Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 36, 21.1 kartavye puruṣavyāghra kim āsse pīṭhasarpavat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 22.2 kūrco vṛttaikapīṭhasthāḥ saptāṣṭau vā subandhanāḥ //
AHS, Utt., 14, 9.2 deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ //
Bodhicaryāvatāra
BoCA, 5, 72.1 saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 145.2 abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam //
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
BKŚS, 21, 98.1 tataḥ pīṭhālukāhastā vasitāsitakañcukā /
BKŚS, 21, 100.2 pīṭhabuddhyā puras tasya nikṣiptaṃ jalabhājanam //
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 2, 404.0 pañcavihāraśatāni kāritāni anekāni ca mañcapīṭhavṛṣikoccakabimbopadhānacaturasrakaśatāni anupradāpitāni //
Kirātārjunīya
Kir, 1, 40.1 anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ /
Liṅgapurāṇa
LiPur, 1, 81, 11.1 karṇikāyāṃ nyaselliṅgaṃ sphāṭikaṃ pīṭhasaṃyutam /
LiPur, 2, 11, 31.1 pīṭhākṛtirumā devī liṅgarūpaśca śaṅkaraḥ /
LiPur, 2, 24, 27.1 uṣṇodakena haridrādyena liṅgamūrtiṃ pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet //
LiPur, 2, 50, 30.1 kālāgnipīṭhamadhyasthaḥ svayaṃ śiṣyaiśca tādṛśaiḥ /
Nāṭyaśāstra
NāṭŚ, 1, 70.1 raṅgapīṭhagatān vighnān asurāṃścaiva devarāṭ /
NāṭŚ, 2, 68.1 catuḥstambhasamāyuktā raṅgapīṭhapramāṇataḥ /
NāṭŚ, 2, 82.1 supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
NāṭŚ, 2, 93.2 tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ //
NāṭŚ, 2, 96.1 raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim /
NāṭŚ, 2, 100.2 dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam //
Suśrutasaṃhitā
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
Viṣṇusmṛti
ViSmṛ, 30, 17.1 na pīṭhopahitapādaḥ //
ViSmṛ, 81, 14.1 na pīṭhopahitapādāḥ //
Śatakatraya
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
Bhāratamañjarī
BhāMañj, 5, 325.1 sanīlamaṇipīṭhāgranyastapādo vyarājata /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 10.0 kṣipraṃ ca dhriyate dvipīṭhamaruto 'py ūrdhvakramākarṣaṇe saṃyukto gaticittaśoṣaṇam ataḥ prāpye 'nile tiṣṭhati //
Garuḍapurāṇa
GarPur, 1, 11, 16.1 ebhiḥ paricchannatanuṃ pīṭhabhūtaṃ tadātmakam /
GarPur, 1, 18, 13.2 pīṭhaśuddhiṃ tataḥ kuryācchoṣaṇādyaistataḥ smaret //
GarPur, 1, 24, 6.1 pīṭhāmbuje tu brāhayādīr brahmāṇī ca maheśvarī /
GarPur, 1, 47, 13.2 pīṭhagarbhāvaraṃ karma tanmānena śukāṅghrikam //
GarPur, 1, 47, 16.1 dvāravatpīṭhamadhye tu śeṣaṃ suṣirakaṃ bhavet /
GarPur, 1, 48, 38.2 aiśānyām ānayet pīṭhamaṇḍape vinyasedguruḥ //
Mātṛkābhedatantra
MBhT, 6, 39.2 arghyodakena samprokṣya pūjayet pīṭhadevatām //
Narmamālā
KṣNarm, 3, 6.2 pādukāpīṭhaparyaṅkaghaṇṭikāghaṭakuṇḍakam //
Rasaratnasamuccaya
RRS, 9, 13.1 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
Tantrasāra
TantraS, 6, 58.0 evaṃ yathā prāṇe kālodayaḥ tathā apāne 'pi hṛdayāt mūlapīṭhaparyantam //
TantraS, Trayodaśam āhnikam, 2.0 pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
Tantrāloka
TĀ, 4, 259.2 kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye //
TĀ, 4, 267.2 ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam //
TĀ, 6, 186.1 tathāpāne 'pi hṛdayānmūlapīṭhavisarpiṇi /
TĀ, 6, 186.2 mūlābhidhamahāpīṭhasaṅkocapravikāsayoḥ //
TĀ, 26, 70.1 dvārapīṭhaguruvrātasamarpitanivedanāt /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 64.2 viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.2 pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret //
ToḍalT, Caturthaḥ paṭalaḥ, 6.1 dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet /
ToḍalT, Caturthaḥ paṭalaḥ, 6.2 pīṭhaśaktīśca lakṣmyādyāstataḥ pīṭhamanuṃ japet //
ToḍalT, Caturthaḥ paṭalaḥ, 6.2 pīṭhaśaktīśca lakṣmyādyāstataḥ pīṭhamanuṃ japet //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Ānandakanda
ĀK, 1, 2, 94.1 śarīramuttamāṅgaṃ ca prokṣayetpīṭhadīpakam /
ĀK, 1, 26, 93.2 kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ //
Haribhaktivilāsa
HBhVil, 1, 13.1 dvārakodbhavacakrāṇi śuddhayaḥ pīṭhapūjanam /
HBhVil, 1, 164.3 taṃ pīṭhasthaṃ ye 'nubhajanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām //
HBhVil, 1, 165.2 taṃ pīṭhagaṃ ye 'nubhajanti dhīrās teṣāṃ siddhiḥ śāśvatī netareṣām //
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 117.2 nyāsaṃ śiṣyatanau kṛtvā pīṭhamantreṇa pūjayet //
HBhVil, 3, 331.2 saṃcintya pīṭhamantreṇa tarpayec ca sakṛt sakṛt //
HBhVil, 4, 55.2 pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet //
HBhVil, 4, 161.3 acchinnasudaśe śukle ācāmet pīṭhasaṃsthitaḥ //
HBhVil, 5, 11.9 pūjyo vāstupumāṃs tatra tatra dvāḥpīṭhamadhyataḥ /
HBhVil, 5, 140.1 nyaset tadupariṣṭāc ca pīṭhamantraṃ yathoditam /
HBhVil, 5, 144.2 pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu //
HBhVil, 5, 145.9 tadante ṅeyuktaś caturthyantaḥ pīṭhātmā /
HBhVil, 5, 145.11 evaṃ oṃ namo bhagavate viṣṇave sarvabhūtātmane vāsudevāya sarvātmasaṃyogayogapadmapīṭhātmane nama iti siddham /
HBhVil, 5, 145.16 pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ /
HBhVil, 5, 146.1 saṃyogayogety uktvā ca tathā pīṭhātmane padam /
HBhVil, 5, 146.2 vahnipatnīsamāyuktaḥ pīṭhamantra itīritaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 76.1 rudragranthiṃ yadā bhittvā śarvapīṭhagato'nilaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ //
Rasakāmadhenu
RKDh, 1, 1, 58.2 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 13.2 sthāpayet tāmrake pātre guḍapīṭhasamanvite //