Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 7, 55.1 devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ /
LiPur, 1, 17, 9.1 paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ /
LiPur, 1, 21, 22.1 sarvaguhyapiśācānāṃ guhyādhipataye namaḥ /
LiPur, 1, 58, 6.1 vīrāṇāṃ vīrabhadraṃ ca piśācānāṃ bhayaṃkaram /
LiPur, 1, 63, 67.1 bhūtāḥ piśācāḥ sarpāś ca sūkarā hastinas tathā /
LiPur, 1, 70, 234.1 bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt /
LiPur, 1, 70, 251.1 yakṣānpiśācān gandharvāṃs tvathaivāpsarasāṃ gaṇān /
LiPur, 1, 72, 67.1 mattebhagāmī madalolanetrā mattaiḥ piśācaiś ca gaṇaiś ca mattaiḥ /
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 73, 8.2 pitaro munayaścāpi piśācāḥ kinnarādayaḥ //
LiPur, 1, 74, 11.1 vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam /
LiPur, 1, 82, 95.1 bhūtaiḥ pretaiḥ piśācaiś ca kūṣmāṇḍaiś ca samāvṛtaḥ /
LiPur, 1, 82, 110.1 bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ /
LiPur, 1, 85, 124.2 yakṣarakṣaḥpiśācāś ca grahāḥ sarve ca bhīṣaṇāḥ /
LiPur, 1, 88, 71.1 piśācāntaḥ sa vijñeyaḥ svargasthāneṣu dehinām /
LiPur, 1, 91, 5.2 paśyet pretapiśācāṃś ca navamāsān sa jīvati //
LiPur, 1, 92, 51.1 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām /
LiPur, 1, 103, 76.2 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām //
LiPur, 1, 106, 18.2 siddhendrasiddhāś ca tathā piśācā jajñire punaḥ //
LiPur, 2, 10, 36.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstreṣu vedhasaḥ //
LiPur, 2, 27, 32.2 piśācavīthir vai madhye nābhivīthiḥ samantataḥ //
LiPur, 2, 27, 33.1 mantrairetairyathānyāyaṃ piśācānāṃ prakīrtitāḥ /
LiPur, 2, 50, 24.1 bhūtaiḥ pretaiḥ piśācaiśca ḍākinībhiśca rākṣasaiḥ /