Occurrences

Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mahācīnatantra
Rasaprakāśasudhākara
Skandapurāṇa
Tantrāloka
Ānandakanda
Gorakṣaśataka
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Vaitānasūtra
VaitS, 2, 5, 12.2 pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān /
Mahābhārata
MBh, 1, 2, 141.1 śrutvā ca pāṇḍavān yatra vāsudevapurogamān /
MBh, 1, 2, 180.2 ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān /
MBh, 1, 2, 181.2 pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ /
MBh, 1, 60, 48.1 aurvasyāsīt putraśataṃ jamadagnipurogamam /
MBh, 1, 72, 22.1 tam āgatam abhiprekṣya devā indrapurogamāḥ /
MBh, 1, 81, 11.1 anteṣu sa vinikṣipya putrān yadupurogamān /
MBh, 1, 105, 23.1 pratyudyayustaṃ samprāptaṃ sarve bhīṣmapurogamāḥ /
MBh, 1, 115, 28.6 tatastu vṛṣṇayaḥ sarve vasudevapurogamāḥ /
MBh, 1, 117, 15.1 dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ /
MBh, 1, 119, 43.11 tataste mantrayāmāsur duryodhanapurogamāḥ /
MBh, 1, 124, 22.1 anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ /
MBh, 1, 142, 31.5 bhrātaraścāpi saṃhṛṣṭā yudhiṣṭhirapurogamāḥ /
MBh, 1, 199, 27.1 tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ /
MBh, 1, 199, 28.3 nagaraṃ māpayāmāsur dvaipāyanapurogamāḥ /
MBh, 1, 200, 16.1 gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān /
MBh, 1, 212, 1.311 ityūcuśca tadā devāḥ prītāḥ sendrapurogamāḥ /
MBh, 1, 213, 29.3 anvāhāraṃ samādāya pṛthag vṛṣṇipurogamāḥ /
MBh, 1, 217, 14.3 tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ //
MBh, 2, 7, 21.3 ghṛtācī pañcacūḍā ca vipracittipurogamāḥ /
MBh, 2, 10, 22.12 āsate cāpi rājāno bhagadattapurogamāḥ /
MBh, 2, 10, 22.20 ete cānye ca bahavaḥ sarve merupurogamāḥ /
MBh, 2, 18, 24.1 hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau /
MBh, 2, 22, 40.1 sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ /
MBh, 2, 52, 29.2 catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ //
MBh, 3, 37, 8.1 dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ /
MBh, 3, 48, 13.1 drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ /
MBh, 3, 53, 10.1 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ /
MBh, 3, 61, 118.1 yūnaḥ sthavirabālāś ca sārthasya ca purogamāḥ /
MBh, 3, 80, 47.1 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ /
MBh, 3, 81, 146.2 anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ //
MBh, 3, 109, 12.1 te darśanam anicchanto devāḥ śakrapurogamāḥ /
MBh, 3, 139, 17.1 tato devā varaṃ tasmai dadur agnipurogamāḥ /
MBh, 3, 139, 19.2 athābravīd yavakrīto devān agnipurogamān //
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 180, 1.2 kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ /
MBh, 3, 204, 18.1 trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ /
MBh, 3, 213, 38.2 pipāsavo yayur devāḥ śatakratupurogamāḥ //
MBh, 3, 233, 1.2 yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ /
MBh, 3, 240, 9.1 kṣatriyāś ca mahāvīryā bhagadattapurogamāḥ /
MBh, 3, 252, 26.2 āsādya pāṇḍavān vīrān dharmarājapurogamān //
MBh, 3, 274, 25.2 jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ //
MBh, 3, 275, 2.1 tato hate daśagrīve devāḥ sarṣipurogamāḥ /
MBh, 3, 275, 45.2 antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ //
MBh, 4, 18, 27.1 saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam /
MBh, 4, 32, 40.3 ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ //
MBh, 4, 50, 1.2 apayāte tu rādheye duryodhanapurogamāḥ /
MBh, 5, 5, 12.1 dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ /
MBh, 5, 11, 4.1 tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 1.2 kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ /
MBh, 5, 12, 28.1 tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ /
MBh, 5, 13, 8.1 tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ /
MBh, 5, 25, 15.2 etad rājño bhīṣmapurogamasya mataṃ yad vaḥ śāntir ihottamā syāt //
MBh, 5, 48, 10.3 sārdhaṃ devagaṇaiḥ sarvair bṛhaspatipurogamaiḥ //
MBh, 5, 56, 4.2 satyajitpramukhair vīrair dhṛṣṭadyumnapurogamaiḥ //
MBh, 5, 56, 6.2 sūryadattādibhir vīrair madirāśvapurogamaiḥ //
MBh, 5, 93, 9.1 te putrāstava kauravya duryodhanapurogamāḥ /
MBh, 5, 138, 25.1 purogamāśca te santu draviḍāḥ saha kuntalaiḥ /
MBh, 5, 141, 35.2 pārthivān samare kṛṣṇa duryodhanapurogamān //
MBh, 5, 154, 16.2 raukmiṇeyāhukasutaiścārudeṣṇapurogamaiḥ //
MBh, 5, 161, 1.3 senāṃ niryāpayāmāsa dhṛṣṭadyumnapurogamām //
MBh, 5, 169, 8.2 sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ //
MBh, 5, 194, 3.2 lokapālopamair guptaṃ dhṛṣṭadyumnapurogamaiḥ //
MBh, 5, 196, 5.2 prayayuḥ sarva evaite bhāradvājapurogamāḥ //
MBh, 5, 196, 10.2 ete paścād avartanta dhārtarāṣṭrapurogamāḥ //
MBh, 6, 15, 5.1 ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ /
MBh, 6, 16, 42.2 sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 17, 22.2 ete sapta maheṣvāsā droṇaputrapurogamāḥ /
MBh, 6, 19, 10.1 yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ /
MBh, 6, 42, 3.1 tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ /
MBh, 6, 48, 14.2 dhārtarāṣṭrāśca sahitā duryodhanapurogamāḥ //
MBh, 6, 50, 8.1 cedimatsyakarūṣāśca bhīmasenapurogamāḥ /
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 60, 20.1 taṃ dṛṣṭvā vyathitaṃ bhīmam abhimanyupurogamāḥ /
MBh, 6, 60, 63.1 bhīṣmasya tad vacaḥ śrutvā bhāradvājapurogamāḥ /
MBh, 6, 60, 64.1 tān prayātān samālokya yudhiṣṭhirapurogamāḥ /
MBh, 6, 73, 28.1 asvasti tasya kurvanti devāḥ sāgnipurogamāḥ /
MBh, 6, 73, 56.1 tān prayātānmaheṣvāsān abhimanyupurogamān /
MBh, 6, 73, 59.1 tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān /
MBh, 6, 83, 38.2 abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 90, 12.1 tad ācāryavacaḥ śrutvā somadattapurogamāḥ /
MBh, 6, 91, 6.1 so 'haṃ bharataśārdūla bhīmasenapurogamaiḥ /
MBh, 6, 91, 14.1 tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ /
MBh, 6, 91, 38.2 abhyavartanta vegena bhīmasenapurogamāḥ //
MBh, 6, 91, 64.1 pāṇḍavāśca maheṣvāsā bhīmasenapurogamāḥ /
MBh, 6, 95, 40.1 tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ /
MBh, 6, 97, 7.1 tathaiva tāvakāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 7, 6, 36.2 pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ //
MBh, 7, 13, 19.2 sarvato 'bhyadravan droṇaṃ yudhiṣṭhirapurogamāḥ //
MBh, 7, 20, 38.2 sarvato 'bhyadravan droṇaṃ kuntīputrapurogamāḥ //
MBh, 7, 22, 1.3 ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ //
MBh, 7, 33, 19.1 sindhurājasya pārśvasthā aśvatthāmapurogamāḥ /
MBh, 7, 34, 1.3 pārthāḥ samabhyavartanta bhīmasenapurogamāḥ //
MBh, 7, 35, 11.1 tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ /
MBh, 7, 39, 18.1 pāṇḍavāśca mudā yuktā yudhiṣṭhirapurogamāḥ /
MBh, 7, 53, 26.2 kṛpaśca madrarājaśca ṣaḍ ete 'sya purogamāḥ //
MBh, 7, 70, 50.1 pṛṣṭhagopāstu tasyāsan saumadattipurogamāḥ /
MBh, 7, 73, 30.1 vimānāgragatā devā brahmaśakrapurogamāḥ /
MBh, 7, 85, 2.3 droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhānapurogamaiḥ //
MBh, 7, 88, 34.2 dākṣiṇātyāśca bahavaḥ sūtaputrapurogamāḥ //
MBh, 7, 88, 57.2 pāñcālā vigatotsāhā bhīmasenapurogamāḥ /
MBh, 7, 90, 17.1 bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ /
MBh, 7, 90, 49.1 jitvā pāṇḍusutān yuddhe bhīmasenapurogamān /
MBh, 7, 95, 11.2 yatraite satanutrāṇāḥ suyodhanapurogamāḥ //
MBh, 7, 97, 13.1 trīṇi sādisahasrāṇi duryodhanapurogamāḥ /
MBh, 7, 148, 52.2 pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ //
MBh, 7, 151, 9.1 adya kuntīsutān sarvān vāsudevapurogamān /
MBh, 7, 152, 2.1 tathaiva tava putrāste duryodhanapurogamāḥ /
MBh, 7, 157, 32.3 satataṃ mantrayanti sma duryodhanapurogamāḥ //
MBh, 7, 158, 16.1 ācāryaṃ ye ca te 'rakṣan duryodhanapurogamāḥ /
MBh, 7, 158, 50.2 pāñcālāḥ pāṇḍavāścaiva yudhiṣṭhirapurogamāḥ //
MBh, 7, 161, 3.2 abhyadravat sapāñcālān duryodhanapurogamaḥ //
MBh, 7, 164, 57.2 pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān //
MBh, 7, 164, 86.2 ṛṣayo 'bhyāgamaṃstūrṇaṃ havyavāhapurogamāḥ //
MBh, 8, 8, 13.2 asmān abhyāgaman pārthā vṛkodarapurogamāḥ //
MBh, 8, 24, 36.1 iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ /
MBh, 8, 30, 76.1 prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ /
MBh, 8, 31, 67.1 ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 40, 67.1 ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge /
MBh, 8, 41, 3.1 tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 59, 36.2 harṣayan pāṇḍavān yodhān bhīmasenapurogamān //
MBh, 8, 62, 12.1 pāṇḍavā labdhalakṣāś ca dhanaṃjayapurogamāḥ /
MBh, 8, 63, 24.1 tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 9, 60.1 tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 11, 28.2 abhyadravanmahārāja duryodhanapurogamāḥ //
MBh, 9, 13, 4.1 te 'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ /
MBh, 9, 24, 44.1 tatasteṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 28, 29.1 pāṇḍavāśca mahārāja dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 32, 27.1 pāñcālāḥ pāṇḍaveyāśca dharmarājapurogamāḥ /
MBh, 9, 43, 32.1 devarṣayaśca siddhāśca bṛhaspatipurogamāḥ /
MBh, 9, 43, 50.1 tataḥ kumāram ādāya devā brahmapurogamāḥ /
MBh, 9, 46, 19.1 devāḥ sarve naravyāghra bṛhaspatipurogamāḥ /
MBh, 9, 49, 62.1 tato devāḥ samāgamya bṛhaspatipurogamāḥ /
MBh, 9, 60, 53.1 atyadbhutāni te dṛṣṭvā vāsudevapurogamāḥ /
MBh, 10, 3, 28.1 adya tān sahitān sarvān dhṛṣṭadyumnapurogamān /
MBh, 11, 10, 10.2 śṛṇu yat kṛtam asmābhir aśvatthāmapurogamaiḥ //
MBh, 11, 10, 12.1 pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ /
MBh, 11, 16, 9.2 pāṇḍuputrāśca te sarve yudhiṣṭhirapurogamāḥ //
MBh, 12, 29, 16.2 yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ /
MBh, 12, 29, 91.1 anteṣu putrānnikṣipya yadudruhyupurogamān /
MBh, 12, 38, 8.2 sākṣād dadarśa yo devān sarvāñ śakrapurogamān //
MBh, 12, 54, 5.1 hataśiṣṭāśca rājāno yudhiṣṭhirapurogamāḥ /
MBh, 12, 59, 75.2 devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān //
MBh, 12, 59, 115.1 vainyastatastān uvāca devān ṛṣipurogamān /
MBh, 12, 78, 31.1 yeṣāṃ purogamā viprā yeṣāṃ brahmabalaṃ balam /
MBh, 12, 98, 21.1 asvasti tebhyaḥ kurvanti devā indrapurogamāḥ /
MBh, 12, 101, 41.2 api hyasmin pare gṛddhā bhaveyur ye purogamāḥ //
MBh, 12, 107, 13.2 susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ /
MBh, 12, 202, 22.2 saṃbhrāntāśca diśaḥ sarvā devāḥ śakrapurogamāḥ //
MBh, 12, 272, 26.1 ete brahmarṣayaścaiva bṛhaspatipurogamāḥ /
MBh, 12, 274, 19.1 tatastasya makhaṃ devāḥ sarve śakrapurogamāḥ /
MBh, 12, 274, 22.1 bhagavan kva nu yāntyete devāḥ śakrapurogamāḥ /
MBh, 13, 20, 8.2 pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ //
MBh, 13, 20, 16.1 athopaviṣṭayostatra maṇibhadrapurogamāḥ /
MBh, 13, 61, 60.1 sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām /
MBh, 13, 83, 54.1 etasminn eva kāle tu devāḥ śakrapurogamāḥ /
MBh, 13, 85, 3.1 ājagmur munayaḥ sarve devāścāgnipurogamāḥ /
MBh, 13, 112, 7.1 tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ /
MBh, 13, 154, 4.2 taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ /
MBh, 14, 57, 51.1 sarve prāñjalayo nāgā vṛddhabālapurogamāḥ /
MBh, 15, 40, 7.1 tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 18, 3, 1.3 ājagmustatra kauravya devāḥ śakrapurogamāḥ //
Rāmāyaṇa
Rām, Bā, 28, 4.1 bales tu yajamānasya devāḥ sāgnipurogamāḥ /
Rām, Bā, 35, 8.1 tato devāḥ samudvignāḥ pitāmahapurogamāḥ /
Rām, Bā, 36, 2.2 praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ //
Rām, Bā, 36, 30.2 abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ //
Rām, Bā, 48, 1.1 aphalas tu tataḥ śakro devān agnipurogamān /
Rām, Bā, 48, 5.1 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 55, 14.1 tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 64, 10.1 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ /
Rām, Ay, 10, 21.2 tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ //
Rām, Ār, 10, 13.1 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ /
Rām, Ār, 46, 7.2 vidravanti paritrastāḥ surāḥ śakrapurogamāḥ //
Rām, Ki, 29, 23.1 snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ /
Rām, Yu, 82, 34.1 daivataistu samāgamya sarvaiścendrapurogamaiḥ /
Rām, Utt, 1, 12.1 rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ /
Rām, Utt, 6, 30.1 tato nārāyaṇenoktā devā indrapurogamāḥ /
Rām, Utt, 22, 43.1 tato vaivasvato devaiḥ saha brahmapurogamaiḥ /
Rām, Utt, 25, 14.2 pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ //
Rām, Utt, 36, 25.2 yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ //
Rām, Utt, 62, 1.1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ /
Rām, Utt, 76, 3.2 viṣṇur devān uvācedaṃ sarvān indrapurogamān //
Rām, Utt, 76, 10.1 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ /
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /
Rām, Utt, 93, 9.1 tasmai rāmo mahātejāḥ pūjām arghyapurogamām /
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //
Amarakośa
AKośa, 2, 539.1 purogamaḥ purogāmī mandagāmī tu mantharaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 1.3 anekarogānugato bahurogapurogamaḥ /
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
Harivaṃśa
HV, 3, 31.1 ye tv aneke suragaṇā devā jyotiḥpurogamāḥ /
HV, 6, 18.1 tataḥ punar devagaṇaiḥ puraṃdarapurogamaiḥ /
HV, 9, 26.3 bhojavṛṣṇyandhakair guptāṃ vāsudevapurogamaiḥ //
HV, 18, 14.1 kāmpilye nagare te tu brahmadattapurogamāḥ /
HV, 21, 20.2 yadi devagaṇān sarvāñ jitvā śakrapurogamān /
Kūrmapurāṇa
KūPur, 1, 1, 57.1 na māṃ paśyanti munayo devāḥ śakrapurogamāḥ /
KūPur, 1, 15, 121.2 saṃsthāpya tatra gaṇapān devānindrapurogamān //
KūPur, 1, 19, 31.2 vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ //
KūPur, 1, 42, 21.1 vainateyādibhiścaiva kālanemipurogamaiḥ /
KūPur, 1, 47, 63.1 vicintyamāno yogīndraiḥ sanandanapurogamaiḥ /
KūPur, 2, 44, 43.2 tasmāt sarvān parityajya devān brahmapurogamān /
Liṅgapurāṇa
LiPur, 1, 44, 36.1 ṛṣayastuṣṭuvuścaiva pitā mahapurogamāḥ /
LiPur, 1, 45, 18.1 vaināyakādibhiścaiva kālanemipurogamaiḥ /
LiPur, 1, 71, 132.1 nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ /
LiPur, 1, 80, 42.3 jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca //
LiPur, 1, 80, 44.2 nandinaṃ dadṛśuḥ sarve devāḥ śakrapurogamāḥ //
LiPur, 1, 80, 51.2 darśayāmāsa tāndevānnārāyaṇapurogamān //
LiPur, 1, 86, 7.2 prahasanprāha viśvātmā sanandanapurogamān //
LiPur, 1, 93, 6.2 viviśurmandaraṃ bhītā nārāyaṇapurogamāḥ //
LiPur, 1, 100, 2.2 dakṣayajñe suvipule devān viṣṇupurogamān /
LiPur, 1, 102, 49.1 gacchadhvaṃ śaraṇaṃ śīghraṃ devāḥ śakrapurogamāḥ /
LiPur, 1, 102, 56.2 labdhvā cakṣustadā devā indraviṣṇupurogamāḥ //
LiPur, 1, 103, 64.2 atiṣṭhadbhagavānbrahmā devairindrapurogamaiḥ //
LiPur, 1, 106, 6.1 samprāpya tuṣṭuvuḥ sarve pitāmahapurogamāḥ /
LiPur, 1, 106, 11.2 na viveda tadā brahmā devāścendrapurogamāḥ //
Matsyapurāṇa
MPur, 26, 23.1 tamāgatamabhiprekṣya devāḥ sendrapurogamāḥ /
MPur, 35, 12.1 anteṣu sa vinikṣipya putrān yadupurogamān /
MPur, 133, 13.1 trinetra evamuktastu devaiḥ śakrapurogamaiḥ /
MPur, 133, 44.2 idamāpatparitrāṇaṃ devān sendrapurogamān //
MPur, 154, 104.2 samahendraharibrahmavāyuvahnipurogamāḥ //
MPur, 154, 507.2 bṛhaspatimukhairviprairdivaspatipurogamaiḥ //
MPur, 154, 513.1 ityuktāstu tato viprā bṛhaspatipurogamāḥ /
MPur, 160, 13.1 kupitaṃ tu tamālokya kālanemipurogamāḥ /
MPur, 172, 41.2 te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ //
MPur, 175, 7.2 dānavāḥ samare jaghnurdevānindrapurogamān //
Nāṭyaśāstra
NāṭŚ, 3, 60.1 mahāgaṇeśvarāḥ sarve nandīśvarapurogamāḥ /
NāṭŚ, 3, 62.1 nāradastumbaruścaiva viśvāvasupurogamāḥ /
Suśrutasaṃhitā
Su, Cik., 30, 29.2 pītāvaśeṣam amṛtaṃ devair brahmapurogamaiḥ //
Su, Utt., 41, 3.1 anekarogānugato bahurogapurogamaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 33.2 pitāmahaṃ mahābhāgaṃ hutāśanapurogamāḥ //
ViPur, 1, 9, 59.2 ūcur devarṣayaḥ sarve bṛhaspatipurogamāḥ //
ViPur, 1, 9, 67.2 tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ //
ViPur, 1, 9, 105.2 tyaktā lakṣmyā mahābhāga vipracittipurogamāḥ //
ViPur, 1, 12, 40.3 prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ //
ViPur, 1, 15, 109.1 ye tv anekavasuprāṇā devā jyotiḥpurogamāḥ /
ViPur, 3, 1, 4.1 manvantarādhipāṃścaiva śakradevapurogamān /
ViPur, 3, 17, 9.2 tasminparājitā devā daityairhrādapurogamaiḥ //
ViPur, 3, 17, 37.1 trailokyaṃ yajñabhāgāśca daityairhrādapurogamaiḥ /
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 13, 128.1 tad ayam atrānīyatām alam atiguṇavaty aparādhānveṣaṇeneti yaduvṛddhasyāndhakasyaitad vacanam ākarṇya keśavograsenabalabhadrapurogamair yadubhiḥ kṛtāparādhatitikṣubhir abhayaṃ dattvā śvaphalkaputraḥ svapuram ānītaḥ //
ViPur, 5, 1, 17.2 pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ //
ViPur, 5, 1, 22.1 tatsāmpratamime daityāḥ kālanemipurogamāḥ /
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 6, 21.1 gopavṛddhāstataḥ sarve nandagopapurogamāḥ /
ViPur, 5, 12, 24.1 arjunārthe tvahaṃ sarvānyudhiṣṭhirapurogamān /
ViPur, 5, 22, 11.2 yadubhirmāgadho rājā cakre kṛṣṇapurogamaiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 39.2 ta eva cādaduḥ prītyā viśvāvasupurogamāḥ //
Bhāratamañjarī
BhāMañj, 1, 11.2 ajījanattrīnivāgnīndhṛtarāṣṭrapurogamān //
BhāMañj, 1, 755.1 tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ /
BhāMañj, 1, 1150.1 pāṇḍavābhyudayaṃ śrutvā duḥśāsanapurogamāḥ /
BhāMañj, 6, 230.1 tato droṇamukhā vīrā dhṛṣṭadyumnapurogamaiḥ /
BhāMañj, 7, 75.1 teṣu śalyapradhāneṣu yudhiṣṭhirapurogamaiḥ /
BhāMañj, 7, 316.2 droṇaśalyaśalādīnāṃ dhṛṣṭadyumnapurogamāḥ //
BhāMañj, 8, 40.1 vadhyamāneṣu lokeṣu devāḥ śakrapurogamāḥ /
Garuḍapurāṇa
GarPur, 1, 152, 1.3 anekarogānugato bahurogapurogamaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 8.2 ūcuḥ prāñjalayaścaite devāḥ śakrapurogamāḥ //
Rasaprakāśasudhākara
RPSudh, 5, 133.2 strīrogānhanti sarvāṃśca śvāsakāsapurogamān //
Skandapurāṇa
SkPur, 23, 48.2 ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ //
Tantrāloka
TĀ, 1, 81.1 mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
Ānandakanda
ĀK, 1, 15, 55.1 saṃvatsarād brahmayugaṃ jīvet siddhipurogamaḥ /
Gorakṣaśataka
GorŚ, 1, 61.1 kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 17.1 kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 20.1 tatra daityair mahāghorair mayatārapurogamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 21.2 daityānsarvānsaṃharasva mayatārapurogamān //
SkPur (Rkh), Revākhaṇḍa, 22, 25.2 daityān dadahatuḥ sarvān mayatārapurogamān //
SkPur (Rkh), Revākhaṇḍa, 26, 4.1 bāṇāsuraprabhṛtibhirjambhaśumbhapurogamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 40.1 āśvāsayitvā tāndevānsarvānindrapurogamān /
SkPur (Rkh), Revākhaṇḍa, 37, 6.2 tadā vijñāpayāmāsurdevā vahnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 12.2 tathā caiva surāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 13.2 narmadām āgatāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 8.1 aditirjanayāmāsa putrān indrapurogamān /
SkPur (Rkh), Revākhaṇḍa, 47, 3.1 brahmalokamanuprāptā devāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 84, 43.1 evaṃ devā varaṃ dattvā harīśvarapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 21.2 narakānmocayetpretānkumbhīpākapurogamān //
SkPur (Rkh), Revākhaṇḍa, 97, 71.1 vyāsārthaṃ cintayāmāsurdevāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 90.2 tīrthayātrāprasaṅgena parāśarapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 126.2 vyāsamārgaṃ gatā devī dṛṣṭā śakrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 2.2 ānītaśca mahāseno devaiḥ sendrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 20.2 tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 108.1 iti śrutvā tato devāḥ sarve śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 21.2 brahmāṇaṃ śaraṇaṃ jagmurdevā indrapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 26.2 uvāca madhurāṃ vāṇīṃ devānbrahmapurogamān //
SkPur (Rkh), Revākhaṇḍa, 172, 1.2 atha te ṛṣayaḥ sarve devāścendrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 22.1 procuste sahitāḥ sarve virūpākṣapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 7.2 aditer dvādaśādityā jātāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 38.2 tayorevaṃ saṃvadatordevā indrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 49.2 śatakratustato viprānkāpiṣṭhalapurogamān //
SkPur (Rkh), Revākhaṇḍa, 211, 15.2 tacchrutvā vacanaṃ tasya yajamānapurogamāḥ //