Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 19.1 śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /
RPSudh, 1, 20.2 pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //
RPSudh, 4, 106.1 pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /
RPSudh, 5, 3.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram //
RPSudh, 5, 4.1 śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /
RPSudh, 5, 61.1 śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ /
RPSudh, 6, 12.2 kiṃcitpītā ca susnigdhā garadoṣavināśinī //
RPSudh, 6, 25.1 pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /
RPSudh, 6, 30.2 śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //
RPSudh, 6, 32.1 pītavarṇo bhavedyastu sa cokto'malasārakaḥ /
RPSudh, 6, 55.1 pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /
RPSudh, 6, 55.2 śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam //
RPSudh, 6, 56.2 tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ //
RPSudh, 6, 57.2 yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //
RPSudh, 6, 89.1 bhavedgurjarake deśe sadalaṃ pītavarṇakam /
RPSudh, 7, 18.1 rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam /
RPSudh, 7, 47.2 nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //
RPSudh, 11, 6.1 vetrayaṣṭyā ca rāgiṇyā pītakalkaṃ prajāyate /