Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 19.1 purā kṣatrakṣayaṃ kṛtvā bhargaśiṣyaḥ sa bhārgavaḥ /
BhāMañj, 1, 84.1 ruruḥ pramadvarāṃ bhāryāṃ sthalakeśāśrame purā /
BhāMañj, 1, 87.1 ahaṃ sahasrapānnāma vipro mohātpurā mayā /
BhāMañj, 1, 92.1 jaratkāruriti khyāto brahmacārī purā vrajan /
BhāMañj, 1, 99.2 suṣuvāte purā kadrūrvinatā ca khagocitam //
BhāMañj, 1, 128.1 purā dhanavibhāgotthakalinā vaṇijau mithaḥ /
BhāMañj, 1, 137.1 kaśyapasya purā yajñe surasiddharṣicāraṇāḥ /
BhāMañj, 1, 219.1 caturdaśavidhaḥ sargaḥ purā sṛṣṭaḥ svayaṃbhuvā /
BhāMañj, 1, 240.1 tapasyato bhagavataḥ kauśikasya muneḥ purā /
BhāMañj, 1, 281.1 purā devāsure yuddhe dānavāṃstridaśairhatān /
BhāMañj, 1, 336.1 tacchrutvā bhūpatiḥ prāha dattvā śukraḥ sutāṃ purā /
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /
BhāMañj, 1, 387.1 brahmaloke purā yajvā manuvaṃśyo mahātithiḥ /
BhāMañj, 1, 406.2 gaṅgākūle purā putra divyā yoṣitsvayaṃ mayā //
BhāMañj, 1, 418.1 purā vihārarasikā vasavo 'ṣṭau priyāsakhāḥ /
BhāMañj, 1, 465.2 purā rāmahate kṣattre dvijairjātā narādhipāḥ //
BhāMañj, 1, 489.1 so 'bravītsātmanaivātmā purā vihitamaśnute /
BhāMañj, 1, 532.1 kṣatrakṣetre purā jātāḥ śrūyante brāhmaṇānnṛpāḥ /
BhāMañj, 1, 534.1 vyuṣitāśvaḥ purā rājā pauravo yajvanāṃ varaḥ /
BhāMañj, 1, 540.1 anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā /
BhāMañj, 1, 543.1 bhartuḥ kalmaṣapādasya madayantī purā satī /
BhāMañj, 1, 612.1 bharadvājaḥ purā dṛṣṭvā ghṛtācīṃ surasundarīm /
BhāMañj, 1, 621.1 purāhirājatanayaḥ sa bālye tamabhāṣata /
BhāMañj, 1, 716.1 mānocitena dānena pāṇḍunā pūjitāḥ purā /
BhāMañj, 1, 792.2 rurāva durgayākrāntaḥ pureva mahiṣāsuraḥ //
BhāMañj, 1, 861.1 drupado nāma sa purā droṇaśiṣyairjito raṇe /
BhāMañj, 1, 867.2 mayaiva tarkito dūrātpurā lubdho 'yamityasau //
BhāMañj, 1, 880.2 uvāca sarvaṃ sarvajñaḥ purābhūnmunikanyakā //
BhāMañj, 1, 918.2 babhūva bhārate vaṃśe purā saṃvaraṇo nṛpaḥ //
BhāMañj, 1, 953.1 kauśikasya suto gādherviśvāmitraḥ purā nṛpaḥ /
BhāMañj, 1, 986.2 ṛtau jāyāsamāsaktastaruṇo brāhmaṇaḥ purā //
BhāMañj, 1, 997.1 kṛtavīryaḥ purā rājā bhṛgūnagrabhujo dvijān /
BhāMañj, 1, 1124.1 yame kratukriyāvyagre samagrā jagatī purā /
BhāMañj, 1, 1233.2 purāsmābhiḥ kṛtaḥ pārtha samayo darśanānmithaḥ //
BhāMañj, 1, 1245.2 kiṃtviyaṃ tvatpuretyuktvā yatkimuktena tena vā //
BhāMañj, 1, 1346.1 somena rājñā vijitaṃ purā yena jagattrayam /
BhāMañj, 1, 1386.1 babhūva mandapālākhyo brahmacārī muniḥ purā /
BhāMañj, 5, 64.1 purā triśirasaṃ śakraḥ sutaṃ tvaṣṭuḥ prajāpateḥ /
BhāMañj, 5, 82.2 avāpa sarpatāmeva yastvayā mocitaḥ purā //
BhāMañj, 5, 156.1 purā virocano daityaḥ sudhanvā cāṅgiraḥsutaḥ /
BhāMañj, 5, 167.1 haṃsarūpaḥ purātreyaḥ sādhyaiḥ pṛṣṭo mahīśvaraḥ /
BhāMañj, 5, 175.1 purā na mṛtyurastīti śrutaṃ gūḍhaṃ vaco mayā /
BhāMañj, 5, 270.1 paricyuto 'yaṃ guṇavāneva śrīmānpurābhavat /
BhāMañj, 5, 370.1 purā dambhodbhavo nāma madāndho rājakuñjaraḥ /
BhāMañj, 5, 375.1 purā surapateḥ sūto mātalirduhituḥ patim /
BhāMañj, 5, 413.1 gālavākhyo muniḥ śiṣyo viśvāmitraṃ guruṃ purā /
BhāMañj, 5, 421.1 purā yamena gurave dakṣiṇāyai niveditām /
BhāMañj, 5, 444.1 sahasraṃ śyāmakarṇānāmṛcīkatapasā purā /
BhāMañj, 5, 592.1 purā vicitravīryasya bhrāturarthe mayā puraḥ /
BhāMañj, 5, 621.1 aśūrāste purā sarve nihatāḥ kṣatriyāstvayā /
BhāMañj, 6, 61.1 karmaṇaiva gatāḥ siddhiṃ janakapramukhāḥ purā /
BhāMañj, 6, 71.1 sūryeṇāptaḥ purā matto yogo 'yaṃ manunā tataḥ /
BhāMañj, 6, 138.2 ukto 'si kṛṣṇa govinda yādaveti purā mayā //
BhāMañj, 6, 319.1 purā bhūbhāraśāntyarthaṃ svayaṃbhūrmunisaṃsadi /
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 7, 291.1 varuṇena purā pitrā sa dattāmādade gadām /
BhāMañj, 7, 312.1 ghore vṛtraraṇe rudraḥ surendrāya dadau purā /
BhāMañj, 7, 690.1 purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
BhāMañj, 7, 747.1 purā mahyaṃ pitā prādādastraṃ nārāyaṇoditam /
BhāMañj, 7, 793.2 nārāyaṇastoṣayitvā lebhe tattulyatāṃ purā //
BhāMañj, 8, 40.2 purā pinākinaṃ devaṃ śaṃkaraṃ śaraṇaṃ yayuḥ //
BhāMañj, 8, 45.1 iti rudrasya dhātāpi svayaṃ sūto 'bhavatpurā /
BhāMañj, 8, 73.1 samudrakūlanilayaḥ purā vaiśyo mahādhanaḥ /
BhāMañj, 8, 84.1 lakṣyābhyāse mayā vatsaḥ purā bāṇena dāritaḥ /
BhāMañj, 8, 149.2 purā babhūva vipine balāko nāma lubdhakaḥ //
BhāMañj, 8, 178.2 kṛṣṇo yatra jayastatretyūcaturniścitaṃ purā //
BhāMañj, 10, 33.1 upekṣitaḥ purā yatra bhrātṛbhyāṃ nṛpatistritaḥ /
BhāMañj, 10, 44.1 rāghaveṣunikṛttasya rākṣasasya śiraḥ purā /
BhāMañj, 10, 56.1 tasmiṃstīrthe balaḥ snātvā yayau yatra purā vapuḥ /
BhāMañj, 12, 21.2 śocanti yāḥ purā dṛṣṭā na sūryeṇa na cendunā //
BhāMañj, 12, 43.1 yāhaṃ tvayā navavadhūḥ pratyālāpaṃ purārthitā /
BhāMañj, 12, 62.2 āliliṅga purā so 'yaṃ vilāsābharaṇo bhujaḥ //
BhāMañj, 12, 77.2 vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam //
BhāMañj, 13, 10.1 purā vikārajaḥ krodhastasminmama puraḥsaraḥ /
BhāMañj, 13, 14.1 yuṣmaddveṣāt purā karṇo bhāradvājamayācata /
BhāMañj, 13, 25.2 gṛdhro nāma surārātiḥ śapto 'haṃ muninā purā //
BhāMañj, 13, 31.1 citrāṅgadasya tanayāṃ kaliṅganṛpateḥ purā /
BhāMañj, 13, 67.2 purā vane grāmakāmastvaṃ grāme 'dya vanotsukaḥ //
BhāMañj, 13, 70.2 ajātaśmaśravo bālāḥ purā brāhmaṇaputrakāḥ //
BhāMañj, 13, 89.2 janakaṃ rājyavimukhaṃ yiyāsuṃ kānanaṃ purā //
BhāMañj, 13, 109.1 uktaṃ senajitā rājñā purā rājanvivekinā /
BhāMañj, 13, 112.1 janakena purā pṛṣṭo jagāda brāhmaṇo 'śmakaḥ /
BhāMañj, 13, 131.2 kṛpayāśvāsayannūce putraśokākulaṃ purā //
BhāMañj, 13, 279.1 arājake purā loke pravṛtte dharmaviplave /
BhāMañj, 13, 321.1 aiḍena bhūbhujā pṛṣṭaḥ purā provāca mārutaḥ /
BhāMañj, 13, 324.1 mucukundaḥ purā rājā vijitya sakalā diśaḥ /
BhāMañj, 13, 331.1 purā kekayabhūpālo gṛhīto rakṣasā vane /
BhāMañj, 13, 337.1 purā babhāṣe bhagavānnāradaṃ garuḍadhvajaḥ /
BhāMañj, 13, 362.1 uvāca kosalādhīśaṃ vāmadevaḥ purā muniḥ /
BhāMañj, 13, 371.1 ambarīṣaḥ purā rājā yajvā prāpya surālayam /
BhāMañj, 13, 379.1 pṛṣṭaḥ purā surendreṇa rājanītiṃ bṛhaspatiḥ /
BhāMañj, 13, 389.2 vibhraṣṭena purā pṛṣṭo jagāda nayakovidaḥ //
BhāMañj, 13, 408.1 purā babhūva bhūpālaḥ prerakaḥ pūrikāpatiḥ /
BhāMañj, 13, 431.1 guṇavāniti saṃsatsu yaḥ stutaḥ sādhubhiḥ purā /
BhāMañj, 13, 435.1 sāgaraḥ saritaḥ sarvāḥ purā papraccha kautukāt /
BhāMañj, 13, 441.1 uṣṭraḥ pareṇa tapasā prajāpativarātpurā /
BhāMañj, 13, 455.1 vasuhomo 'ṅganṛpatir himavacchikhare purā /
BhāMañj, 13, 466.2 duryodhanaḥ purā pitre dyūte kāmaṃ nyavedayat //
BhāMañj, 13, 471.1 śīlavittocitaṃ śakraḥ pradīptavibhavaṃ purā /
BhāMañj, 13, 497.1 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam /
BhāMañj, 13, 500.2 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam //
BhāMañj, 13, 520.1 purā dasyupatirvīraḥ kopavyo gurupūjakaḥ /
BhāMañj, 13, 523.2 bahuputrāḥ purā matsyā nyavasansalilāśaye //
BhāMañj, 13, 531.1 nyagrodhamūlanilayaḥ pralayo mūṣikaḥ purā /
BhāMañj, 13, 570.2 kaṇiṅkanāmā nītijñaḥ purā pṛṣṭo 'bravīnmuniḥ //
BhāMañj, 13, 590.1 anāvṛṣṭihate kāle purā dvādaśavārṣike /
BhāMañj, 13, 615.1 vipule durdināyāse lubdhakaḥ kānane purā /
BhāMañj, 13, 628.1 indotākhyaṃ munivaraṃ rājā pārikṣitiḥ purā /
BhāMañj, 13, 632.2 taranti narakaṃ bālaṃ śuśucurbāndhavāḥ purā //
BhāMañj, 13, 674.1 asurābhihate kāle himavacchikhare purā /
BhāMañj, 13, 684.1 gautamo nāma kaluṣo brahmabandhurabhūtpurā /
BhāMañj, 13, 705.1 piṅgalā dattasaṃketaṃ kāntaṃ vārāṅganā purā /
BhāMañj, 13, 709.1 medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā /
BhāMañj, 13, 721.1 śampāko nāmavānvipraḥ purā dhīmānabhāṣata /
BhāMañj, 13, 743.1 tyāgo hi hanti vyasanaṃ tathā hi janakaḥ purā /
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
BhāMañj, 13, 760.1 vaiśyo dhanamadādhmātaḥ syandanena purā vrajan /
BhāMañj, 13, 776.1 bhīṣmo 'bravīdetadeva purā kailāsaśekhare /
BhāMañj, 13, 796.1 prayataḥ saṃhitājāpī kāmarāgojhitaḥ purā /
BhāMañj, 13, 853.1 ityākarṇya vaco rājā janako mithilāṃ purā /
BhāMañj, 13, 860.2 bhīṣmaḥ pṛṣṭo 'bravīcchakraḥ purā prahlādamabravīt //
BhāMañj, 13, 867.2 papraccha gatvā brahmāṇaṃ naṣṭe vairocane purā //
BhāMañj, 13, 894.1 śrīvihīnaṃ purā śakro namuciṃ nāma dānavam /
BhāMañj, 13, 908.1 ākāśataṭinītīre purā śakraḥ sanāradaḥ /
BhāMañj, 13, 932.1 purā śukena bhagavānvyāsaḥ pṛṣṭo 'bravīdidam /
BhāMañj, 13, 941.1 bhīṣmo 'bravītpurā prāha rājānamanukampakam /
BhāMañj, 13, 950.1 iti mṛtyuḥ purā sṛṣṭvā brahmaṇā sarvasaṃhṛtiḥ /
BhāMañj, 13, 973.1 dyumatsena purā putraṃ sālvarājo mahāmatiḥ /
BhāMañj, 13, 977.1 laghudaṇḍāḥ purābhūvanmṛdavo 'lpadruho janāḥ /
BhāMañj, 13, 980.1 nahuṣasya purā saure sattre gāṃ yūpasaṃgatām /
BhāMañj, 13, 993.1 asito devalaḥ pṛṣṭo nāradenābravītpurā /
BhāMañj, 13, 1003.1 bhraṣṭaiśvaryaḥ purā vṛtraḥ śukraṃ gurumabhāṣata /
BhāMañj, 13, 1007.2 purā vṛtreṇa vijito raṇe jambhanisūdanaḥ //
BhāMañj, 13, 1015.2 sumeruśṛṅge bhagavānsthito gaurīpatiḥ purā /
BhāMañj, 13, 1032.1 nāradena purā pṛṣṭaḥ samaṅgaḥ sarvatattvavit /
BhāMañj, 13, 1050.2 purā yogīśvaraḥ śukro bhṛgusūnurdhanaprabhoḥ /
BhāMañj, 13, 1055.2 purā videhādhipatiṃ yaduvāca parāśaraḥ //
BhāMañj, 13, 1060.1 prajāpatirhaṃsarūpī rājñā pṛṣṭo 'bravītpurā /
BhāMañj, 13, 1065.1 punaḥ pṛṣṭo 'vadadbhīṣmo yājñavalkyo guruḥ purā /
BhāMañj, 13, 1070.2 pṛṣṭo babhāṣe sulabhā yadūce janakaṃ purā //
BhāMañj, 13, 1071.2 mithilāṃ janakaṃ draṣṭuṃ purā prāyādvihāyasā //
BhāMañj, 13, 1119.1 karṇikāravane meroḥ purā śītāṃśuśekharaḥ /
BhāMañj, 13, 1192.1 nāradena purābhyetya badaryāśramamīśvaraḥ /
BhāMañj, 13, 1197.2 vastrayajñasadasyairyaḥ śvetadvīpe purā stutaḥ //
BhāMañj, 13, 1212.2 purā prabhāvānmadhyāhne martyalokātsamudgataḥ /
BhāMañj, 13, 1225.2 daṣṭaṃ dadarśa sarpeṇa gatāsuṃ kānane purā //
BhāMañj, 13, 1244.1 ikṣvākuvaṃśajo rājā māhiṣmatyāmabhūtpurā /
BhāMañj, 13, 1273.1 kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat /
BhāMañj, 13, 1301.1 purā vane śūdramuner brahmarṣir abhavat sakhā /
BhāMañj, 13, 1306.2 purohitaṃ rahaḥ prāha śūdro 'hamabhavaṃ purā //
BhāMañj, 13, 1309.2 pṛṣṭaḥ prāha hareragre rukmiṇīṃ śrīḥ purābhyadhāt //
BhāMañj, 13, 1345.1 putrārthinī jāmbavatī priyā provāca māṃ purā /
BhāMañj, 13, 1347.1 athāruhya gireḥ śaṅke purā munitapovanam /
BhāMañj, 13, 1352.1 te te trailokyajayinaḥ sukeśipramukhāḥ purā /
BhāMañj, 13, 1353.1 purāsminvyāghrapādasya maharṣeḥ piturāśrame /
BhāMañj, 13, 1420.1 gautamena purā pṛṣṭaḥ sarvavinmuniraṅgirāḥ /
BhāMañj, 13, 1437.1 chandodeva iti khyātaḥ sa mataṅgābhidhaḥ purā /
BhāMañj, 13, 1452.1 strīsvabhāvaṃ purā pṛṣṭā nāradena surāṅganā /
BhāMañj, 13, 1467.1 suraśaṅkāspadamabhūtpurā vandyo vadhūjanaḥ /
BhāMañj, 13, 1508.1 purā bhāvikathābhijñaścyavanastejasāṃ nidhiḥ /
BhāMañj, 13, 1526.2 ṛcīkasya prabhāveṇa tanmayā kathitaṃ purā //
BhāMañj, 13, 1535.2 tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat //
BhāMañj, 13, 1537.1 dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte /
BhāMañj, 13, 1539.1 viprebhyo gṛhamedhibhyo nikharvāṇi purā gavām /
BhāMañj, 13, 1559.2 ityuvāca purā pṛṣṭaḥ śakreṇa kamalāsanaḥ //
BhāMañj, 13, 1561.1 nivāsārthaṃ purā gāvaḥ prārthitā bahuśaḥ śriyā /
BhāMañj, 13, 1565.1 purāhaṃ jāhnavīkūle śrāddhe piṇḍapradaḥ pituḥ /
BhāMañj, 13, 1568.1 jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat /
BhāMañj, 13, 1569.1 tārakopaplutā devāḥ purā śītāṃśuśekharam /
BhāMañj, 13, 1584.1 anāvṛṣṭihate kāle purā nirdagdhapādape /
BhāMañj, 13, 1616.2 śatakratuṃ puraskṛtya tīrthāni prayayuḥ purā //
BhāMañj, 13, 1620.1 jamadagniḥ purā dhanvī lakṣyābhyāsarato vane /
BhāMañj, 13, 1628.2 asurendramiti prāha purā śukraḥ kathāntare //
BhāMañj, 13, 1631.2 araṇye bhavatā yasya śāpamokṣaḥ purā kṛtaḥ //
BhāMañj, 13, 1633.1 jātismaraḥ purā kaścidrājaputraḥ sakautukaḥ /
BhāMañj, 13, 1634.2 brāhmaṇasya purā gāvo hṛtāḥ prabaladasyubhiḥ //
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 13, 1656.2 niyamā divyaphaladā jagādetyaṅgirāḥ purā //
BhāMañj, 13, 1693.1 purā śakaṭasaṃtrāsādvidrutaṃ pathi kīṭakam /
BhāMañj, 13, 1703.1 vārāṇasyāṃ purā vyāso maitreyeṇa nimantritaḥ /
BhāMañj, 13, 1710.1 kaikeyī sumanā nāma suralokasthitāṃ purā /
BhāMañj, 13, 1718.1 purā vane dvijaḥ kaścidgṛhīto rakṣasā balāt /
BhāMañj, 13, 1726.2 purā tapaḥsthitaṃ śauriṃ munayo draṣṭumāyayuḥ //
BhāMañj, 13, 1730.1 purā himagirau gaurī dhūrjaṭeḥ kila līlayā /
BhāMañj, 13, 1753.2 kārtavīryaṃ purā prāha vāyurjitajagattrayam //
BhāMañj, 13, 1756.1 nirjitākhilagīrvāṇagandharvā dānavāḥ purā /
BhāMañj, 13, 1757.1 surāṇāṃ daityasamare rakṣitā timire purā /
BhāMañj, 13, 1761.1 purāhaṃ raukmiṇeyena pṛṣṭaḥ śaktiṃ dvijanmanām /
BhāMañj, 13, 1763.1 pratiśrayārthī durvāsāḥ purā dīptākṣimūrdhajaḥ /
BhāMañj, 14, 56.1 brāhmaṇena purā kaścijjīvanmuktadaśāṃ śritaḥ /
BhāMañj, 14, 69.1 uvāca brāhmaṇī kācidbhartāraṃ vijane purā /
BhāMañj, 14, 73.1 manobuddhiprabhṛtayaḥ saptendriyamṛgāḥ purā /
BhāMañj, 14, 79.2 śiṣyeṇa pṛṣṭaḥ sarvajñaḥ purā gururabhāṣata //
BhāMañj, 14, 86.1 iti brahmoditaṃ jñānaṃ śiṣyāya guruṇā purā /
BhāMañj, 14, 114.1 āsādya paramaṃ jñānaṃ yaḥ purā gurusevayā /
BhāMañj, 14, 116.1 jitvā nāgānsamāsādya te purā ratnakuṇḍale /
BhāMañj, 14, 170.1 śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
BhāMañj, 14, 194.1 śiloñchavṛttirabhavatkurukṣetre purā dvijaḥ /
BhāMañj, 14, 207.1 agastyasya purā satre viprā dvādaśavārṣike /
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
BhāMañj, 17, 28.1 dṛṣṭo 'si pāthaso hetoḥ purā dvaitavane mayā /
BhāMañj, 19, 28.1 śrūyate munibhirdugdhā tapo brahma ca bhūḥ purā /
BhāMañj, 19, 32.1 yakṣairapi purā dugdhā vatsaṃ kṛtvā dhaneśvaram /