Occurrences

Aitareya-Āraṇyaka
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 17.0 tvāvataḥ purūvasav iti vaśaḥ //
Vaitānasūtra
VaitS, 8, 1, 9.1 tīvrasudupaśadopahavyeṣv ayam u te sam atasīmā u tvā purūvaso iti /
VaitS, 8, 3, 13.1 saṃsarpacaturvīrayor ayam u te sam atasīmā u tvā purūvaso iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 4.1 tarobhir vo vidadvasuṃ taraṇir it siṣāsati tvām idā hyo naro vayam enam idā hyo yo rājā carṣaṇīnāṃ yaḥ satrāhā vicarṣaṇiḥ svādor itthā viṣūvata itthā hi soma in mada ubhe yad indra rodasī ava yat tvam śatakrato nakiṣ ṭaṃ karmaṇā naśan na tvā bṛhanto adraya ubhayam śṛṇavac ca na ā vṛṣasva purūvaso kadācana starīr asi kadācana prayucchasi yata indra bhayāmahe yathā gauro apākṛtaṃ yad indra prāg udag yathā gauro apākṛtam ity acchāvākasya //
Ṛgveda
ṚV, 6, 22, 4.2 kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ //
ṚV, 8, 3, 3.1 imā u tvā purūvaso giro vardhantu yā mama /
ṚV, 8, 46, 1.1 tvāvataḥ purūvaso vayam indra praṇetaḥ /
ṚV, 8, 61, 3.1 ā vṛṣasva purūvaso sutasyendrāndhasaḥ /
ṚV, 8, 103, 5.2 tve devatrā sadā purūvaso viśvā vāmāni dhīmahi //
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //