, 12, 262, 9.1 purastād bhāvitātmāno yathāvaccaritavratāḥ /
MBh, 12, 306, 105.1 etanmayāptaṃ janakāt purastāt tenāpi cāptaṃ nṛpa yājñavalkyāt /
MBh, 12, 329, 4.4 tama eva purastād abhavad viśvarūpam /
MBh, 13, 14, 144.1 purastāccaiva devasya nandiṃ paśyāmyavasthitam /
MBh, 13, 15, 26.3 purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ //
MBh, 13, 15, 27.1 purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata /
MBh, 13, 40, 15.1 idaṃ tu puruṣavyāghra purastācchrutavān aham /
MBh, 13, 121, 10.3 idānīṃ caiva naḥ kṛtyaṃ purastācca paraṃ smṛtam //
MBh, 13, 143, 35.1 jyotirbhūtaḥ paramo 'sau purastāt prakāśayan prabhayā viśvarūpaḥ /
MBh, 14, 9, 31.3 taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāccharyātiyajñaṃ smara taṃ mahendra //
MBh, 14, 35, 31.3 tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata //
MBh, 16, 8, 21.2 purastāt tasya yānasya yājakāśca tato yayuḥ //
MBh, 16, 9, 20.1 yaḥ sa yāti purastān me rathasya sumahādyutiḥ /
MBh, 18, 2, 38.1 sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ /
Manusmṛti
ManuS, 4, 248.1 āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām /
Rāmāyaṇa
Rām, Bā, 6, 18.2 yathā purastān manunā mānavendreṇa dhīmatā //
Rām, Ay, 12, 24.1 tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan /
Rām, Ay, 74, 5.2 karaṇair vividhopetaiḥ purastāt sampratasthire //
Rām, Ay, 95, 22.1 sītā purastād vrajatu tvam enām abhito vraja /
Rām, Ay, 103, 14.2 śeṣye purastāc chālāyā yāvan na pratiyāsyati //
Rām, Ay, 108, 2.1 ye tatra citrakūṭasya purastāt tāpasāśrame /
Rām, Ār, 41, 39.1 purastād iha vātāpiḥ paribhūya tapasvinaḥ /
Rām, Ār, 69, 24.1 ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ /
Rām, Su, 27, 4.2 praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe //
Rām, Yu, 4, 27.1 purastād ṛṣabho vīro nīlaḥ kumuda eva ca /
Rām, Yu, 48, 26.2 purastāt kumbhakarṇasya cakrustridaśaśatravaḥ //
Rām, Yu, 55, 10.2 tasthau tato 'syāpatataḥ purastān mahīdharāgraṃ hanumān pragṛhya //
Rām, Yu, 58, 49.1 taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam /
Rām, Yu, 59, 46.2 purastād atikāyasya vicakarṣa mahad dhanuḥ //
Rām, Yu, 65, 9.2 yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ //
Rām, Yu, 114, 11.1 teṣāṃ purastād balavān gacchatāṃ gahane vane /
Rām, Utt, 33, 7.2 purastāt prayayau rājña indrasyeva bṛhaspatiḥ //
Rām, Utt, 36, 43.2 lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt //
Rām, Utt, 51, 4.2 rājasya paramodāraṃ purastāt samadṛśyata //
Saundarānanda
SaundĀ, 18, 33.2 āsīt purastāttvayi me didṛkṣā tathāsi diṣṭyā mama darśanīyaḥ //
Saṅghabhedavastu
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 63.1 evam āhur apaihi purastād apaihi purastād iti //
SBhedaV, 1, 63.1 evam āhur apaihi purastād apaihi purastād iti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 33.4 kim u dhūrtir amṛtaṃ martyasya somasūryapurastāt sūkṣmaḥ puruṣaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 10.1 iti cintitamātraiva purastāc cakravartinaḥ /
BKŚS, 19, 47.2 purastād aham āyāmi saha nāgarakair iti //
Daśakumāracarita
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
Divyāvadāna
Divyāv, 1, 71.0 sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ //
Divyāv, 1, 72.0 yadi balavāṃścauro bhavati sārthasya purastānnipatati //
Divyāv, 1, 107.0 te kathayanti bhavantaḥ kva sārthavāhaḥ purastād gacchati //
Divyāv, 1, 108.0 purastād gatvā pṛcchanti kva sārthavāhaḥ pṛṣṭhata āgacchati //
Divyāv, 1, 121.0 pṛṣṭhato gatvā pṛcchataḥ kva sārthavāhaḥ purastād gacchatīti //
Divyāv, 1, 469.0 atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 347.0 tena khalu samayena bhagavānanekaśatāyā bhikṣupariṣadaḥ purastānniṣaṇṇo dharmaṃ deśayati //
Divyāv, 2, 490.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ //
Divyāv, 2, 542.0 tato bhagavāṃstāsāṃ vinayakālamavekṣya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 597.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 194.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 3, 210.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 4, 24.0 anāgataṃ vyākartukāmo bhavati purastādantardhīyante //
Divyāv, 6, 4.0 bhagavāṃścānyatamasmin pradeśe purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇo dharmaṃ deśayati //
Divyāv, 7, 17.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 95.0 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 8, 82.0 atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 80.0 upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 98.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 11, 26.1 sahacittotpādādbhagavataḥ śakro devendraḥ kārṣāpaṇasahasratrayamādāya bhagavataḥ purastādasthāt //
Divyāv, 11, 48.1 anāgataṃ vyākartukāmo bhavati purastādantardhīyante //
Divyāv, 11, 109.1 athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate //
Divyāv, 12, 289.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 396.1 yasyāyamīdṛśo dharmaḥ purastāllambate daśā /
Divyāv, 13, 231.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 271.1 yāvadbhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 345.1 atha bhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 477.1 tato bhagavānāyuṣmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 15, 5.0 atha bhagavān sāyāhne pratisaṃlayanādvyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 17, 106.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat //
Divyāv, 18, 260.1 tena khalu samayena bhagavānanekaśatāyā bhikṣuparṣadaḥ purastānniṣaṇṇo 'bhūt //
Divyāv, 19, 248.1 bhagavānāha na bhikṣuṇā āgārikasya purastāt ṛddhirvidarśayitavyā //
Divyāv, 19, 492.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 528.1 upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 20, 76.1 atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate //
Harivaṃśa
HV, 22, 18.3 prajās teṣāṃ purastāt tu vakṣyāmi nṛpasattama //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 7, 29.1 klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām /
Kir, 9, 20.1 dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt /
Kumārasaṃbhava
KumSaṃ, 7, 30.2 prasādhanaṃ mātṛbhir ādṛtābhir nyastaṃ purastāt puraśāsanasya //
KumSaṃ, 7, 47.1 tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha /
Kāmasūtra
KāSū, 2, 1, 25.5 upāyavailakṣaṇyaṃ tu sargād iti tad abhihitaṃ purastāt /
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
Kūrmapurāṇa
KūPur, 1, 10, 13.1 purastādasṛjad devaḥ sanandaṃ sanakaṃ tathā /
KūPur, 1, 15, 171.1 triśūlamādāya kṛśānukalpaṃ sa devadevaḥ prayayau purastāt /
KūPur, 1, 24, 54.1 prabhuṃ purāṇaṃ puruṣaṃ purastāt sanātanaṃ yoginamīśitāram /
KūPur, 1, 38, 44.1 ete purastād rājāno mahāsattvā mahaujasaḥ /
KūPur, 1, 44, 5.2 dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam //
KūPur, 2, 42, 18.1 tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha /
Liṅgapurāṇa
LiPur, 1, 5, 9.1 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā /
LiPur, 1, 16, 27.2 purastāttava deveśa tacchṛṇuṣva mahāmate //
LiPur, 1, 21, 50.1 purastādbṛṃhate caiva vibhrāntāya kṛtāya ca /
LiPur, 1, 38, 11.2 purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā //
LiPur, 1, 60, 22.2 harikeśaḥ purastād yo ṛkṣayoniḥ prakīrtyate //
LiPur, 1, 72, 67.2 mattebhacarmāṃbaraveṣṭitāṅgī yayau purastācca gaṇeśvarasya //
LiPur, 1, 72, 72.2 yayuḥ purastāddhi maheśvarasya sureśvarā bhūtagaṇeśvarāś ca //
LiPur, 1, 72, 149.1 dhāraṇābhyāsayuktānāṃ purastātsaṃsthitāya ca /
LiPur, 1, 92, 160.1 alaṃkṛtaṃ tvayā brahman purastān munibhiḥ saha /
LiPur, 1, 92, 165.2 alaṃkṛtaṃ mayā brahma purastān munibhiḥ saha //
LiPur, 2, 17, 18.2 bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ //
LiPur, 2, 22, 69.1 tadardhena purastāttu gajoṣṭhasadṛśaṃ smṛtam /
LiPur, 2, 25, 11.1 uttarāgraṃ purastāddhi prāgagraṃ dakṣiṇe punaḥ /
Matsyapurāṇa
MPur, 36, 10.1 sadbhiḥ purastādabhipūjitaḥ syātsadbhistathā pṛṣṭhato rakṣitaḥ syāt /
MPur, 39, 17.3 abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt //
MPur, 47, 222.1 na hi śakyaṃ mayā tubhyaṃ purastād viprabhāṣitum /
MPur, 124, 37.1 yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ /
MPur, 128, 29.2 harikeśaḥ purastāttu yo vai nakṣatrayonikṛt //
Meghadūta
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Megh, Uttarameghaḥ, 43.1 śabdākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt /
Nāṭyaśāstra
NāṭŚ, 4, 123.2 pārśvakrāntakramaṃ kṛtvā purastādatha pātayet //
NāṭŚ, 4, 126.2 atikrāntakramaṃ kṛtvā purastāt samprasārayet //
NāṭŚ, 4, 129.2 drutamutkṣipya caraṇaṃ purastādatha pātayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 116.2 mṛtyoḥ purastādamarā bhavanti ye brāhmaṇā brahmacaryaṃ caranti //
PABh zu PāśupSūtra, 1, 9, 245.0 iha purastāduktaṃ prasiddhā yamā ahiṃsādayo bhavanti //
PABh zu PāśupSūtra, 1, 18, 8.0 iha ca purastād uktam //
PABh zu PāśupSūtra, 2, 11, 21.0 iha purastāduktam ubhayathā yaṣṭavyaḥ devavat pitṛvac ca //
PABh zu PāśupSūtra, 2, 12, 9.0 iha purastāduktam akaluṣamateḥ carataḥ tato'sya yogaḥ pravartate //
PABh zu PāśupSūtra, 5, 12, 4.0 iha purastāduktaṃ vijñānāni cāsya pravartante iti etair guṇair yukta iti ca //
Saṃvitsiddhi
SaṃSi, 1, 131.1 yathā teṣām abhūtaiva purastād ātmavidyayā /
Suśrutasaṃhitā
Su, Sū., 27, 16.1 yantreṇa vimṛditakarṇāni karṇavantyanābādhakaradeśottuṇḍitāni purastādeva //
Su, Sū., 46, 454.1 purastādvimale pātre suvistīrṇe manorame /
Su, Sū., 46, 457.2 purastāt sthāpayet prājño dvayorapi ca madhyataḥ //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 5, 41.2 puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Utt., 5, 3.2 catvāra ete 'bhihitā vikārāḥ kṛṣṇāśrayāḥ saṃgrahataḥ purastāt //
Su, Utt., 16, 3.1 yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt /
Su, Utt., 19, 8.1 netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca /
Su, Utt., 20, 16.3 mayā purastāt prasamīkṣya yojayediha iva tāvat prayato bhiṣagvaraḥ //
Su, Utt., 22, 19.2 rogaḥ pratiśyāya ihopadiṣṭaḥ sa vakṣyate pañcavidhaḥ purastāt //
Su, Utt., 58, 21.1 purastādvāpi mūtrasya paścādvāpi kadācana /
Su, Utt., 66, 4.2 dviṣaṣṭir doṣabhedā ye purastāt parikīrtitāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 40.2, 1.13 purastād bhāvān dharmādīn vakṣyāmas tair adhivāsitam uparañjitam /
SKBh zu SāṃKār, 42.2, 1.7 naimittikam ūrdhvagamanādi purastād eva vakṣyāmaḥ /
SKBh zu SāṃKār, 44.2, 1.12 sa caiva naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt /
Viṣṇupurāṇa
ViPur, 2, 8, 18.2 yāvatpurastāttapati tāvatpṛṣṭhe ca pārśvayoḥ //
Viṣṇusmṛti
ViSmṛ, 57, 11.1 āhūyābhyudyatāṃ bhikṣāṃ purastād anucoditām /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 21.1 tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante tathā coktaṃ purastāt //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 5.1 atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt /
BhāgPur, 2, 10, 47.2 yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu //
BhāgPur, 3, 23, 35.1 bhartuḥ purastād ātmānaṃ strīsahasravṛtaṃ tadā /
BhāgPur, 4, 22, 27.2 parātmanoryadvyavadhānaṃ purastātsvapne yathā puruṣastadvināśe //
BhāgPur, 4, 25, 49.1 mukhyā nāma purastāddvāstayāpaṇabahūdanau /
BhāgPur, 8, 7, 2.2 hariḥ purastāj jagṛhe pūrvaṃ devāstato 'bhavan //
Bhāratamañjarī
BhāMañj, 6, 282.1 sa niṣpīḍya balātpādau purastātkāliyadviṣaḥ /
BhāMañj, 11, 31.2 jvālākulā hemavedī purastātpratyadṛśyata //
Hitopadeśa
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Kathāsaritsāgara
KSS, 5, 3, 142.1 tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.1 tathā hi purastād ihaiva munīnām indro vakṣyati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 38.0 sa punaḥ svaśiṣyebhyaḥ prāheti purastāt sarvaṃ spaṣṭīkariṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 3.0 śivaṃ pratiṣṭhāpyeti lohabāṇaliṅgādāv ādhāre sāmānyamantrādinā parameśvarapratiṣṭhāpanaṃ parikalpyety āśayaḥ anyathā yathāvad viditatattadvidhānānāṃ purastāt pratiṣṭhādiviṣayasya praśnasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
Tantrasāra
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
Tantrāloka
TĀ, 1, 240.1 tatpurastānniṣetsyāmo yuktyāgamavigarhitam /
TĀ, 4, 37.2 śaktipātasya vaicitryaṃ purastātpravivicyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 8.0 tadūrdhve śādi vikhyātaṃ purastād brahmapañcakam //
Śukasaptati
Śusa, 5, 2.11 sa purohitaḥ tad uttaram ajānan purastād rājñā nirvāsyate /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 4.1, 4.0 anena vākyenātyāvaśyakatvenānutarṣasvīkaraṇaṃ sampādya tatpurastāt nidhuvanavyāpāre pravṛttir vidheyā iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 33.1, 6.0 tat purastāt kāmaśāstre proktaṃ krīḍānuvarṇanam //
Dhanurveda
DhanV, 1, 69.1 dakṣiṇaṃ tu purastādvā dūrapāte viśiṣyate /
Haribhaktivilāsa
HBhVil, 1, 170.3 gopaveśo me puruṣaḥ purastād āvirbabhūva /
HBhVil, 2, 170.2 guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā //
Haṃsadūta
Haṃsadūta, 1, 50.2 purastād ābhīrīgaṇabhayadanāmā sa kaṭhino maṇistambhālambī kurukulakathāṃ saṃkalayitā //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 47.1 purastāc caiva pūryeta niścitā khecarī bhavet /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 6.0 purastādagneḥ pratīcīṃ dhārayanti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 24.0 prācīṃ caiva vasantaṃ ca purastāt praviśanty apradāhāya //
KaṭhĀ, 2, 4, 8.0 anādhṛṣṭā purastād agner ādhipatya ity agnim eva purastād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 8.0 anādhṛṣṭā purastād agner ādhipatya ity agnim eva purastād antardadhāty apradāhāya //
KaṭhĀ, 3, 4, 161.0 tebhir devāḥ purastād yajñasya prāvṛñjata //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 10, 81.1 anavalīnacittena bodhisattvena purastādbodhisattvagaṇasya bodhisattvayānasamprasthitānāṃ catasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
SDhPS, 11, 1.1 atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena //
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 38.0 bhūr bhuva iti purastāj japaḥ //
ŚāṅkhŚS, 1, 2, 2.0 yeyajāmahaḥ plutādiḥ purastād yājyānām //
ŚāṅkhŚS, 1, 2, 18.0 bārhatarāthantaraṃ vaṣaṭkuryāt purastāddīrgham upariṣṭāddhrasvam //
ŚāṅkhŚS, 1, 17, 16.0 purastāllakṣaṇā puronuvākyā //
ŚāṅkhŚS, 2, 3, 10.0 ājyena tanūdevatāḥ purastāt puroḍāśasya agniṃ pavamānaṃ pāvakaṃ ca śuciṃ copariṣṭāt //
ŚāṅkhŚS, 2, 7, 5.0 purastāt tu kāle manaḥ kurvīta //
ŚāṅkhŚS, 4, 3, 2.0 dakṣiṇāgneḥ purastācchūrpaṃ sthālīṃ sphyaṃ pātrīm ulūkhalamusale ca saṃsādya //
ŚāṅkhŚS, 4, 3, 5.0 purastācchūrpe sthālīm //
ŚāṅkhŚS, 4, 14, 10.0 purastād āhavanīyaṃ paścān nidhāya gārhapatyaṃ dakṣiṇato dakṣiṇāgnim //
ŚāṅkhŚS, 4, 17, 5.0 purastāt palāśaśākhāṃ sapalāśāṃ nikhāya //
ŚāṅkhŚS, 5, 9, 5.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 15, 1, 3.0 vājena yakṣyamāṇaḥ purastāt saṃvatsaraṃ peyair yajñakratubhir yajate //
ŚāṅkhŚS, 15, 3, 1.0 tatra purastād ānobhadrīyasya madhunāḍyau vihared iti paiṅgyam //
ŚāṅkhŚS, 15, 3, 6.0 brahma jajñānaṃ prathamaṃ purastād iti dve //
ŚāṅkhŚS, 15, 4, 9.0 yas tastambha iti catasro 'nupūrvaṃ purastāt sūktānām ekaikāṃ niṣkevalyaprabhṛtiṣu //
ŚāṅkhŚS, 15, 9, 5.0 pareyivāṃsam iti pañcānāṃ purastātsūktānām ekaikāṃ madhyaṃdine //
ŚāṅkhŚS, 16, 3, 24.0 catustriṃśad iti purastād vaṅkrīṇām //
ŚāṅkhŚS, 16, 15, 2.0 pauruṣamedhikaṃ purastāt karma //
ŚāṅkhŚS, 16, 30, 9.0 ta ete purastād agniṣṭomā upariṣṭād atirātrā uttarottariṇa ekottarā ahīnāḥ //