Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kauśikasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gūḍhārthadīpikā
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
Atharvaveda (Paippalāda)
AVP, 1, 90, 1.2 visalpakasyauṣadhe moc chiṣaḥ piśitaṃ cana //
Atharvaveda (Śaunaka)
AVŚ, 5, 19, 5.1 krūram asyā āśasanaṃ tṛṣṭaṃ piśitam asyate /
AVŚ, 6, 127, 1.2 visalpakasyauṣadhe mocchiṣaḥ piśitaṃ cana //
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 23.1 tad yathā sarpirmiśraṃ dadhimiśram akṣāralavaṇam apiśitam aparyuṣitam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 9, 9.0 sakṛd dakṣiṇasya doṣṇaḥ piśitaṃ pracchidyāvadadhāti sakṛt savyāyai śroṇer aṇimad gudasyātha vṛkyamedo yūṣann avadhāya tenopabhṛtaṃ prorṇoti //
Kauśikasūtra
KauśS, 2, 3, 8.0 trihāyaṇyā vatsataryāḥ śuktyāni piśitāny āśayati //
KauśS, 4, 11, 18.0 lohitājāpiśitānyāśayati //
KauśS, 5, 3, 4.0 yūṣapiśitārtham //
KauśS, 5, 3, 14.0 śakalenāvasicya yūṣapiśitānyāśayati //
Vārāhagṛhyasūtra
VārGS, 4, 23.0 pakṣmaguṇaṃ tilapiśitaṃ ca keśavāpāya prayacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 3.0 āmapiśitaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanyapahastakadarśanāny anadhyāyakāni //
Ṛgvidhāna
ṚgVidh, 1, 10, 1.2 tvagasṛkpiśitāsthīni medomajjānam eva ca //
Buddhacarita
BCar, 12, 99.1 tvagasthiśeṣo niḥśeṣairmedaḥpiśitaśoṇitaiḥ /
Carakasaṃhitā
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 27, 79.1 varāhapiśitaṃ balyaṃ rocanaṃ svedanaṃ guru /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Mahābhārata
MBh, 1, 79, 12.2 piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi //
MBh, 1, 139, 2.3 daṃṣṭrākarālavadanaḥ piśitepsuḥ kṣudhārditaḥ /
MBh, 1, 139, 2.8 piśitepsuḥ kṣudhārtastān apaśyata yadṛcchayā //
MBh, 1, 139, 6.2 deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca //
MBh, 1, 166, 11.1 manuṣyapiśite saktaścariṣyasi mahīm imām /
MBh, 2, 45, 9.1 ācchādayasi prāvārān aśnāsi piśitaudanam /
MBh, 3, 157, 7.2 śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitānyapi //
MBh, 3, 220, 12.2 tava pāriṣadā ghorā ya ete piśitāśanāḥ //
MBh, 3, 259, 12.1 kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ /
MBh, 4, 21, 58.2 śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam //
MBh, 7, 48, 48.1 tvaco vinirbhidya piban vasām asṛk tathaiva majjāṃ piśitāni cāśnuvan /
MBh, 7, 85, 6.1 te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ /
MBh, 8, 27, 36.2 vane sṛgālaḥ piśitasya tṛpto mā pārtham āsādya vinaṅkṣyasi tvam //
MBh, 10, 8, 133.2 nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ //
MBh, 12, 117, 20.1 sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ /
MBh, 12, 117, 38.2 phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ //
MBh, 13, 119, 13.2 sabāndhavaḥ sahāmātyaścāśnāmi piśitaudanam //
Rāmāyaṇa
Rām, Bā, 29, 13.1 paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān /
Rām, Bā, 33, 18.2 yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ //
Rām, Ār, 9, 11.2 dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ //
Rām, Ār, 10, 58.2 vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ //
Rām, Ār, 20, 12.2 ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ //
Rām, Ār, 34, 3.1 triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ /
Rām, Ār, 52, 17.3 dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān //
Rām, Ār, 56, 16.1 duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ /
Rām, Ār, 58, 27.1 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ /
Rām, Ki, 57, 28.1 garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ /
Rām, Su, 24, 34.1 naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ /
Rām, Su, 56, 72.1 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ /
Rām, Yu, 37, 17.1 prahṛṣṭamanasaścāpi dadarśa piśitāśanān /
Rām, Yu, 49, 10.1 etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca /
Amarakośa
AKośa, 2, 327.2 piśitaṃ tarasaṃ māṃsaṃ palalaṃ kravyamāmiṣam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 45.2 jāṅgalaṃ piśitaṃ yūṣān madhvariṣṭaṃ cirantanam //
AHS, Sū., 13, 3.2 viśeṣān medyapiśitarasatailānuvāsanam //
AHS, Sū., 25, 8.1 tvaksirāsnāyupiśitalagnaśalyāpakarṣaṇau /
AHS, Śār., 1, 99.1 dvādaśāhe 'natikrānte piśitaṃ nopayojayet /
AHS, Nidānasthāna, 14, 34.1 svedasvāpaśvayathavaḥ śoṇite piśite punaḥ /
AHS, Cikitsitasthāna, 3, 88.2 kravyātpiśitaniryūhaṃ ghṛtabhṛṣṭaṃ pibecca saḥ //
AHS, Cikitsitasthāna, 3, 157.2 kramaśaḥ prasahās tadvat prayojyāḥ piśitāśinaḥ //
AHS, Cikitsitasthāna, 5, 66.2 audakānūpapiśitairupanāhāḥ susaṃskṛtāḥ //
AHS, Cikitsitasthāna, 10, 76.2 prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām //
AHS, Cikitsitasthāna, 10, 86.1 aśnīyād audakānūpapiśitāni bhṛtāni ca /
AHS, Cikitsitasthāna, 17, 42.1 grāmyābjānūpaṃ piśitam abalaṃ śuṣkaśākaṃ tilānnaṃ /
AHS, Cikitsitasthāna, 18, 38.2 tena doṣo hyupastabdhas tvagraktapiśitaṃ pacet //
AHS, Utt., 3, 44.2 vyavāyamadyapiśitanivṛttaparicārake //
AHS, Utt., 21, 1.3 mātsyamāhiṣavārāhapiśitāmakamūlakam /
AHS, Utt., 33, 9.2 jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ //
AHS, Utt., 35, 20.2 mūrdhni kākapadaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet //
AHS, Utt., 35, 48.1 vraṇe tu pūtipiśite kriyā pittavisarpavat /
AHS, Utt., 35, 68.2 saghṛtair bhojanair lepaistathaiva piśitāśanaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 93.1 athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ /
Liṅgapurāṇa
LiPur, 1, 17, 9.1 paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ /
LiPur, 1, 70, 234.1 bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt /
Matsyapurāṇa
MPur, 33, 13.2 piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi //
MPur, 149, 16.2 nadyaśca rudhirāvartā harṣadāḥ piśitāśinām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 47.2 svadravyaṃ puruṣaṃ corāḥ svamāṃsaṃ piśitāśinaḥ /
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 46, 103.1 kaphaghnam khaḍgipiśitaṃ kaṣāyamanilāpaham /
Su, Sū., 46, 116.1 pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ /
Su, Sū., 46, 134.2 bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām //
Su, Sū., 46, 400.1 vesavāraiḥ sapiśitaiḥ sampūrṇā gurubṛṃhaṇāḥ /
Su, Nid., 5, 29.1 kuṣṭhamātmavataḥ sādhyaṃ tvagraktapiśitāśritam /
Su, Nid., 16, 57.1 vartirghanā kaṇṭhanirodhinī yā citātimātraṃ piśitaprarohaiḥ /
Su, Śār., 4, 29.1 anupraviśya piśitaṃ peśīrvibhajate tathā /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 18, 44.1 amlaiḥ samūtrair vividhaiḥ payobhir uṣṇaiḥ satailaiḥ piśitaiśca vidvān /
Su, Ka., 2, 43.2 mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet //
Su, Ka., 5, 24.1 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet /
Su, Utt., 1, 18.1 tejojalāśritaṃ bāhyaṃ teṣvanyat piśitāśritam /
Su, Utt., 4, 6.2 śukle yat piśitam upaiti vṛddhimetat snāyvarmetyabhipaṭhitaṃ kharaṃ prapāṇḍu //
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 5, 6.1 vicchinnamadhyaṃ piśitāvṛtaṃ vā calaṃ sirāsaktamadṛṣṭikṛcca /
Su, Utt., 26, 6.2 svinnair vā matsyapiśitaiḥ kṛsarair vā sasaindhavaiḥ //
Su, Utt., 39, 67.1 satataṃ rasaraktasthaḥ so 'nyedyuḥ piśitāśritaḥ /
Su, Utt., 40, 148.1 eṇāvyajānāṃ tu vaṭapravālaiḥ siddhāni sārdhaṃ piśitāni khādet /
Su, Utt., 42, 89.2 pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhair vā piśitair hitaḥ //
Su, Utt., 43, 20.1 kṛmihṛdrogiṇaṃ snigdhaṃ bhojayet piśitaudanam /
Su, Utt., 47, 26.1 seveta vā phalarasopahitān rasādīnānūpavargapiśitānyapi gandhavanti /
Su, Utt., 47, 81.1 jalaplutaścandanabhūṣitāṅgaḥ sragvī sabhaktāṃ piśitopadaṃśām /
Su, Utt., 54, 5.1 palalānūpapiśitapiṇyākapṛthukādibhiḥ /
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 143.1 nirviṇṇo 'smy anenaikarasena matsyapiśitena //
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 1, 256.1 ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda //
TAkhy, 1, 259.1 tasyānucarās trayaḥ piśitāśino dvīpivāyasagomāyavaḥ //
TAkhy, 1, 296.1 śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ //
TAkhy, 1, 471.1 bhakṣaya tāvad ataḥ piśitam yāvad asau snātuṃ gataḥ //
TAkhy, 1, 479.1 atrāntare siṃhaḥ samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam upabhuktam tataś caturakam āha //
TAkhy, 1, 480.1 māma kva taj jaṭharapiśitam //
TAkhy, 1, 493.1 yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ //
TAkhy, 1, 497.1 caturako 'pi bahudināni tat piśitam upabhuktavān //
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
Śatakatraya
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
ŚTr, 3, 19.1 ajānan dāhātmyaṃ patatu śalabhas tīvradahane sa mīno 'py ajñānād baḍiśayutam aśnātu piśitam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 21.0 ānūpaudakapiśitaṃ śītamapi pittaṃ karoti uṣṇavīryatvāt //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 374.1 palaṃ māṃsaṃ śoṇitotthaṃ piśitaṃ kravyam āmiṣam /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 21.1 yakṣarakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ /
Bījanighaṇṭu
BījaN, 1, 77.0 yamaḥ sugrīvabindvindujapādyaḥ piśitāśanaḥ druṃ //
Garuḍapurāṇa
GarPur, 1, 164, 33.1 svedatāpaśvayathavaḥ śoṇite piśite punaḥ /
Kathāsaritsāgara
KSS, 5, 2, 135.1 śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
KSS, 5, 2, 237.1 saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
KSS, 5, 3, 159.2 tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham //
KSS, 6, 1, 116.1 tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api /
Narmamālā
KṣNarm, 1, 63.2 udareṇa dareṇeva vyāptaḥ piśitaveśmanā //
Rasahṛdayatantra
RHT, 16, 8.1 piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ /
Rasaratnākara
RRĀ, V.kh., 8, 122.1 tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 1.1 māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyamasrajam /
RājNigh, Māṃsādivarga, 3.2 tyājyaṃ mṛgādeḥ piśitaṃ tu tasya vigandhi śuṣkaṃ ca cirasthitaṃ ca //
RājNigh, Māṃsādivarga, 11.2 balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt //
RājNigh, Māṃsādivarga, 18.2 te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam //
RājNigh, Manuṣyādivargaḥ, 98.1 māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyam asrajam /
Skandapurāṇa
SkPur, 17, 3.2 tatra me niśi rājendra sadaiva piśitāśanam //
SkPur, 17, 7.3 piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam /
SkPur, 17, 8.3 sāmprataṃ nāsti piśitaṃ stokamapyabhikāṅkṣitam //
SkPur, 17, 9.1 piśitasyaiva cālpatvādbahūnāṃ caiva tadbhujām /
SkPur, 17, 10.3 jāne stokaṃ ca piśitaṃ kāryaṃ cedaṃ tathāvidham /
SkPur, 17, 10.4 mṛgyatāṃ piśitaṃ kṣipraṃ labdhavyaṃ yatra manyase //
SkPur, 17, 11.3 piśitaṃ mṛgayansamyaṅnāpyavindata karhicit //
SkPur, 17, 13.1 rājanna piśitaṃ tv asti pure 'smiñchuci karhicit /
Ānandakanda
ĀK, 1, 4, 194.1 cucundaryāśca piśitaṃ ṭaṅkaṇaṃ ca viṣaṃ samam /
ĀK, 1, 19, 167.2 jāṅgalaṃ piśitaṃ tiktaṃ kaṣāyaṃ madhurān bhajet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 1.0 grāmyapiśitādīni madhvādīnāmanyatareṇāpi viruddhāni //
Śukasaptati
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 26.2 mudgaṃ saśarkaraṃ kṣaudraṃ jāṅgalaṃ piśitaṃ rasam //
Uḍḍāmareśvaratantra
UḍḍT, 13, 12.0 oṃ drīṃ gomukhi gomukhi sahasrasutālā bhīmabhogapiśitabhūmau āgacchatu svāhā //