Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Pañcārthabhāṣya
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Gokarṇapurāṇasāraḥ

Atharvaveda (Paippalāda)
AVP, 10, 11, 5.1 yaḥ piśāco yātudhānaḥ kravyād yo mā jighāṃsati /
AVP, 12, 18, 3.2 piśāco asya yatamo jaghāsa yathā so asya paridhiṣ patāti //
AVP, 12, 18, 5.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati taṃ śṛṇīhi //
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /
AVP, 12, 18, 10.1 divā tvā naktaṃ yatamo dadambha kravyād yātuḥ śayane piśācaḥ /
AVP, 12, 20, 1.1 yaṁ śapāmo ya u naḥ śapāti yaṁ dviṣmo ya u dveṣat piśācaḥ /
AVP, 12, 20, 3.2 yaḥ patād rodhanasyādhidevanaṁ kravyāt piśācaḥ kraviṣas titṛpsan /
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 4.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi //
AVŚ, 5, 29, 6.1 āme supakve śabale vipakve yo mā piśāco aśane dadambha /
AVŚ, 12, 3, 43.1 agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha mā prapāsta /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
Mahābhārata
MBh, 1, 57, 68.20 paiśāco naiva kartavyaḥ piśācaścāṣṭamo 'dhamaḥ /
MBh, 2, 10, 15.2 kustumburuḥ piśācaśca gajakarṇo viśālakaḥ //
Rāmāyaṇa
Rām, Yu, 47, 18.2 prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ //
Amarakośa
AKośa, 1, 11.2 piśāco guhyakaḥ siddho bhūto 'mī devayonayaḥ //
Bhallaṭaśataka
BhallŚ, 1, 77.1 svālpāśayaḥ svakulaśilpavikalpam eva yaḥ kalpayan skhalati kācavaṇik piśācaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 123.1 satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ /
Kūrmapurāṇa
KūPur, 1, 31, 21.1 tasmai piśācaḥ kṣudhayā pīḍyamāno 'bravīd vacaḥ /
KūPur, 1, 31, 30.1 sa evamukto muninā piśāco dayālunā devavaraṃ trinetram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 203.3 rākṣaso vā piśāco vā krodhiṣṇur jāyate naraḥ //
Bhāratamañjarī
BhāMañj, 1, 796.2 piśāca iva duṣprekṣyaḥ pratyūṣaḥ samadṛśyata //
Kathāsaritsāgara
KSS, 1, 2, 18.1 piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
Narmamālā
KṣNarm, 1, 139.1 dhūsaro maladigdhāṅgaḥ sa piśāca ivotthitaḥ /
KṣNarm, 2, 91.1 durnivāraśca nārīṇāṃ piśāco ratirāgakṛt /
KṣNarm, 3, 102.2 piśāca iva duṣprekṣyo dinaireva babhūva saḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 55.2 śapanti taṃ divārātraṃ piśāco 'yaṃ bhavatv iti //