Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Mukundamālā
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Carakasaṃhitā
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Mahābhārata
MBh, 1, 57, 20.12 pīṭhe ca dvādaśāratnīr ucchrite ratnabhūṣite /
MBh, 1, 126, 36.3 kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ /
MBh, 1, 176, 29.8 vaiḍūryamaṇipīṭheṣu niviṣṭāṃ draupadīṃ tadā /
MBh, 1, 176, 29.43 lilekha pīṭhaṃ pādena haimaṃ tiryaṅ mukhatviṣā /
MBh, 1, 186, 12.1 te tatra vīrāḥ paramāsaneṣu sapādapīṭheṣvaviśaṅkamānāḥ /
MBh, 1, 213, 46.6 suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃstathā /
MBh, 3, 36, 21.1 kartavye puruṣavyāghra kim āsse pīṭhasarpavat /
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 5, 38, 2.1 pīṭhaṃ dattvā sādhave 'bhyāgatāya ānīyāpaḥ parinirṇijya pādau /
MBh, 5, 58, 8.1 kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā /
MBh, 5, 58, 9.2 pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau //
MBh, 5, 92, 47.2 viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe //
MBh, 5, 92, 50.1 viduro maṇipīṭhe tu śuklaspardhyājinottare /
MBh, 12, 40, 2.1 tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte /
MBh, 12, 40, 3.2 niṣīdatur mahātmānau ślakṣṇayor maṇipīṭhayoḥ //
MBh, 12, 331, 30.3 upopaviviśe tatra pīṭhe kuśamaye śubhe //
MBh, 12, 331, 32.2 pīṭhayoścopaviṣṭau tau kṛtātithyāhnikau nṛpa //
MBh, 13, 133, 17.2 āsanārhasya ye pīṭhaṃ na prayacchantyacetasaḥ //
MBh, 16, 6, 14.1 tatastāḥ kāñcane pīṭhe samutthāyopaveśya ca /
Rāmāyaṇa
Rām, Ay, 63, 13.1 pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasam /
Rām, Ay, 75, 10.1 sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam /
Rām, Yu, 116, 54.2 rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat //
Amarakośa
AKośa, 2, 402.2 gendukaḥ kanduko dīpaḥ pradīpaḥ pīṭhamāsanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 27.1 vidhis tasya niṣaṇṇasya pīṭhe jānusame mṛdau /
AHS, Sū., 26, 22.2 kūrco vṛttaikapīṭhasthāḥ saptāṣṭau vā subandhanāḥ //
AHS, Utt., 14, 9.2 deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ //
Bodhicaryāvatāra
BoCA, 5, 72.1 saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 145.2 abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam //
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
BKŚS, 21, 98.1 tataḥ pīṭhālukāhastā vasitāsitakañcukā /
BKŚS, 21, 100.2 pīṭhabuddhyā puras tasya nikṣiptaṃ jalabhājanam //
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 2, 404.0 pañcavihāraśatāni kāritāni anekāni ca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni anupradāpitāni //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Kirātārjunīya
Kir, 1, 40.1 anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 11.1 athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham /
Kūrmapurāṇa
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
Liṅgapurāṇa
LiPur, 1, 44, 22.2 tasyāgrataḥ pādapīṭhaṃ nīlavajrāvabhāsitam //
LiPur, 1, 79, 10.2 jalaiḥ pūtaistathā pīṭhe devamāvāhya bhaktitaḥ //
LiPur, 1, 81, 11.1 karṇikāyāṃ nyaselliṅgaṃ sphāṭikaṃ pīṭhasaṃyutam /
LiPur, 1, 81, 44.2 pīṭhe vai prakṛtiḥ sākṣānmahadādyairvyavasthitā //
LiPur, 2, 11, 31.1 pīṭhākṛtirumā devī liṅgarūpaśca śaṅkaraḥ /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 50, 30.1 kālāgnipīṭhamadhyasthaḥ svayaṃ śiṣyaiśca tādṛśaiḥ /
LiPur, 2, 50, 31.2 pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu //
Nāṭyaśāstra
NāṭŚ, 1, 70.1 raṅgapīṭhagatān vighnān asurāṃścaiva devarāṭ /
NāṭŚ, 1, 90.1 pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam /
NāṭŚ, 1, 95.1 raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ /
NāṭŚ, 1, 96.2 adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ //
NāṭŚ, 2, 67.2 raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī //
NāṭŚ, 2, 68.1 catuḥstambhasamāyuktā raṅgapīṭhapramāṇataḥ /
NāṭŚ, 2, 72.1 raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā /
NāṭŚ, 2, 82.1 supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
NāṭŚ, 2, 93.2 tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ //
NāṭŚ, 2, 96.1 raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
NāṭŚ, 2, 98.1 sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ /
NāṭŚ, 2, 98.2 viddhāsyamaṣṭahastaṃ ca pīṭhaṃ teṣu tato nyaset //
NāṭŚ, 2, 100.2 dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam //
NāṭŚ, 2, 102.1 aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ /
NāṭŚ, 2, 106.2 madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet //
NāṭŚ, 2, 107.2 dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ //
NāṭŚ, 3, 2.1 tato 'dhivāsayedveśma raṅgapīṭhaṃ tathaiva ca /
Suśrutasaṃhitā
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Cik., 37, 109.2 niṣaṇṇam ā jānusame pīṭhe sopāśraye samam //
Su, Ka., 1, 26.2 pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām //
Su, Ka., 1, 73.2 upānatpādapīṭhāni pādukāvat prasādhayet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
Viṣṇusmṛti
ViSmṛ, 30, 17.1 na pīṭhopahitapādaḥ //
ViSmṛ, 81, 14.1 na pīṭhopahitapādāḥ //
Śatakatraya
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 61.1 khe dharmacakraṃ camarāḥ sapādapīṭhaṃ mṛgendrāsanamujjvalaṃ ca /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 21.2 baliṃ haradbhiś ciralokapālaiḥ kirīṭakoṭyeḍitapādapīṭhaḥ //
BhāgPur, 3, 5, 41.2 jñānena vairāgyabalena dhīrā vrajema tat te 'ṅghrisarojapīṭham //
BhāgPur, 3, 24, 32.1 tvāṃ sūribhis tattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham /
BhāgPur, 11, 17, 23.2 jaṭilo 'dhautadadvāso 'raktapīṭhaḥ kuśān dadhat //
Bhāratamañjarī
BhāMañj, 1, 1023.1 mahārharatnapīṭheṣu hemasiṃhāsaneṣu ca /
BhāMañj, 1, 1104.2 pārthāśca ratnapīṭheṣu pūjitāḥ samupāviśan //
BhāMañj, 1, 1325.2 taṃ dṛṣṭvottasthatuḥ kṛṣṇau ratnapīṭhātkṛtāñjalī //
BhāMañj, 5, 325.1 sanīlamaṇipīṭhāgranyastapādo vyarājata /
BhāMañj, 5, 409.2 pādenovāca vilikhanpādapīṭhaṃ suyodhanaḥ //
BhāMañj, 10, 85.1 akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
BhāMañj, 13, 199.1 sumeruvipule pīṭhe pariṣvakto jayaśriyā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
Devīkālottarāgama
DevīĀgama, 1, 63.1 niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam /
DevīĀgama, 1, 68.2 kṣetrapīṭhe ca sandehād varjayedyadi kautukam //
Garuḍapurāṇa
GarPur, 1, 11, 16.1 ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam /
GarPur, 1, 18, 13.2 pīṭhaśuddhiṃ tataḥ kuryācchoṣaṇādyaistataḥ smaret //
GarPur, 1, 24, 6.1 pīṭhāmbuje tu brāhayādīr brahmāṇī ca maheśvarī /
GarPur, 1, 47, 13.2 pīṭhagarbhāvaraṃ karma tanmānena śukāṅghrikam //
GarPur, 1, 47, 16.1 dvāravatpīṭhamadhye tu śeṣaṃ suṣirakaṃ bhavet /
GarPur, 1, 48, 37.1 ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā /
GarPur, 1, 48, 38.2 aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ //
GarPur, 1, 114, 36.2 dve saṃdhye cāpi nidrā vivasanaśayanaṃ grāsahāsātirekaḥ svāṅge pīṭhe ca vādyaṃ nidhanamupanayetkeśavasyāpi lakṣmīm //
Mukundamālā
MukMā, 1, 1.2 indrādidevagaṇavanditapādapīṭhaṃ vṛndāvanālayamahaṃ vasudevasūnum //
Mātṛkābhedatantra
MBhT, 6, 26.1 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram /
MBhT, 6, 39.2 arghyodakena samprokṣya pūjayet pīṭhadevatām //
MBhT, 12, 64.1 svarṇapīṭhaṃ pradātavyaṃ caturaṅgulivistṛtam /
Narmamālā
KṣNarm, 3, 6.2 pādukāpīṭhaparyaṅkaghaṇṭikāghaṭakuṇḍakam //
Rasaratnasamuccaya
RRS, 9, 13.1 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
Rasārṇava
RArṇ, 2, 50.2 tatreṣṭikābhiḥ racite karapīṭhe sureśvari //
RArṇ, 6, 83.2 taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
Skandapurāṇa
SkPur, 23, 15.1 tasyāgrataḥ pādapīṭhaṃ nīlaṃ vajrāvabhāsitam /
Tantrasāra
TantraS, 6, 58.0 evaṃ yathā prāṇe kālodayaḥ tathā apāne 'pi hṛdayāt mūlapīṭhaparyantam //
TantraS, Trayodaśam āhnikam, 2.0 pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
Tantrāloka
TĀ, 4, 259.2 kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye //
TĀ, 4, 267.2 ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam //
TĀ, 6, 186.1 tathāpāne 'pi hṛdayānmūlapīṭhavisarpiṇi /
TĀ, 6, 186.2 mūlābhidhamahāpīṭhasaṅkocapravikāsayoḥ //
TĀ, 26, 70.1 dvārapīṭhaguruvrātasamarpitanivedanāt /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 64.2 viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.2 pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret //
ToḍalT, Caturthaḥ paṭalaḥ, 3.2 mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet //
ToḍalT, Caturthaḥ paṭalaḥ, 6.1 dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet /
ToḍalT, Caturthaḥ paṭalaḥ, 6.2 pīṭhaśaktīśca lakṣmyādyāstataḥ pīṭhamanuṃ japet //
ToḍalT, Caturthaḥ paṭalaḥ, 6.2 pīṭhaśaktīśca lakṣmyādyāstataḥ pīṭhamanuṃ japet //
ToḍalT, Caturthaḥ paṭalaḥ, 33.1 nāsārandhrāt samānīya pīṭhe puṣpaṃ nidhāya ca /
ToḍalT, Saptamaḥ paṭalaḥ, 34.2 kāñcīpīṭhaṃ kaṭīdeśe śrīhṛṭṭaṃ pṛṣṭhadeśake //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Ānandakanda
ĀK, 1, 2, 94.1 śarīramuttamāṅgaṃ ca prokṣayetpīṭhadīpakam /
ĀK, 1, 2, 114.1 pīṭhe sindūrarajasā vidadhyāccaturaśrakam /
ĀK, 1, 2, 154.1 pīṭhe saṃsthāpayelliṅgaṃ mūlenārghyaṃ kuśodakaiḥ /
ĀK, 1, 2, 157.1 saṃsnāpya ca tato liṅgaṃ pīṭhe saṃsthāpayecchive /
ĀK, 1, 26, 93.2 kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 23.2 bhruvor madhye gatā dṛṣṭiḥ pīṭhaṃ matsyendram ucyate //
GherS, 2, 26.2 yatnena pādau ca dhṛtau karābhyāṃ yogendrapīṭhaṃ paścimatānam āhuḥ //
GherS, 2, 29.2 uccāsane daṇḍavad utthitaḥ khe mayūram etat pravadanti pīṭham //
GherS, 2, 39.2 pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ //
GherS, 2, 41.2 ākuñcya samyagghyudarāsyagaṇḍam uṣṭraṃ ca pīṭhaṃ yatayo vadanti //
GherS, 6, 12.1 nādabindumayaṃ pīṭhaṃ dhyāyet tatra manoharam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 13.2 pīṭham ānāyya liṅgasya yojayāmāsur uttamam //
Gorakṣaśataka
GorŚ, 1, 9.2 tataḥ śivena pīṭhānāṃ ṣoḍaśānāṃ śataṃ kṛtam //
Haribhaktivilāsa
HBhVil, 1, 9.2 vastraṃ pīṭhaṃ cordhvapuṇḍraṃ śrīgopīcandanādikam //
HBhVil, 1, 13.1 dvārakodbhavacakrāṇi śuddhayaḥ pīṭhapūjanam /
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
HBhVil, 2, 53.2 tato rāśīṃs tataḥ pīṭhaṃ catuṣpādasamanvitam //
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 100.1 itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca /
HBhVil, 2, 116.2 pīṭhe niveśya taṃ śiṣyaṃ kārayecchoṣaṇādikam //
HBhVil, 2, 117.2 nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet //
HBhVil, 3, 331.2 saṃcintya pīṭhamantreṇa tarpayec ca sakṛt sakṛt //
HBhVil, 4, 55.2 pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet //
HBhVil, 4, 56.2 pādapīṭhaṃ ca kṛṣṇasya bilvapatreṇa dharṣayet /
HBhVil, 4, 161.3 acchinnasudaśe śukle ācāmet pīṭhasaṃsthitaḥ //
HBhVil, 5, 6.5 dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān /
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 11.9 pūjyo vāstupumāṃs tatra tatra dvāḥpīṭhamadhyataḥ /
HBhVil, 5, 132.6 tato nijatanūm eva pūjāpīṭhaṃ prakalpayet /
HBhVil, 5, 132.7 pīṭhasyādhāraśaktyādīn nyaset svāṅgeṣu tāravat //
HBhVil, 5, 140.1 nyaset tadupariṣṭāc ca pīṭhamantraṃ yathoditam /
HBhVil, 5, 144.1 yogāvadhaś ca padmaṃ pīṭhāt ṅeyuto natiś cānte /
HBhVil, 5, 144.2 pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu //
HBhVil, 5, 145.9 tadante ṅeyuktaś caturthyantaḥ pīṭhātmā /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.16 pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ /
HBhVil, 5, 146.1 saṃyogayogety uktvā ca tathā pīṭhātmane padam /
HBhVil, 5, 146.2 vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ //
HBhVil, 5, 174.1 tadratnakuṭṭimaniviṣṭamahiṣṭhayogapīṭhe 'ṣṭapatram araṇaṃ kamalaṃ vicintya /
HBhVil, 5, 233.2 pīṭhanyāsānusāreṇa pīṭhaṃ cātmani pūjayet //
HBhVil, 5, 238.1 tasmin pīṭhe tam āsīnaṃ bhagavantaṃ vibhāvayan /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 29.2 matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram //
HYP, Prathama upadeśaḥ, 33.1 uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham /
HYP, Prathama upadeśaḥ, 41.1 caturaśītipīṭheṣu siddham eva sadābhyaset /
HYP, Prathama upadeśaḥ, 43.1 kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati /
HYP, Prathama upadeśaḥ, 72.1 pīṭhāni kumbhakāś citrā divyāni karaṇāni ca /
HYP, Caturthopadeśaḥ, 76.1 rudragranthiṃ yadā bhittvā śarvapīṭhagato'nilaḥ /
Kokilasaṃdeśa
KokSam, 1, 17.1 pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ pārekampaṃ svayamiha parā devatā saṃnidhatte /
KokSam, 1, 17.1 pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ pārekampaṃ svayamiha parā devatā saṃnidhatte /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ //
Rasakāmadhenu
RKDh, 1, 1, 58.2 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 59.1 merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam /
SkPur (Rkh), Revākhaṇḍa, 148, 13.2 sthāpayet tāmrake pātre guḍapīṭhasamanvite //
SkPur (Rkh), Revākhaṇḍa, 189, 11.2 kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam //