Occurrences

Suśrutasaṃhitā
Kṛṣiparāśara
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī

Suśrutasaṃhitā
Su, Utt., 11, 13.2 tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt //
Kṛṣiparāśara
KṛṣiPar, 1, 223.2 nānāphalaiśca mūlaiśca miṣṭapiṣṭakavistaraiḥ //
Mātṛkābhedatantra
MBhT, 12, 66.2 sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam //
Rasahṛdayatantra
RHT, 19, 43.1 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
Rasaprakāśasudhākara
RPSudh, 10, 53.1 utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /
Rasaratnasamuccaya
RRS, 7, 14.1 mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam /
RRS, 7, 17.1 piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /
RRS, 10, 65.1 piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /
Rasendracūḍāmaṇi
RCūM, 3, 10.2 mūṣāmṛttuṣakārpāsavanopalapiṣṭakam //
RCūM, 3, 21.2 piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā //
RCūM, 5, 149.1 krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet /
RCūM, 5, 163.1 piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā /
RCūM, 13, 32.2 saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 113.0 palalaṃ tilakalkaṃ syāttilacūrṇaṃ ca piṣṭakam //
Ānandakanda
ĀK, 1, 15, 443.1 etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ /
ĀK, 2, 1, 351.1 piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 14, 1.0 piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ grāhyam anyathoparisthabhallātakatāpāc cyutaḥ sneho nādho yāti //
Mugdhāvabodhinī
MuA zu RHT, 19, 44.2, 2.0 śāleḥ ṣaṣṭikādeḥ piṣṭodbhavabhojanaṃ piṣṭakotpannaṃ ca tadbhojanaṃ ceti //
Rasakāmadhenu
RKDh, 1, 1, 240.2 piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari //
RKDh, 1, 2, 23.5 piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /
Rasataraṅgiṇī
RTar, 3, 50.1 upalaṃ cotpalaṃ khyātaṃ giriṇḍaṃ piṣṭakaṃ tathā /