Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 20.2 paścimasyāṃ tu sūtākhyaḥ pītavarṇo 'tirūkṣakaḥ //
ĀK, 1, 2, 96.1 bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā /
ĀK, 1, 4, 245.2 pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet //
ĀK, 1, 4, 246.2 punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ //
ĀK, 1, 4, 462.2 pītābhrakasya satvaṃ tu pūrvanāgaṃ ca tatsamam //
ĀK, 1, 4, 482.2 puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret //
ĀK, 1, 5, 2.3 kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet //
ĀK, 1, 5, 45.2 rasendro dṛśyatāṃ devi nīlapītāruṇacchaviḥ //
ĀK, 1, 7, 51.2 krameṇa pītarakte ca pītaraktaṃ ca varṇataḥ //
ĀK, 1, 7, 51.2 krameṇa pītarakte ca pītaraktaṃ ca varṇataḥ //
ĀK, 1, 7, 88.1 teṣāṃ pañcavidhānāṃ tu pītaṃ kṛṣṇaṃ ca śoṇitam /
ĀK, 1, 7, 89.2 pītavarṇaṃ sparśavedhi kṛṣṇaṃ śreṣṭhaṃ rasāyane //
ĀK, 1, 7, 149.1 kṛṣṇābhrakaṃ sāñjanābhaṃ pītaṃ devyaṅgalepanāt /
ĀK, 1, 7, 152.1 sarvaṃ rasāyane yojyaṃ raktapītasitāsitam /
ĀK, 1, 7, 152.2 śvetācchataguṇaṃ raktaṃ raktātpītaṃ sahasrakam //
ĀK, 1, 7, 153.1 pītāllakṣaguṇaṃ kṛṣṇaṃ jñeyaṃ lohe rasāyane /
ĀK, 1, 12, 160.1 tasyāgragarte pītābhāṃ mṛttikāṃ ca puṭe dahet /
ĀK, 1, 13, 15.1 pīto vaiśyo madhyamaḥ syācchveto vipro'dhamaḥ smṛtaḥ /
ĀK, 1, 13, 16.1 raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam /
ĀK, 1, 14, 23.1 śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt /
ĀK, 1, 14, 24.1 kṣudrakarmaṇi pītāḥ syuḥ kṛṣṇavarṇāstu māraṇe /
ĀK, 1, 15, 61.1 caturvidhā bhavet ca raktā pītā sitāsitā /
ĀK, 1, 15, 71.1 śvetā kṛṣṇā ca pītā ca devadālī tridhā matā /
ĀK, 1, 15, 71.2 śvetā rogapraśamanī kṛṣṇā pītā viśeṣataḥ //
ĀK, 1, 15, 104.1 caturvidhā ca sā jñeyā pītā raktā sitāsitā /
ĀK, 1, 15, 229.1 mṛdukarṇakapatrāṇi pītānyahisamāni ca /
ĀK, 1, 15, 333.2 dvāpare pītavarṇā ca nīlavarṇā kalau yuge //
ĀK, 1, 15, 356.2 madyamāṃsopahāreṇa raktapītasitāsitaiḥ //
ĀK, 1, 15, 501.2 sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye //
ĀK, 1, 23, 372.1 raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /
ĀK, 1, 23, 398.2 sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane //
ĀK, 1, 23, 428.1 sitapītādivarṇāḍhyaṃ tatra devi rasottamam /
ĀK, 1, 23, 434.1 raktaṃ pītaṃ tathā kṛṣṇamuttarottarakāryakṛt /
ĀK, 1, 24, 26.1 pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ /
ĀK, 1, 24, 26.2 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam //
ĀK, 1, 24, 27.1 pītābhrakasya cūrṇaṃ tu melayitvā mahārasaḥ /
ĀK, 1, 24, 40.2 pītavarṇamayaskāntaṃ bhinnahemasamaprabham //
ĀK, 1, 25, 14.2 sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
ĀK, 1, 25, 15.2 sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam //
ĀK, 1, 25, 24.2 pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //
ĀK, 1, 25, 104.1 pītādirāgajananaṃ rañjanaṃ samudīritam /
ĀK, 1, 26, 199.2 āvartamāne kanake pītā tāre sitaprabhā //
ĀK, 2, 1, 82.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //
ĀK, 2, 1, 265.1 kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /
ĀK, 2, 1, 266.1 pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /
ĀK, 2, 1, 271.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
ĀK, 2, 1, 292.2 dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā //
ĀK, 2, 1, 305.2 pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā //
ĀK, 2, 1, 318.2 rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //
ĀK, 2, 2, 11.1 raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet /
ĀK, 2, 3, 8.1 dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /
ĀK, 2, 7, 5.2 pāṇḍuḥ pītā kharā rūkṣā barbarā ghaṭṭanākṣamā //
ĀK, 2, 7, 15.2 tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham //
ĀK, 2, 8, 10.2 pītaṃ kālapurodbhūtaṃ kuruvindamiti smṛtam //
ĀK, 2, 8, 17.2 chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //
ĀK, 2, 8, 42.1 īṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam /
ĀK, 2, 8, 43.2 pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate //
ĀK, 2, 8, 50.1 śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam /
ĀK, 2, 8, 141.2 pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ //
ĀK, 2, 8, 173.1 snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām /
ĀK, 2, 8, 177.2 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ //
ĀK, 2, 8, 206.2 dhavalo mecakaḥ pīto haritaś cātilohitaḥ //
ĀK, 2, 8, 208.1 lohito mecakaḥ pītaḥ śasyate hemakarmaṇi /
ĀK, 2, 9, 41.1 caturvidhā tu sā jñeyā pītā raktā sitāsitā /
ĀK, 2, 9, 55.1 pītapatralatāpuṣparasayuktātidurlabhā /
ĀK, 2, 9, 70.1 bhṛṅgavadvarṇapatrāḍhyā kṣīriṇī pītapuṣpikā /
ĀK, 2, 10, 23.2 sā śvetā vyādhiśamanī kṛṣṇā pītā rasāyane //
ĀK, 2, 10, 59.2 pīto'nyaḥ svarṇabhṛṅgāro harivāso harapriyaḥ //