Occurrences

Arthaśāstra
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Hitopadeśa
Nāṭyaśāstravivṛti
Āyurvedadīpikā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 15, 8.1 kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanam audracākrikeṣvikṣūṇāṃ ca kṣārakarma saṃhanikā //
Mahābhārata
MBh, 12, 59, 48.2 caurāṭavyabalaiścograiḥ pararāṣṭrasya pīḍanam //
MBh, 15, 11, 13.1 pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca /
Amarakośa
AKośa, 2, 576.1 mūrchā tu kaśmalaṃ moho 'pyavamardastu pīḍanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 14.1 skandhayor mathanaṃ bāhvor bhedaḥ pīḍanam aṃsayoḥ /
AHS, Utt., 26, 15.2 sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam //
Kāmasūtra
KāSū, 3, 4, 11.1 apāśrayārthaṃ ca caraṇena caraṇasya pīḍanam //
KāSū, 3, 4, 16.1 pādaśauce pādāṅgulisaṃdaṃśena tadaṅgulipīḍanam //
Suśrutasaṃhitā
Su, Sū., 27, 4.2 tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Ka., 2, 10.2 hṛtpīḍanaṃ dhātuviṣair mūrcchā dāhaśca tāluni //
Hitopadeśa
Hitop, 1, 51.2 śaśidivākarayor grahapīḍanaṃ gajabhujaṃgamayor api bandhanam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 51.0 pīḍanaṃ mardanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
Śukasaptati
Śusa, 21, 13.2 prekṣasva tilānāmapi khalasaṅge pīḍanaṃ yataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 99.1 pīḍanaṃ kriyate teṣāṃ yatra tau yugmaparvatau /