Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RCūM, 4, 17.2 sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //
RCūM, 4, 26.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
RCūM, 4, 104.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RCūM, 10, 9.1 śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /
RCūM, 10, 62.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
RCūM, 11, 3.1 tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /
RCūM, 11, 50.2 īṣatpītā gurusnigdhā pītikā viṣanāśinī //
RCūM, 11, 64.1 rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /
RCūM, 11, 70.1 pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /
RCūM, 11, 70.2 śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //
RCūM, 11, 71.2 varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate //
RCūM, 11, 72.2 vadanti śvetapītābhaṃ tadatīva virecanam //
RCūM, 11, 94.1 gaurīpāṣāṇakaḥ pīto vikaṭo hatacūrṇakaḥ /
RCūM, 11, 98.1 pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /
RCūM, 11, 111.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RCūM, 12, 18.1 niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
RCūM, 12, 49.2 niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //
RCūM, 13, 35.2 tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam //
RCūM, 14, 31.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
RCūM, 14, 162.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
RCūM, 14, 175.1 yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
RCūM, 15, 13.1 īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /