Occurrences

Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Śukasaptati

Pañcaviṃśabrāhmaṇa
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
Mahābhārata
MBh, 1, 2, 139.9 vaicitravīryasya vacaḥ samādāya purodhasaḥ /
MBh, 1, 2, 139.10 tathendravijayaṃ cāpi yānaṃ caiva purodhasaḥ //
MBh, 1, 98, 7.1 utathyasya yavīyāṃstu purodhāstridivaukasām /
MBh, 1, 99, 26.1 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye /
MBh, 1, 151, 25.14 vyathitaṃ drupadaṃ dṛṣṭvā purodhā jñānasāgaraḥ /
MBh, 1, 151, 25.76 purodhāḥ satvasampannaḥ samyag vidyāviśeṣavān /
MBh, 1, 159, 18.2 yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ //
MBh, 1, 164, 12.2 brāhmaṇo guṇavān kaścit purodhāḥ pravimṛśyatām //
MBh, 1, 173, 25.7 evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat //
MBh, 1, 185, 15.1 gṛhītavākyo nṛpateḥ purodhā gatvā praśaṃsām abhidhāya teṣām /
MBh, 1, 185, 21.1 mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā /
MBh, 3, 248, 5.2 maharṣer dīptatapaso dhaumyasya ca purodhasaḥ //
MBh, 5, 6, 18.3 purodhā vṛttasampanno nagaraṃ nāgasāhvayam //
MBh, 5, 193, 16.1 tata āsādayāmāsa purodhā drupadaṃ pure /
MBh, 5, 193, 20.2 daśārṇapatidūtena mantrimadhye purodhasā //
MBh, 6, BhaGī 10, 24.1 purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim /
MBh, 8, 26, 8.2 sampāditaṃ brahmavidā pūrvam eva purodhasā //
MBh, 12, 41, 13.2 dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ //
MBh, 12, 59, 116.2 purodhāścābhavat tasya śukro brahmamayo nidhiḥ //
MBh, 12, 85, 11.2 ityuktaḥ kṛtavān sarvaṃ tathā śakraḥ purodhasā /
MBh, 12, 139, 51.1 agnir mukhaṃ purodhāśca devānāṃ śucipād vibhuḥ /
MBh, 12, 313, 4.1 purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ /
MBh, 13, 10, 37.3 evaṃ sa bahuśo rājan purodhasam upāhasat //
MBh, 13, 10, 38.1 lakṣayitvā purodhāstu bahuśastaṃ narādhipam /
MBh, 13, 10, 39.1 atha śūnye purodhāstu saha rājñā samāgataḥ /
MBh, 13, 10, 40.1 tato 'bravīnnarendraṃ sa purodhā bharatarṣabha /
MBh, 13, 10, 51.1 etena karmadoṣeṇa purodhāstvam ajāyathāḥ /
MBh, 14, 9, 5.2 sarvān kāmān anujāto 'si vipra yastvaṃ devānāṃ mantrayase purodhāḥ /
MBh, 14, 10, 20.1 tam āyāntaṃ sahitaṃ devasaṃghaiḥ pratyudyayau sapurodhā maruttaḥ /
MBh, 14, 63, 9.1 prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 63, 14.1 śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ /
MBh, 14, 64, 3.2 mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā //
Rāmāyaṇa
Rām, Bā, 17, 27.1 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ /
Rām, Bā, 21, 2.2 purodhasā vasiṣṭhena maṅgalair abhimantritam //
Rām, Bā, 49, 9.1 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāyapurodhasaḥ /
Rām, Bā, 49, 11.2 purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ //
Rām, Bā, 56, 20.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Bā, 57, 3.1 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ /
Rām, Ay, 77, 2.1 agrataḥ prayayus tasya sarve mantripurodhasaḥ /
Rām, Utt, 50, 3.2 purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam //
Rām, Utt, 55, 5.1 purodhasaṃ ca kākutsthau naigamān ṛtvijastathā /
Rām, Utt, 55, 6.2 abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ /
Rām, Utt, 56, 17.2 purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān /
Rām, Utt, 63, 2.1 mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ /
Rām, Utt, 96, 5.2 mantriṇaḥ samupānīya tathaiva ca purodhasaṃ //
Rām, Utt, 97, 1.2 purodhasaṃ mantriṇaśca naigamāṃścedam abravīt //
Rām, Utt, 99, 1.2 rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt //
Amarakośa
AKośa, 2, 471.1 mahāmātrāḥ pradhānāni purodhāstu purohitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 2.1 taṃ purodhaḥprabhṛtayaḥ kadācid avadan prajāḥ /
BKŚS, 2, 23.1 purodhaḥprabhṛtīs tatra prakṛtīḥ prakṛtipriyaḥ /
BKŚS, 6, 8.1 iti nāma kṛtaṃ rājñā putrasya sapurodhasā /
BKŚS, 11, 87.1 kāśirājasya yā kanyā vṛtā tubhyaṃ purodhasā /
Daśakumāracarita
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
Kirātārjunīya
Kir, 1, 22.2 makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam //
Kir, 3, 56.1 athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 80.2 tāṃ kārayāmāsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam //
Kūrmapurāṇa
KūPur, 2, 22, 63.2 sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ //
Matsyapurāṇa
MPur, 12, 4.2 tatas tu maitrāvaruṇiṃ papracchuste purodhasam //
MPur, 47, 239.2 tṛtīye vāmanasyārthe dharmeṇa tu purodhasā //
MPur, 47, 244.1 caturviṃśe yuge rāmo vasiṣṭhena purodhasā /
MPur, 58, 12.2 kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ //
MPur, 92, 21.2 kadācidāsthānagataḥ papraccha sa purodhasam /
Viṣṇupurāṇa
ViPur, 6, 6, 11.1 purodhasā mantribhiś ca samaveto 'lpasādhanaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 17, 2.1 brāhmaṇapramukhānvarṇānbhṛtyāmātyapurodhasaḥ /
BhāgPur, 11, 16, 22.1 purodhasāṃ vasiṣṭho 'haṃ brahmiṣṭhānāṃ bṛhaspatiḥ /
Bhāratamañjarī
BhāMañj, 1, 472.1 sarvajñaṃ jñātavṛttāntaṃ pūjitaṃ taṃ purodhasā /
BhāMañj, 1, 916.2 purodhasā mantravatā saṃyuktastrijagajjayī //
BhāMañj, 1, 949.2 caritaṃ śrotumicchāmi rājñastasya purodhasaḥ //
BhāMañj, 5, 316.1 kalpitārpitayathārhasatkṛtiḥ sādaraḥ sa nṛpateḥ purodhasā /
BhāMañj, 5, 610.2 pratyudgato 'haṃ sahasā puraskṛtya purodhasam //
BhāMañj, 13, 3.1 teṣu prāptāsanārghyeṣu pūjiteṣu purodhasā /
BhāMañj, 13, 190.2 apūjayatpuraskṛtya dhaumyaṃ dhuryaṃ purodhasām //
BhāMañj, 13, 323.1 purodhasā brāhmaṇena saṃyuktaḥ śreyasāṃ nṛpaḥ /
BhāMañj, 14, 120.1 munibhistarpite vahnau dhaumyena ca purodhasā /
Kathāsaritsāgara
KSS, 1, 4, 30.1 snātuṃ tripathagāṃ yāntī dṛṣṭā rājapurodhasā /
KSS, 1, 4, 36.2 yāvatkiṃcidgatā tāvanniruddhā sā purodhasā //
KSS, 1, 4, 54.2 tāvaddvitīye prahare sa purodhā upāgamat //
KSS, 4, 3, 91.1 śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca /
KSS, 5, 1, 85.2 tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ //
KSS, 5, 1, 113.2 śaṃkarasvāminaḥ pārśvam iha rājapurodhasaḥ //
KSS, 5, 1, 117.2 jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ //
KSS, 5, 1, 128.2 nṛpāyādarśayat tasmai sa purodhāḥ sagauravam //
KSS, 5, 1, 131.1 ihaiva vasa madgehe iti tena purodhasā /
KSS, 5, 1, 135.1 viśvaste ca tatastasmin purodhasi cakāra saḥ /
KSS, 5, 1, 139.1 ityuktaḥ sa purodhāśca tena dānopajīvakaḥ /
KSS, 5, 1, 144.2 purodhāstam apaśyacca racitadhyānaniścalam //
KSS, 5, 1, 154.2 sa prāptāvasaro lubdhaḥ purodhāstam abhāṣata //
KSS, 5, 1, 165.1 śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ /
KSS, 5, 1, 177.1 gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe /
KSS, 5, 1, 180.1 tacchrutvā vihvalo gatvā sa purodhāstadaiva tat /
KSS, 5, 1, 184.2 purodhāśca śivaścobhau rājānam upajagmatuḥ //
Śukasaptati
Śusa, 5, 2.10 purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /