Occurrences

Suśrutasaṃhitā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Rasakāmadhenu
Rasataraṅgiṇī

Suśrutasaṃhitā
Su, Utt., 11, 13.2 tanmātuluṅgasvarasena piṣṭaṃ netrāñjanaṃ piṣṭakamāśu hanyāt //
Rasaprakāśasudhākara
RPSudh, 10, 53.1 utpalaṃ piṣṭakaṃ chāṇamupalaṃ ca gariṇḍakam /
Rasaratnasamuccaya
RRS, 7, 14.1 mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam /
RRS, 7, 17.1 piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /
RRS, 10, 65.1 piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /
Rasendracūḍāmaṇi
RCūM, 3, 10.2 mūṣāmṛttuṣakārpāsavanopalapiṣṭakam //
RCūM, 3, 21.2 piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā //
RCūM, 5, 163.1 piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 113.0 palalaṃ tilakalkaṃ syāttilacūrṇaṃ ca piṣṭakam //
Ānandakanda
ĀK, 2, 1, 351.1 piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 61.2, 1.0 piṣṭasvedanavidhineti yathā piṣṭakaṃ toyaparipūritapātroparidattatṛṇādisaṃsthitaṃ svedyate tathā tat svedanīyam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 14, 1.0 piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ grāhyam anyathoparisthabhallātakatāpāc cyutaḥ sneho nādho yāti //
Rasakāmadhenu
RKDh, 1, 2, 23.5 piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /
Rasataraṅgiṇī
RTar, 3, 50.1 upalaṃ cotpalaṃ khyātaṃ giriṇḍaṃ piṣṭakaṃ tathā /