Occurrences

Aitareyabrāhmaṇa
Mānavagṛhyasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kathāsaritsāgara
Ānandakanda

Aitareyabrāhmaṇa
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha vā eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 4.0 tad yat kṣatriyo yajamāno nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty ātmany eva tat kṣatraṃ vanaspatīnām pratiṣṭhāpayati kṣatra ātmānam //
Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Āpastambagṛhyasūtra
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī vā śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 16.2 nāśvatthasyāntikaṃ kuryān na vibhītakasya na tilvakasya na sphūrjakasya na haridror na nyagrodhasya ye cānye pāpanāmāno maṅgalopepsayā nāmnām eva parihārāya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 5.0 nyagrodhasya ca kevalasya //
Carakasaṃhitā
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Cik., 4, 50.1 mayūraḥ plakṣaniryūhe nyagrodhasya ca kukkuṭaḥ /
Mahābhārata
MBh, 1, 2, 180.6 nyagrodhasyātra mahato yatrādhastād vyavasthitāḥ /
MBh, 3, 186, 114.1 tatas tasyaiva śākhāyāṃ nyagrodhasya viśāṃ pate /
MBh, 10, 1, 29.1 tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ /
MBh, 10, 1, 38.2 nyagrodhasya tataḥ śākhāṃ prārthayāmāsa bhārata //
MBh, 10, 1, 39.1 saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 24.1 plakṣasya barhiṇas tadvan nyagrodhasya ca kukkuṭaḥ /
Divyāvadāna
Divyāv, 4, 57.0 kiyatpramāṇaṃ tasya nyagrodhasya phalam kiyat tāvat kedāramātram //
Kathāsaritsāgara
KSS, 2, 5, 97.1 nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam /
Ānandakanda
ĀK, 1, 22, 11.1 nyagrodhasya tu vandākamaśvinyāṃ vidhināharet /
ĀK, 1, 22, 35.1 nyagrodhasya tu vandākaṃ mṛgaśīrṣe samāharet /
ĀK, 2, 1, 144.1 nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /