Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 72.1 īṣatpītaśca rūkṣāṅgo doṣayuktaśca sūtakaḥ /
RRS, 2, 9.1 śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
RRS, 2, 9.3 pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //
RRS, 2, 9.3 pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //
RRS, 2, 23.1 pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /
RRS, 2, 53.1 śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /
RRS, 2, 59.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RRS, 2, 60.1 dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /
RRS, 2, 146.2 śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //
RRS, 3, 13.2 madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //
RRS, 3, 15.1 tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /
RRS, 3, 64.1 īṣatpītā guruḥ snigdhā pītikā viṣanāśanī /
RRS, 3, 103.1 rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /
RRS, 3, 114.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
RRS, 3, 114.2 śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //
RRS, 3, 115.2 varcaśca śyāmapītābhaṃ recanaṃ parikathyate //
RRS, 3, 116.2 vadanti śvetapītābhaṃ tadatīva virecanam //
RRS, 3, 130.1 gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
RRS, 3, 137.1 pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /
RRS, 3, 155.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RRS, 3, 166.2 kramāt pītaṃ ca raktaṃ ca sattvaṃ patati śobhanam //
RRS, 4, 25.1 niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
RRS, 4, 55.2 niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //
RRS, 5, 26.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
RRS, 5, 84.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /
RRS, 5, 85.1 sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /
RRS, 5, 195.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
RRS, 5, 196.1 pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā /
RRS, 5, 206.1 tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
RRS, 6, 23.3 dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet //
RRS, 8, 17.2 sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RRS, 8, 18.2 sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //
RRS, 8, 23.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
RRS, 8, 87.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RRS, 13, 23.1 doṣāḥ śoṣamano'bhitāpakupitāḥ kurvanti kāsaṃ tataḥ pītaṃ pūtikaphaṃ pratīpanayanaḥ pūyopamaṃ ṣṭhīvati /
RRS, 16, 124.1 pītavarṇā gurusnigdhā pṛṣṭhato granthilāmalā /