Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 17.0 tvāvataḥ purūvasav iti vaśaḥ //
Aitareyabrāhmaṇa
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 47.2 saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 2.3 saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti //
Vaitānasūtra
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Ṛgveda
ṚV, 1, 47, 10.1 ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe /
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 2, 1, 5.2 tvam āśuhemā rariṣe svaśvyaṃ tvaṃ narāṃ śardho asi purūvasuḥ //
ṚV, 5, 36, 3.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ //
ṚV, 5, 42, 7.2 yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam //
ṚV, 6, 22, 4.2 kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ //
ṚV, 7, 32, 24.2 purūvasur hi maghavan sanād asi bhare bhare ca havyaḥ //
ṚV, 7, 38, 1.2 nūnam bhago havyo mānuṣebhir vi yo ratnā purūvasur dadhāti //
ṚV, 8, 1, 12.2 saṃdhātā saṃdhim maghavā purūvasur iṣkartā vihrutam punaḥ //
ṚV, 8, 3, 3.1 imā u tvā purūvaso giro vardhantu yā mama /
ṚV, 8, 4, 15.1 pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum /
ṚV, 8, 5, 4.1 purupriyā ṇa ūtaye purumandrā purūvasū /
ṚV, 8, 8, 12.1 purumandrā purūvasū manotarā rayīṇām /
ṚV, 8, 32, 11.2 jaritṛbhyaḥ purūvasuḥ //
ṚV, 8, 46, 1.1 tvāvataḥ purūvaso vayam indra praṇetaḥ /
ṚV, 8, 46, 7.2 tam ā vahantu saptayaḥ purūvasum madāya harayaḥ sutam //
ṚV, 8, 46, 13.1 sa no vājeṣv avitā purūvasuḥ purasthātā maghavā vṛtrahā bhuvat //
ṚV, 8, 49, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚV, 8, 52, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ //
ṚV, 8, 61, 3.1 ā vṛṣasva purūvaso sutasyendrāndhasaḥ /
ṚV, 8, 71, 10.2 acchā yajñāso namasā purūvasum purupraśastam ūtaye //
ṚV, 8, 103, 5.2 tve devatrā sadā purūvaso viśvā vāmāni dhīmahi //
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //
Ṛgvedakhilāni
ṚVKh, 3, 1, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚVKh, 3, 4, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pradāti naḥ //