Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 12, 7.2 vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 2.2 tāṃ mā devā vy adadhuḥ purutrā bhūristhātrāṃ bhūry āveśayantaḥ //
AVŚ, 6, 126, 1.1 upa śvāsaya pṛthivīm uta dyāṃ purutrā te vanvatāṃ viṣṭhitam jagat /
AVŚ, 10, 2, 6.2 yeṣāṃ purutrā vijayasya mahmani catuṣpādo dvipado yanti yāmam //
AVŚ, 10, 8, 12.1 anantaṃ vitataṃ purutrānantam antavac cā samante /
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 1.2 anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha /
MS, 2, 7, 9, 2.1 vidmā te agne tredhā trayāṇi vidmā te sadma vibhṛtaṃ purutrā /
MS, 2, 10, 3, 5.2 tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā //
MS, 3, 11, 1, 7.1 daivyā mimānā manasā purutrā hotārā indraṃ prathamā suvācā /
MS, 3, 16, 3, 20.1 upaśvāsaya pṛthivīm uta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 23.4 anu sūryasya purutrā ca raśmīn /
Taittirīyasaṃhitā
TS, 2, 2, 12, 21.2 agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 62.1 yajñasya doho vitataḥ purutrā so aṣṭadhā divam anvātatāna /
VSM, 11, 17.2 anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha //
VSM, 12, 19.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 7, 4, 4.2 vidmā te dhāma vibhṛtā purutreti yad idam bahudhā vihriyate /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 4.2 agnir iva kakṣaṃ vibhṛtaḥ purutrā vāteṣu nas tigmajambho 'numārṣṭi //
Ṛgveda
ṚV, 1, 32, 7.2 vṛṣṇo vadhriḥ pratimānam bubhūṣan purutrā vṛtro aśayad vyastaḥ //
ṚV, 1, 70, 10.1 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta //
ṚV, 1, 146, 5.2 purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ //
ṚV, 1, 163, 11.2 tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti //
ṚV, 2, 18, 7.2 purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva //
ṚV, 2, 39, 1.2 brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā //
ṚV, 3, 55, 3.1 vi me purutrā patayanti kāmāḥ śamy acchā dīdye pūrvyāṇi /
ṚV, 3, 55, 4.1 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu /
ṚV, 3, 61, 7.2 mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā //
ṚV, 4, 32, 21.1 bhūridā hy asi śrutaḥ purutrā śūra vṛtrahan /
ṚV, 6, 47, 29.1 upa śvāsaya pṛthivīm uta dyām purutrā te manutāṃ viṣṭhitaṃ jagat /
ṚV, 7, 1, 9.1 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā /
ṚV, 7, 1, 16.1 ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān /
ṚV, 7, 69, 6.2 purutrā hi vām matibhir havante mā vām anye ni yaman devayantaḥ //
ṚV, 7, 103, 6.2 samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ //
ṚV, 8, 1, 7.1 kveyatha kved asi purutrā ciddhi te manaḥ /
ṚV, 8, 5, 16.1 purutrā ciddhi vāṃ narā vihvayante manīṣiṇaḥ /
ṚV, 8, 8, 22.2 purutrā vṛtrahantamā tā no bhūtam puruspṛhā //
ṚV, 8, 11, 8.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 33, 8.1 dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe /
ṚV, 8, 43, 21.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 10, 22, 9.2 purutrā te vi pūrtayo navanta kṣoṇayo yathā //
ṚV, 10, 25, 6.1 paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat /
ṚV, 10, 45, 2.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
ṚV, 10, 71, 3.2 tām ābhṛtyā vy adadhuḥ purutrā tāṃ sapta rebhā abhi saṃ navante //
ṚV, 10, 80, 4.2 agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā //
ṚV, 10, 106, 3.2 agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā //
ṚV, 10, 125, 3.2 tām mā devā vy adadhuḥ purutrā bhūristhātrām bhūry āveśayantīm //
ṚV, 10, 127, 1.1 rātrī vy akhyad āyatī purutrā devy akṣabhiḥ /