Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 10, 11, 5.1 yaḥ piśāco yātudhānaḥ kravyād yo mā jighāṃsati /
AVP, 12, 18, 3.2 piśāco asya yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVP, 12, 18, 5.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati taṃ śṛṇīhi //
AVP, 12, 18, 6.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdham uta yat piśācaiḥ /
AVP, 12, 18, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 18, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /
AVP, 12, 18, 10.1 divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ /
AVP, 12, 19, 1.2 agner hotreṇa pra ṇude piśācān yaviṣṭhasya brahmaṇā jātavedasaḥ //
AVP, 12, 19, 2.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ sahobhiḥ /
AVP, 12, 20, 1.1 yaṁ śapāmo ya u naḥ śapāti yaṁ dviṣmo ya u dveṣat piśācaḥ /
AVP, 12, 20, 3.2 yaḥ patād rodhanasyādhidevanaṁ kravyāt piśācaḥ kraviṣas titṛpsan /
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /
AVP, 12, 20, 8.1 āpo devīḥ piśācānām api nahyantv āsyam /
AVP, 12, 20, 9.2 sadā piśācā mriyantāṁ maiṣām uc cheṣi kaścana //
Atharvaveda (Śaunaka)
AVŚ, 1, 35, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat /
AVŚ, 2, 18, 4.1 piśācakṣayaṇam asi piśācacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 4.1 piśācakṣayaṇam asi piśācacātanaṃ me dāḥ svāhā //
AVŚ, 4, 20, 6.2 piśācānt sarvān darśayeti tvā rabha oṣadhe //
AVŚ, 4, 20, 7.2 vīdhre sūryam iva sarpantaṃ mā piśācaṃ tiras karaḥ //
AVŚ, 4, 20, 9.2 bhūmiṃ yo manyate nāthaṃ taṃ piśācam pra darśaya //
AVŚ, 4, 36, 4.1 sahe piśācānt sahasaiṣāṃ draviṇaṃ dade /
AVŚ, 4, 36, 6.1 tapano asmi piśācānāṃ vyāghro gomatām iva /
AVŚ, 4, 36, 7.1 na piśācaiḥ saṃ śaknomi na stenaiḥ na vanargubhiḥ /
AVŚ, 4, 36, 7.2 piśācās tasmān naśyanti yam ahaṃ grāmam āviśe //
AVŚ, 4, 36, 8.2 piśācās tasmān naśyanti na pāpam upa jānate //
AVŚ, 4, 37, 10.2 piśācānt sarvān oṣadhe pra mṛṇīhi sahasva ca //
AVŚ, 5, 29, 4.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi //
AVŚ, 5, 29, 5.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ /
AVŚ, 5, 29, 6.1 āme supakve śabale vipakve yo mā piśāco aśane dadambha /
AVŚ, 5, 29, 6.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 9.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 10.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ /
AVŚ, 5, 29, 14.1 etās te agne samidhaḥ piśācajambhanīḥ /
AVŚ, 6, 32, 2.1 rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ /
AVŚ, 8, 2, 12.1 ārād arātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān /
AVŚ, 12, 1, 50.2 piśācānt sarvā rakṣāṃsi tān asmad bhūme yāvaya //
AVŚ, 12, 3, 15.1 vanaspatiḥ saha devair na āgan rakṣaḥ piśācāṁ apabādhamānaḥ /
AVŚ, 12, 3, 43.1 agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha mā prapāsta /
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 20.1 parvasu hi rakṣaḥpiśācā vyabhicāravanto bhavantīti vijñāyate //
BaudhDhS, 2, 15, 4.1 yātudhānāḥ piśācāś ca pratilumpanti taddhaviḥ /
Gopathabrāhmaṇa
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 6.0 dakṣiṇasyāḥ piśācavedam //
GB, 1, 1, 10, 14.0 karad iti piśācavedāt //
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 8.1 vega vejayāsmad dviṣatas taskarān sarīsṛpāñchvāpadān rakṣāṃsi piśācān pauruṣeyād bhayānno daṇḍa rakṣa viśvasmād bhayād rakṣa sarvato jahi taskarān /
HirGS, 1, 19, 7.17 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
HirGS, 1, 25, 1.14 anūnaḥ pūrṇo jāyatām anandho 'śloṇo 'piśācadhīraḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 6, 12.0 na taskarāḥ sapatnā rakṣāṃsi piśācā api bādhante //
Jaiminīyabrāhmaṇa
JB, 1, 154, 18.0 devāḥ pitaro manuṣyās te 'nyata āsann asurā rakṣāṃsi piśācā anyataḥ //
JB, 1, 154, 21.0 te devāḥ pitaro manuṣyā asurān rakṣāṃsi piśācān abhyabhavan //
Kauśikasūtra
KauśS, 4, 1, 32.0 aparedyur vikṛte piśācato rujati //
Kāṭhakasaṃhitā
KS, 10, 7, 35.0 asurā rakṣāṃsi piśācās te 'nyataḥ //
Mānavagṛhyasūtra
MānGS, 2, 12, 17.0 prācīm āpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.17 piśācahanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 18, 9, 14.1 tena yajeta yo rakṣobhyo bibhīyāt piśācebhyo vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 10, 2.2 anūnaḥ pūrṇo jāyatām anandhośroṇopiśācadhītaḥ //
ṚVKh, 2, 11, 5.1 devakṛtaṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān /
ṚVKh, 4, 6, 7.1 na tad rakṣāṃsi na piśācās taranti devānām ojaḥ prathamajaṃ hyetat /
Carakasaṃhitā
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 19.2 naiva devā na gandharvā na piśācā na rākṣasāḥ /
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 8, 64.2 tasmāttasmin rudatyabhuñjāne vānyatra vidheyatām āgacchati rākṣasapiśācapūtanādyānāṃ nāmānyāhvayatā kumārasya vitrāsanārthaṃ nāmagrahaṇaṃ na kāryaṃ syāt //
Ca, Indr., 5, 29.2 rakṣaḥpretapiśācastrīcaṇḍāladraviḍāndhrakaiḥ //
Mahābhārata
MBh, 1, 1, 34.1 yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitaras tathā /
MBh, 1, 17, 23.2 praveritaṃ viyati muhuḥ kṣitau tadā papau raṇe rudhiram atho piśācavat //
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 57, 24.4 rākṣasāśca piśācāśca na lumpante kathaṃcana //
MBh, 1, 57, 68.20 paiśāco naiva kartavyaḥ piśācaścāṣṭamo 'dhamaḥ /
MBh, 1, 68, 6.4 tataśca rākṣasān sarvān piśācāṃśca ripūn raṇe /
MBh, 1, 68, 13.58 piśācā iva dṛśyante nāgarāṇāṃ virūpiṇaḥ /
MBh, 1, 68, 13.59 vinā saṃdhyāṃ piśācāste praviśanti purottamam /
MBh, 1, 88, 12.48 tilāḥ piśācād rakṣanti darbhā rakṣanti rākṣasāt /
MBh, 1, 143, 31.2 yaḥ piśācān atīvānyān babhūvāti sa mānuṣān //
MBh, 1, 159, 3.1 yakṣarākṣasagandharvāḥ piśācoragamānavāḥ /
MBh, 1, 215, 17.2 yena nāgān piśācāṃśca nihanyān mādhavo raṇe //
MBh, 1, 216, 23.2 rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā /
MBh, 1, 219, 6.1 piśācān pakṣiṇo nāgān paśūṃścāpi sahasraśaḥ /
MBh, 2, 10, 15.2 kustumburuḥ piśācaśca gajakarṇo viśālakaḥ //
MBh, 2, 11, 31.1 rākṣasāśca piśācāśca dānavā guhyakāstathā /
MBh, 3, 41, 9.2 bhūtāni ca piśācāṃśca gandharvān atha pannagān //
MBh, 3, 41, 25.2 dhanur mahad ditijapiśācasūdanaṃ dadau bhavaḥ puruṣavarāya gāṇḍivam //
MBh, 3, 61, 7.1 sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān /
MBh, 3, 83, 23.2 bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ //
MBh, 3, 170, 44.2 piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām //
MBh, 3, 176, 5.1 dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ /
MBh, 3, 214, 11.2 rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā /
MBh, 3, 219, 53.1 adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kvacit /
MBh, 3, 220, 17.1 evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ /
MBh, 3, 220, 21.1 sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā /
MBh, 3, 259, 38.1 rākṣasāḥ puruṣādāśca piśācāśca mahābalāḥ /
MBh, 3, 265, 11.1 caturdaśa piśācānāṃ koṭyo me vacane sthitāḥ /
MBh, 3, 269, 1.3 abhijagmur gaṇān eke piśācakṣudrarakṣasām //
MBh, 4, 5, 16.2 piśācoragarākṣasān [... au5 Zeichenjh] /
MBh, 6, 46, 49.1 piśācā daradāścaiva puṇḍrāḥ kuṇḍīviṣaiḥ saha /
MBh, 6, 54, 5.2 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 6, 61, 59.2 piśācā mānuṣāścaiva mṛgapakṣisarīsṛpāḥ //
MBh, 6, 82, 44.1 rākṣasāśca piśācāśca tathānye piśitāśanāḥ /
MBh, 6, 83, 8.2 māgadhaiśca kaliṅgaiśca piśācaiśca viśāṃ pate //
MBh, 7, 10, 16.2 kāśmīrakān aurasakān piśācāṃśca samandarān //
MBh, 7, 48, 47.2 vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe //
MBh, 7, 48, 51.1 pibanti cāśnanti ca yatra durdṛśāḥ piśācasaṃghā vividhāḥ subhairavāḥ /
MBh, 7, 54, 26.1 yadi ca manujapannagāḥ piśācā rajanicarāḥ patagāḥ surāsurāśca /
MBh, 7, 56, 29.1 śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ /
MBh, 7, 131, 135.1 taṃ siddhagandharvapiśācasaṃghā nāgāḥ suparṇāḥ pitaro vayāṃsi /
MBh, 7, 133, 46.2 sadaityayakṣagandharvapiśācoragarākṣasaiḥ /
MBh, 7, 142, 35.1 turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ /
MBh, 7, 150, 88.1 yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ /
MBh, 7, 150, 102.1 rākṣasāśca piśācāśca yātudhānāḥ śalāvṛkāḥ /
MBh, 7, 172, 47.1 nāsurāmaragandharvā na piśācā na rākṣasāḥ /
MBh, 7, 172, 67.1 surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān /
MBh, 7, 172, 75.2 na piśācā na gandharvā na narā na ca rākṣasāḥ //
MBh, 8, 21, 42.1 yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṃghaśaḥ /
MBh, 8, 26, 65.1 asurasuramahoragān narān garuḍapiśācasayakṣarākṣasān /
MBh, 8, 30, 78.1 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ /
MBh, 8, 31, 13.2 śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ //
MBh, 8, 63, 31.1 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 9, 36, 21.2 piśācāścāmitabalā yatra siddhāḥ sahasraśaḥ //
MBh, 9, 48, 19.2 yakṣāśca rākṣasāścaiva piśācāśca viśāṃ pate //
MBh, 9, 57, 49.1 yakṣāṇāṃ rākṣasānāṃ ca piśācānāṃ tathaiva ca /
MBh, 10, 8, 127.1 tatrādṛśyanta rakṣāṃsi piśācāśca pṛthagvidhāḥ /
MBh, 11, 16, 12.2 bhūtaiḥ piśācai rakṣobhir vividhaiśca niśācaraiḥ //
MBh, 12, 121, 2.2 yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ //
MBh, 12, 169, 31.2 antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat //
MBh, 12, 181, 3.2 yakṣarākṣasanāgāśca piśācā manujāstathā //
MBh, 12, 181, 18.1 piśācā rākṣasāḥ pretā bahudhā mlecchajātayaḥ /
MBh, 12, 222, 24.1 nāsya devā na gandharvā na piśācā na rākṣasāḥ /
MBh, 12, 253, 7.2 abruvaṃśca piśācāstaṃ naivaṃ tvaṃ vaktum arhasi //
MBh, 12, 259, 22.1 padmaṃ śmaśānād ādatte piśācāccāpi daivatam /
MBh, 12, 274, 13.2 rākṣasāśca mahāraudrāḥ piśācāśca mahābalāḥ //
MBh, 12, 291, 30.2 sacāraṇapiśāce vai sadevarṣiniśācare //
MBh, 12, 318, 58.2 devadānavagandharvān piśācoragarākṣasān //
MBh, 13, 15, 47.1 saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi /
MBh, 13, 17, 170.2 piśācā yātudhānāśca guhyakā bhujagā api //
MBh, 13, 18, 52.2 suparṇagandharvapiśācadānavā yakṣāstathā pannagāścāraṇāśca //
MBh, 13, 33, 15.2 nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ //
MBh, 13, 81, 14.2 devadānavagandharvāḥ piśācoragarākṣasāḥ //
MBh, 13, 87, 4.2 piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā //
MBh, 13, 90, 16.2 yātudhānāḥ piśācāśca vipralumpanti taddhaviḥ //
MBh, 13, 90, 39.1 saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti /
MBh, 13, 117, 24.1 nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ /
MBh, 13, 127, 14.1 yakṣā nāgāḥ piśācāśca lokapālā hutāśanāḥ /
MBh, 14, 8, 5.1 bhūtāni ca piśācāśca nāsatyāvaśvināvapi /
MBh, 14, 42, 62.1 taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi /
MBh, 14, 44, 14.1 devadānavabhūtānāṃ piśācoragarakṣasām /
MBh, 14, 50, 11.1 devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ /
MBh, 15, 39, 6.1 gandharvāpsarasaścaiva piśācā guhyarākṣasāḥ /
MBh, 15, 41, 15.2 rākṣasānāṃ piśācānāṃ keciccāpyuttarān kurūn //
Manusmṛti
ManuS, 1, 37.1 yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān /
ManuS, 1, 43.2 rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ //
ManuS, 5, 50.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
ManuS, 11, 95.1 yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam /
ManuS, 12, 44.2 rakṣāṃsi ca piśācāś ca tāmasīṣūttamā gatiḥ //
ManuS, 12, 57.2 hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ //
Rāmāyaṇa
Rām, Bā, 39, 7.2 devadānavarakṣāṃsi piśācoragakiṃnarāḥ //
Rām, Bā, 40, 7.1 daityadānavarakṣobhiḥ piśācapatagoragaiḥ /
Rām, Ār, 18, 8.1 taṃ na devā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 30, 18.1 devadānavagandharvapiśācapatagoragaiḥ /
Rām, Ār, 33, 6.2 piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ //
Rām, Ār, 40, 6.2 mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ //
Rām, Ār, 43, 10.2 rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca //
Rām, Ār, 46, 3.1 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ /
Rām, Ār, 49, 13.1 kāñcanoraśchadān divyān piśācavadanān kharān /
Rām, Ār, 60, 31.1 kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ /
Rām, Ār, 60, 40.1 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ /
Rām, Ār, 60, 49.1 naiva devā na daiteyā na piśācā na rākṣasāḥ /
Rām, Su, 5, 24.1 karālasya piśācasya śoṇitākṣasya caiva hi /
Rām, Yu, 8, 2.1 devadānavagandharvāḥ piśācapatagoragāḥ /
Rām, Yu, 12, 10.1 piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān /
Rām, Yu, 18, 15.1 rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ /
Rām, Yu, 47, 18.2 prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ //
Rām, Yu, 55, 72.2 cakhāda rakṣāṃsi harīn piśācān ṛkṣāṃśca mohād yudhi kumbhakarṇaḥ //
Rām, Yu, 82, 27.1 na devā na ca gandharvā na piśācā na rākṣasāḥ /
Rām, Yu, 96, 30.1 devadānavayakṣāṇāṃ piśācoragarakṣasām /
Rām, Utt, 28, 37.2 śiṃśumārān varāhāṃśca piśācavadanāṃstathā //
Amarakośa
AKośa, 1, 11.2 piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 130.1 yamadūtapiśācādyair yat parāsurupāsyate /
AHS, Śār., 6, 50.1 tathā pretapiśācastrīdraviḍāndhragavāśanaiḥ /
AHS, Utt., 4, 11.2 kṛṣṇe rakṣaḥpiśācādyā navadvādaśaparvasu //
AHS, Utt., 4, 34.1 bahvāśinaṃ piśācena vijānīyād adhiṣṭhitam /
AHS, Utt., 5, 18.3 skandonmādapiśācarākṣasasurāveśajvaraghnaṃ param //
AHS, Utt., 5, 28.1 śūnyālaye piśācāya paścimāṃ diśam āsthite /
AHS, Utt., 5, 44.2 piśācānāṃ baliḥ sīdhuḥ piṇyākaḥ palalaṃ dadhi //
AHS, Utt., 5, 49.1 ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.8 prabhāvajā devagurūllaṅghanaśāpātharvaṇādikṛtā jvarādayaḥ piśācādayaśca /
Bhallaṭaśataka
BhallŚ, 1, 77.1 svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 123.1 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ /
BKŚS, 5, 304.1 devadānavagandharvapiśācoragarākṣasām /
BKŚS, 15, 71.1 amarāsuragandharvapiśācapretarākṣasām /
Daśakumāracarita
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
Divyāvadāna
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 554.0 anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitāni //
Harivaṃśa
HV, 4, 6.1 sarvabhūtapiśācānām girīśaṃ śūlapāṇinam /
HV, 6, 30.1 rākṣasaiś ca piśācaiś ca punar dugdhā vasuṃdharā /
HV, 6, 32.2 vartayanti piśācāś ca bhūtasaṃghās tathaiva ca //
Kūrmapurāṇa
KūPur, 1, 7, 60.1 yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
KūPur, 1, 14, 7.2 brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ /
KūPur, 1, 18, 15.2 bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā //
KūPur, 1, 31, 21.1 tasmai piśācaḥ kṣudhayā pīḍyamāno 'bravīd vacaḥ /
KūPur, 1, 31, 27.1 ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
KūPur, 1, 31, 30.1 sa evamukto muninā piśāco dayālunā devavaraṃ trinetram /
KūPur, 1, 31, 35.1 dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam /
KūPur, 2, 6, 39.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstre svayaṃbhuvaḥ //
KūPur, 2, 43, 31.1 gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān /
Laṅkāvatārasūtra
LAS, 2, 154.16 tadyathā mahāmate vetālayantrapuruṣau niḥsattvau piśācayuktiyogāt spandanakriyāṃ kurvāte /
Liṅgapurāṇa
LiPur, 1, 7, 55.1 devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ /
LiPur, 1, 17, 9.1 paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ /
LiPur, 1, 21, 22.1 sarvaguhyapiśācānāṃ guhyādhipataye namaḥ /
LiPur, 1, 58, 6.1 vīrāṇāṃ vīrabhadraṃ ca piśācānāṃ bhayaṃkaram /
LiPur, 1, 63, 67.1 bhūtāḥ piśācāḥ sarpāś ca sūkarā hastinas tathā /
LiPur, 1, 70, 234.1 bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt /
LiPur, 1, 70, 251.1 yakṣānpiśācān gandharvāṃs tvathaivāpsarasāṃ gaṇān /
LiPur, 1, 72, 67.1 mattebhagāmī madalolanetrā mattaiḥ piśācaiś ca gaṇaiś ca mattaiḥ /
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 73, 8.2 pitaro munayaścāpi piśācāḥ kinnarādayaḥ //
LiPur, 1, 74, 11.1 vedāḥ sarve dadhimayaṃ piśācāḥ sīsanirmitam /
LiPur, 1, 82, 95.1 bhūtaiḥ pretaiḥ piśācaiś ca kūṣmāṇḍaiś ca samāvṛtaḥ /
LiPur, 1, 82, 110.1 bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ /
LiPur, 1, 85, 124.2 yakṣarakṣaḥpiśācāś ca grahāḥ sarve ca bhīṣaṇāḥ /
LiPur, 1, 88, 71.1 piśācāntaḥ sa vijñeyaḥ svargasthāneṣu dehinām /
LiPur, 1, 91, 5.2 paśyet pretapiśācāṃś ca navamāsān sa jīvati //
LiPur, 1, 92, 51.1 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām /
LiPur, 1, 103, 76.2 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām //
LiPur, 1, 106, 18.2 siddhendrasiddhāś ca tathā piśācā jajñire punaḥ //
LiPur, 2, 10, 36.2 yakṣarakṣaḥpiśācāśca sthitāḥ śāstreṣu vedhasaḥ //
LiPur, 2, 27, 32.2 piśācavīthir vai madhye nābhivīthiḥ samantataḥ //
LiPur, 2, 27, 33.1 mantrairetairyathānyāyaṃ piśācānāṃ prakīrtitāḥ /
LiPur, 2, 50, 24.1 bhūtaiḥ pretaiḥ piśācaiśca ḍākinībhiśca rākṣasaiḥ /
Matsyapurāṇa
MPur, 8, 5.2 piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim //
MPur, 24, 31.2 purūravāḥ piśācatvaṃ tatraivānubhaviṣyati //
MPur, 47, 50.2 asurāśca piśācāśca dānavāścāndhakāhave //
MPur, 114, 82.1 rakṣaḥpiśācā yakṣāśca sarve haimavatāstu te /
MPur, 148, 50.1 kujambhasya ratho yuktaḥ piśācavadanaiḥ kharaiḥ /
MPur, 150, 189.2 jaghne piśācamukhyānāṃ sapta lakṣāṇi nirbhayaḥ //
MPur, 153, 137.1 kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ /
MPur, 153, 141.2 iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ //
MPur, 161, 11.3 na mānuṣāḥ piśācā vā hanyurmāṃ devasattama //
MPur, 162, 8.2 nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ //
MPur, 171, 61.1 krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva /
Nāṭyaśāstra
NāṭŚ, 1, 91.2 bhūtayakṣapiśācāśca guhyakāśca mahābalāḥ //
NāṭŚ, 3, 8.1 bhūtān piśācān yakṣāṃśca guhyakāṃśca maheśvarān /
NāṭŚ, 3, 27.2 pitṝnpiśācānuragān guhyakāṃśca niveśayet //
NāṭŚ, 3, 39.2 pitṝnpiśācānuragān sarpiḥkṣīreṇa tarpayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 203.3 rākṣaso vā piśāco vā krodhiṣṇur jāyate naraḥ //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 2, 11, 8.0 tatra devā iti ṛbhuṣu brahmādipiśācānteṣu manuṣyatiryagyonivarjaṃ sāmānyasaṃjñā //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
Suśrutasaṃhitā
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 5, 21.1 nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 30, 22.2 piśācoraganāgānāṃ bhūtānāṃ vikṛtām api //
Su, Sū., 31, 31.1 pretā bhūtāḥ piśācāśca rakṣāṃsi vividhāni ca /
Su, Utt., 60, 7.2 rakṣāṃsi yā cāpi piśācajātireṣo 'ṣṭako devagaṇo grahākhyaḥ //
Su, Utt., 60, 15.2 bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ //
Su, Utt., 60, 37.1 śūnyāgāre piśācasya tīvraṃ balimupāharet /
Su, Utt., 60, 55.1 ṛte piśācādanyatra pratikūlaṃ na cācaret /
Viṃśatikākārikā
ViṃKār, 1, 19.2 smṛtilopādikānyeṣāṃ piśācādimanovaśāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
Viṣṇupurāṇa
ViPur, 1, 5, 58.1 tataḥ punaḥ sasarjādau sa kalpasya pitāmahaḥ yakṣān piśācān gandharvān tathaivāpsarasāṃ gaṇān //
ViPur, 1, 19, 67.2 piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā //
ViPur, 3, 11, 33.2 piśācā guhyakāḥ siddhāḥ kūṣmāṇḍāstaravaḥ khagāḥ //
ViPur, 3, 11, 51.2 pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam //
ViPur, 5, 1, 19.1 yakṣarākṣasadaiteyāḥ piśācoragadānavāḥ /
ViPur, 5, 30, 11.2 kūṣmāṇḍāśca piśācāśca gandharvā manujāstathā //
ViPur, 6, 5, 7.1 mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 17.1 piśācoragagandharvayakṣarākṣasamānuṣān /
ViSmṛ, 51, 73.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
Abhidhānacintāmaṇi
AbhCint, 2, 5.1 syuḥ piśācā bhūtā yakṣā rākṣasāḥ kiṃnarā api /
Bhairavastava
Bhairavastava, 1, 5.2 mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 43.2 darśayann ātmano rūpaṃ jaḍonmattapiśācavat //
BhāgPur, 2, 6, 43.3 anye ca ye pretapiśācabhūtakūṣmāṇḍayādomṛgapakṣyadhīśāḥ //
BhāgPur, 2, 10, 38.2 māt rakṣaḥpiśācāṃśca pretabhūtavināyakān //
BhāgPur, 3, 10, 28.1 bhūtapretapiśācāś ca vidyādhrāḥ kiṃnarādayaḥ /
BhāgPur, 3, 14, 27.2 nirastasāmyātiśayo 'pi yat svayaṃ piśācacaryām acarad gatiḥ satām //
BhāgPur, 3, 14, 29.2 ājñākarī yasya piśācacaryā aho vibhūmnaś caritaṃ viḍambanam //
BhāgPur, 3, 20, 40.1 sṛṣṭvā bhūtapiśācāṃś ca bhagavān ātmatandriṇā /
BhāgPur, 4, 4, 16.2 tanmālyabhasmanṛkapāly avasat piśācair ye mūrdhabhir dadhati taccaraṇāvasṛṣṭam //
BhāgPur, 4, 5, 25.2 bhūtapretapiśācānāṃ anyeṣāṃ tadviparyayaḥ //
BhāgPur, 4, 18, 21.1 yakṣarakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ /
BhāgPur, 11, 7, 28.2 na kartā nehase kiṃcij jaḍonmattapiśācavat //
Bhāratamañjarī
BhāMañj, 1, 796.2 piśāca iva duṣprekṣyaḥ pratyūṣaḥ samadṛśyata //
BhāMañj, 6, 289.2 keśaśevālaśabalāṃ piśācāstāṃ siṣevire //
BhāMañj, 7, 565.2 tamaḥpiśācasaṃghānāṃ piṅgāḥ śmaśrusaṭā iva //
BhāMañj, 7, 655.2 piśācavadanānanyāñjaghāna piśitāśinaḥ //
BhāMañj, 7, 658.1 hayānāṃ hastikarṇānāṃ piśācamukhavarcasām /
Garuḍapurāṇa
GarPur, 1, 6, 62.2 krodhā tu janayāmāsa piśācāṃśca mahābalān //
GarPur, 1, 89, 42.1 rakṣobhūtapiśācebhyas tathaivāsuradoṣataḥ /
Kathāsaritsāgara
KSS, 1, 1, 59.1 vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām /
KSS, 1, 2, 5.1 dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam /
KSS, 1, 2, 5.2 kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham //
KSS, 1, 2, 18.1 piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
KSS, 1, 2, 19.2 vindhyāṭavyāṃ piśācatvamādiśad dhanadeśvaraḥ //
KSS, 1, 7, 26.2 iha prāpto 'hamadrākṣaṃ piśācānsubahūnamūn //
KSS, 1, 7, 27.2 mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam //
KSS, 1, 7, 35.2 yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśi //
KSS, 1, 8, 6.1 piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ /
KSS, 1, 8, 15.2 śoṇitenākṣaranyāso dhikpiśācakathāmimām //
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
KSS, 5, 2, 98.1 kiṃ piśācādibhistāta varākaiḥ kriyate mama /
Kālikāpurāṇa
KālPur, 56, 63.2 vetālāśca piśācāśca rākṣasā gaṇanāyakāḥ //
Narmamālā
KṣNarm, 1, 25.3 jāto jagatkṣayāyeti piśācanicayā jaguḥ //
KṣNarm, 1, 37.1 aṣṭau piśācāstasyaite bhaṭamukhyāḥ puraḥsarāḥ /
KṣNarm, 1, 139.1 dhūsaro maladigdhāṅgaḥ sa piśāca ivotthitaḥ /
KṣNarm, 2, 91.1 durnivāraśca nārīṇāṃ piśāco ratirāgakṛt /
KṣNarm, 3, 102.2 piśāca iva duṣprekṣyo dinaireva babhūva saḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 4.0 sattvānāṃ piśācānāṃ darśanam //
Rasamañjarī
RMañj, 10, 15.2 piśācoraganāgānāṃ vikṛtāmapi yo naraḥ //
Rasārṇava
RArṇ, 2, 75.2 bhūtebhyo yakṣarakṣebhyaḥ piśācebhyaśca yatnataḥ //
RArṇ, 2, 119.2 arcayed yakṣagandharvān piśācān rākṣasāṃstathā //
RArṇ, 18, 105.1 piśācā vaiśyarūpeṇa śūdrarūpeṇa rākṣasāḥ /
RArṇ, 18, 107.2 bhūtapretapiśācāśca śākinyo guhyakādayaḥ //
Rājanighaṇṭu
RājNigh, Kar., 118.2 jvarahārī vividhagrahapiśācaśamanaḥ prasādanaḥ savituḥ syāt //
RājNigh, Kar., 161.2 piśācavāntibhūtaghnī ghrāṇasaṃtarpaṇī parā //
Skandapurāṇa
SkPur, 4, 32.2 pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ /
SkPur, 4, 40.2 yakṣaiḥ sagandharvapiśācasaṃghaiḥ sarvāpsarobhiśca diteḥ sutaiśca //
SkPur, 7, 21.2 tābhyaḥ piśācā vṛttāsyāḥ piśācyaśca mahābalāḥ /
SkPur, 23, 34.2 chandāṃsi caiva sarvāṇi piśācā devayonayaḥ /
Tantrāloka
TĀ, 8, 119.2 vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām //
TĀ, 8, 126.1 meghāḥ skandodbhavāścānye piśācā oghamārute /
Ānandakanda
ĀK, 1, 2, 169.2 yakṣāḥ piśācabhūtāśca rākṣasā danujāstathā //
ĀK, 1, 11, 5.1 bhūtapretapiśācāpasmāronmattayujāmapi /
ĀK, 1, 14, 2.3 siddhakinnaraguhyendrapiśācoragarākṣasaiḥ //
ĀK, 1, 17, 82.2 piśācakadalīpakvaphalaṃ kṣaudrasitānvitam //
ĀK, 1, 22, 69.2 vidhinā dhārayedbāhau piśācānāṃ ca darśanam //
ĀK, 1, 22, 85.1 praliptaṃ tanute bhūtapiśācādiprabhāṣaṇam /
ĀK, 2, 3, 12.2 piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 127.1, 4.0 bhūtāḥ saviṣakrimipiśācādayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 53.2 nāgāḥ piśācā vetālā daiteyāś cāpare nṛpa //
GokPurS, 5, 35.1 ye piśācatvam āyānti loke svakṛtakarmaṇā /
GokPurS, 5, 36.2 piśācatvavinirmuktā gatiṃ gacchanti śāśvatīm //
GokPurS, 5, 55.2 śapanti taṃ divārātraṃ piśāco 'yaṃ bhavatv iti //
GokPurS, 5, 59.1 tena doṣeṇa mahatā piśācatvam avāpya saḥ /
GokPurS, 5, 71.1 uddhārayāmāsa ca taṃ piśācatvād dvijottamaḥ /
GokPurS, 11, 7.2 āhūya taṃ piśācās te procuḥ prītiyutaṃ vacaḥ //
GokPurS, 11, 8.1 piśācā ūcuḥ /
Haribhaktivilāsa
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 48.2, 3.0 graharākṣasabhūtāni noccāṭayet grahaṇādgrahāḥ piśācādayaḥ jvaro rogarājaḥ rākṣasāḥ kravyādāḥ bhūtāni devayonayaḥ etāni noccāṭayet svasthānānna cālayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 108.1 kinnarāḥ kinnarakanyā api mahoragā mahoragakanyā api yakṣā yakṣakanyā api piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 108.1 kinnarāḥ kinnarakanyā api mahoragā mahoragakanyā api yakṣā yakṣakanyā api piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 14.2 yakṣarakṣaḥpiśācāśca anye vaimānikā gaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 5.1 yakṣakinnaragandharvāḥ piśācoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 15.2 mahoragapiśācāṃśca siddhavidyādharāṃstathā //
SkPur (Rkh), Revākhaṇḍa, 146, 90.1 bhūtairvāpi piśācairvā cāturthikajvareṇa vā /
SkPur (Rkh), Revākhaṇḍa, 193, 9.2 yakṣagandharvasiddhāśca piśācoragakinnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 26.2 jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 14.1 piśācā rākṣasāstasya tadvilumpantyasaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 214, 2.2 piśācair rākṣasair bhūtair ḍākinīyoginīvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 23.2 piśācatvaṃ viyonitvaṃ na bhavettasya vai kule //
Uḍḍāmareśvaratantra
UḍḍT, 3, 4.1 dattamātreṇa tenaiva piśācair gṛhyate tu saḥ /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /