Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 11.2 pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ //
Rām, Ay, 39, 15.2 karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati //
Rām, Ār, 32, 18.1 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām /
Rām, Ār, 44, 18.1 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau /
Rām, Ār, 44, 19.1 pīnonnatamukhau kāntau snigdhatālaphalopamau /
Rām, Ki, 23, 24.2 bhujābhyāṃ pīnavṛttābhyām aṅgado 'ham iti bruvan //
Rām, Ki, 52, 19.1 sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ /
Rām, Ki, 65, 13.2 stanau ca pīnau sahitau sujātaṃ cāru cānanam //
Rām, Ki, 65, 15.1 sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ /
Rām, Su, 4, 9.1 parasparaṃ cādhikam ākṣipanti bhujāṃśca pīnān adhivikṣipanti /
Rām, Su, 7, 41.1 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ /
Rām, Su, 8, 14.2 vajrollikhitapīnāṃsau viṣṇucakraparikṣitau //
Rām, Su, 8, 15.1 pīnau samasujātāṃsau saṃgatau balasaṃyutau /
Rām, Su, 8, 24.2 pīnāyataviśālena vakṣasābhivirājitam //
Rām, Su, 8, 38.1 anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ /
Rām, Su, 27, 3.1 bhujaśca cārvañcitapīnavṛttaḥ parārdhyakālāgurucandanārhaḥ /
Rām, Su, 27, 4.1 gajendrahastapratimaśca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ /
Rām, Su, 47, 8.2 bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ //
Rām, Su, 56, 57.2 saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca //
Rām, Yu, 5, 14.1 tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau /
Rām, Yu, 38, 11.1 stanau cāviralau pīnau mamemau magnacūcukau /
Rām, Utt, 26, 15.1 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau /