Occurrences

Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
Ṛgveda
ṚV, 1, 47, 6.2 rayiṃ samudrād uta vā divas pary asme dhattam puruspṛham //
ṚV, 1, 142, 6.2 pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ //
ṚV, 2, 7, 1.2 vaso puruspṛhaṃ rayim //
ṚV, 4, 8, 7.1 asme rāyo dive dive saṃ carantu puruspṛhaḥ /
ṚV, 4, 47, 4.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 5, 7, 6.1 yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase /
ṚV, 6, 60, 8.1 yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
ṚV, 8, 8, 22.2 purutrā vṛtrahantamā tā no bhūtam puruspṛhā //
ṚV, 8, 20, 2.2 iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ //
ṚV, 8, 22, 2.1 pūrvāyuṣaṃ suhavam puruspṛham bhujyuṃ vājeṣu pūrvyam /
ṚV, 8, 23, 27.1 vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ /
ṚV, 8, 46, 5.2 sadā rāyā puruspṛhā //
ṚV, 8, 60, 11.2 rāsvā ca na upamāte puruspṛhaṃ sunītī svayaśastaram //
ṚV, 9, 14, 1.2 kāram bibhrat puruspṛham //
ṚV, 9, 30, 3.1 ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantam puruspṛham /
ṚV, 9, 62, 12.2 puruścandram puruspṛham //
ṚV, 9, 65, 28.2 pāntam ā puruspṛham //
ṚV, 9, 65, 29.2 pāntam ā puruspṛham //
ṚV, 9, 65, 30.2 pāntam ā puruspṛham //
ṚV, 9, 98, 1.1 abhi no vājasātamaṃ rayim arṣa puruspṛham /
ṚV, 9, 98, 5.1 vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ /
ṚV, 9, 102, 6.2 kavim maṃhiṣṭham adhvare puruspṛham //
ṚV, 9, 107, 21.2 rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi //
ṚV, 10, 46, 10.1 yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram /
ṚV, 10, 55, 2.1 mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam /
Ṛgvedakhilāni
ṚVKh, 1, 8, 1.1 yadā yuñjāthe maghavānam āśum puruspṛhaṃ pṛtanājyaṃ suvīram /