Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Caurapañcaśikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 16.2 gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca //
BCar, 3, 24.1 ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ /
BCar, 4, 29.2 kaṭhinaiḥ paspṛśuḥ pīnaiḥ saṃhatairvalgubhiḥ stanaiḥ //
BCar, 4, 39.1 pīnavalgustanī kāciddhāsāghūrṇitakuṇḍalā /
BCar, 8, 22.2 svabhāvapīnair jaghanair amekhalair ahārayoktrair muṣitairiva stanaiḥ //
BCar, 8, 28.1 suvṛttapīnāṅgulibhir nirantarair abhūṣaṇair gūḍhasirairvarāṅganāḥ /
BCar, 10, 1.1 sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya /
BCar, 10, 31.1 tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau /
Carakasaṃhitā
Ca, Sū., 6, 16.2 śayane pramadāṃ pīnāṃ viśālopacitastanīm //
Lalitavistara
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 9, 3.3 yadi pīnāyataśroṇī padmapattranibhekṣaṇā /
MBh, 1, 16, 36.23 ajarāmarāścārurūpāḥ pīnaśroṇipayodharāḥ /
MBh, 1, 73, 23.26 aśrubhiḥ snāpayantīṃ tāṃ pīnonnatakucāvubhau /
MBh, 1, 92, 24.3 pīnaskandho mahābāhur mattavāraṇavikramaḥ /
MBh, 1, 96, 53.59 pīnonnatakucadvandvā viśālajaghanekṣaṇā /
MBh, 1, 96, 54.2 raktatuṅganakhopete pīnaśroṇipayodhare //
MBh, 1, 121, 4.7 pīnottuṅgakucāṃ dṛṣṭvā //
MBh, 1, 137, 16.41 pīnaskandhaścārubāhur merukūṭasamo yuvā /
MBh, 1, 139, 17.6 vīkṣamāṇastadāpaśyat tanvīṃ pīnapayodharām /
MBh, 1, 155, 42.2 tāmratuṅganakhī subhrūścārupīnapayodharā /
MBh, 1, 161, 2.2 punaḥ pīnāyataśroṇī darśayāmāsa taṃ nṛpam //
MBh, 1, 161, 9.2 sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane //
MBh, 1, 165, 13.2 maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām //
MBh, 1, 179, 9.2 pīnaskandhorubāhuśca dhairyeṇa himavān iva /
MBh, 1, 214, 20.3 striyaśca vipulaśroṇyaścārupīnapayodharāḥ /
MBh, 3, 13, 110.1 stanāv apatitau pīnau sujātau śubhalakṣaṇau /
MBh, 3, 54, 6.1 tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ /
MBh, 3, 60, 31.1 tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām /
MBh, 3, 79, 18.1 yasya dīrghau samau pīnau bhujau parighasaṃnibhau /
MBh, 3, 118, 10.1 sa tatra tām agryadhanurdharasya vedīṃ dadarśāyatapīnabāhuḥ /
MBh, 3, 120, 13.2 vṛttorur atyāyatapīnabāhur etena saṃkhye nihato 'śvacakraḥ /
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 146, 66.1 bāhusvastikavinyastapīnahrasvaśirodharam /
MBh, 3, 176, 9.2 vimucyāsya bhujau pīnāvidaṃ vacanam abravīt //
MBh, 4, 8, 11.1 sukeśī sustanī śyāmā pīnaśroṇipayodharā /
MBh, 5, 80, 43.1 stanau pīnāyataśroṇī sahitāvabhivarṣatī /
MBh, 5, 166, 38.3 kāñcanāṅgadinaḥ pīnā bhujāścandanarūṣitāḥ //
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 7, 67, 51.2 pratijagrāha tāṃ kṛṣṇaḥ pīnenāṃsena vīryavān //
MBh, 7, 131, 96.1 tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 7, 150, 81.1 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām /
MBh, 7, 170, 50.1 adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi /
MBh, 8, 10, 30.2 prasārya vipulau bāhū pīnau parighasaṃnibhau //
MBh, 8, 24, 161.1 paśya hy asya bhujau pīnau nāgarājakaropamau /
MBh, 8, 66, 38.1 sa vatsadantaiḥ pṛthupīnavakṣāḥ samācitaḥ smādhirathir vibhāti /
MBh, 9, 10, 52.1 tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram /
MBh, 9, 59, 9.2 bāhubhyāṃ pīnavṛttābhyāṃ prayatnād balavad balī //
MBh, 10, 6, 5.1 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ /
MBh, 11, 24, 17.1 ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ /
MBh, 13, 41, 4.1 ruciṃ ca rucirāpāṅgīṃ pīnaśroṇipayodharām /
MBh, 13, 86, 18.2 pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam //
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 110, 113.2 pīnastanorujaghanā divyābharaṇabhūṣitāḥ //
Rāmāyaṇa
Rām, Bā, 1, 11.2 pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ //
Rām, Ay, 39, 15.2 karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati //
Rām, Ār, 32, 18.1 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām /
Rām, Ār, 44, 18.1 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau /
Rām, Ār, 44, 19.1 pīnonnatamukhau kāntau snigdhatālaphalopamau /
Rām, Ki, 23, 24.2 bhujābhyāṃ pīnavṛttābhyām aṅgado 'ham iti bruvan //
Rām, Ki, 52, 19.1 sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ /
Rām, Ki, 65, 13.2 stanau ca pīnau sahitau sujātaṃ cāru cānanam //
Rām, Ki, 65, 15.1 sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ /
Rām, Su, 4, 9.1 parasparaṃ cādhikam ākṣipanti bhujāṃśca pīnān adhivikṣipanti /
Rām, Su, 7, 41.1 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ /
Rām, Su, 8, 14.2 vajrollikhitapīnāṃsau viṣṇucakraparikṣitau //
Rām, Su, 8, 15.1 pīnau samasujātāṃsau saṃgatau balasaṃyutau /
Rām, Su, 8, 24.2 pīnāyataviśālena vakṣasābhivirājitam //
Rām, Su, 8, 38.1 anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ /
Rām, Su, 27, 3.1 bhujaśca cārvañcitapīnavṛttaḥ parārdhyakālāgurucandanārhaḥ /
Rām, Su, 27, 4.1 gajendrahastapratimaśca pīnas tayor dvayoḥ saṃhatayoḥ sujātaḥ /
Rām, Su, 47, 8.2 bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ //
Rām, Su, 56, 57.2 saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca //
Rām, Yu, 5, 14.1 tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau /
Rām, Yu, 38, 11.1 stanau cāviralau pīnau mamemau magnacūcukau /
Rām, Utt, 26, 15.1 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau /
Saundarānanda
SaundĀ, 3, 6.1 sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ /
SaundĀ, 4, 4.1 sā hāsahaṃsā nayanadvirephā pīnastanātyunnatapadmakośā /
SaundĀ, 4, 41.1 chātodarīṃ pīnapayodharoruṃ sa sundarīṃ rukmadarīmivādreḥ /
SaundĀ, 10, 8.2 bhuje balasyāyatapīnabāhorvaiḍūryakeyūra ivābabhāse //
Amaruśataka
AmaruŚ, 1, 30.1 sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam /
AmaruŚ, 1, 51.1 iyamasau taralāyatalocanā gurusamunnatapīnapayodharā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 51.2 amleṣṭatā stanau pīnau sastanyau kṛṣṇacūcukau //
AHS, Śār., 3, 97.2 pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ //
AHS, Śār., 3, 109.2 unnatāgrā mahocchvāsā pīnarjur nāsikā samā //
AHS, Cikitsitasthāna, 1, 146.2 dayitāḥ stanaśālinyaḥ pīnā vibhramabhūṣaṇāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 33.1 tato niryāya pīnāṅgo nikharvas tāmralocanaḥ /
BKŚS, 20, 60.1 pṛthulāḥ komalās tuṅgāḥ pīnāḥ satkṛtacandanāḥ /
Kirātārjunīya
Kir, 8, 55.1 itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 446.1 ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
Kāvyādarśa
KāvĀ, 1, 82.2 pīnastanasthitātāmrakamravastreva vāruṇī //
Kūrmapurāṇa
KūPur, 1, 22, 14.2 bhītaṃ prasannayā prāha vācā pīnapayodharā //
KūPur, 2, 37, 6.2 līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ //
KūPur, 2, 37, 10.1 sampūrṇacandravadanaṃ pīnonnatapayodharam /
Matsyapurāṇa
MPur, 11, 48.2 ileti sābhavannārī pīnonnataghanastanī //
MPur, 139, 37.2 āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām //
MPur, 170, 4.1 mahāvivṛtatāmrākṣau pīnoraskau mahābhujau /
MPur, 172, 23.1 caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam /
Suśrutasaṃhitā
Su, Nid., 1, 46.1 kaṇḍūmantau śvetaśītau saśophau pīnastabdhau śleṣmaduṣṭe tu rakte /
Su, Śār., 3, 7.2 pīnaprasannavadanāṃ praklinnātmamukhadvijām /
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Cik., 24, 65.2 mukhālepāddṛḍhaṃ cakṣuḥ pīnagaṇḍaṃ tathānanam //
Su, Cik., 25, 41.2 padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ manojñam //
Su, Utt., 47, 43.2 pānātyayeṣu vikaṭorunitambavatyaḥ pīnonnatastanabharānatamadhyadeśāḥ //
Su, Utt., 47, 44.1 prauḍhāḥ striyo 'bhinavayauvanapīnagātryaḥ sevyāśca pañcaviṣayātiśayasvabhāvāḥ //
Su, Utt., 47, 63.2 mlānaṃ pratāntamanasaṃ manaso 'nukūlāḥ pīnastanorujaghanā haricandanāṅgyaḥ //
Su, Utt., 64, 26.2 strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
Viṣṇupurāṇa
ViPur, 2, 13, 47.1 sa rūkṣapīnāvayavo jaḍakārī ca karmaṇi /
Viṣṇusmṛti
ViSmṛ, 1, 23.2 kambukaṇṭhīṃ saṃhatorūṃ pīnorujaghanasthalām //
ViSmṛ, 1, 24.1 virejatuḥ stanau yasyāḥ samau pīnau nirantarau /
Śatakatraya
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 51.1 unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgatacakravākayugalā vaktrāmbujodbhāsinī /
ŚTr, 2, 63.1 dhanyās ta eva dhavalāyatalocanānāṃ tāruṇyadarpaghanapīnapayodharāṇām /
ŚTr, 2, 92.2 unnatapīnapayodharabhārā prāvṛṭ tanute kasya na harṣam //
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 3.2 nitambabimbeṣu navaṃ dukūlaṃ tanvaṃśukaṃ pīnapayodhareṣu //
ṚtuS, Caturthaḥ sargaḥ, 7.1 pīnastanoraḥsthalabhāgaśobhām āsādya tatpīḍanajātakhedaḥ /
ṚtuS, Caturthaḥ sargaḥ, 16.2 pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 12.2 madhyeṣu nimno jaghaneṣu pīnaḥ strīṇāmanaṅgo bahudhā sthito'dya //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 15.1 prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ /
BhāgPur, 4, 21, 15.2 sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ //
Bhāratamañjarī
BhāMañj, 1, 577.1 āliṅgya tāṃ pulakapīnakapolabhāgām unnidranīlanalināyatacārunetrām /
BhāMañj, 13, 1182.2 hemakumbhopamakucāḥ pīnoruśroṇimaṇḍalāḥ //
BhāMañj, 13, 1320.2 abhavallalanārūpaḥ pīnaśroṇipayodharaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 32.2 arthavānsamavakṣāḥ syāt pīnair vakṣobhirūrjitaḥ //
GarPur, 1, 65, 34.1 unnatairbhogino nimnairniḥsvāḥ pīnairdhanānvitāḥ /
GarPur, 1, 65, 38.1 ā jānulambitau bāhū vṛttau pīnau nṛpeśvare /
GarPur, 1, 65, 98.2 aromaśau stanau pīnau ghanāvaviṣamau śubhau //
GarPur, 1, 156, 29.2 pīnāṅgārāruṇāḥ stabdhā viṣamāḥ paruṣākarāḥ //
Gītagovinda
GītGov, 1, 46.1 pīnapayodharabhāreṇa harim parirabhya sarāgam /
GītGov, 2, 10.2 pīnaghanastanamaṇḍalamardananirdayahṛdayakapāṭam //
GītGov, 11, 34.2 vilasa ciram alasapīnajaghane //
Kathāsaritsāgara
KSS, 1, 4, 6.2 mṛṇālanālalalitabhujā pīnastanojjvalā //
Kālikāpurāṇa
KālPur, 53, 28.2 caturbhujāṃ vivasanāṃ pīnonnatapayodharām //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 8.2, 1.0 rasādidhātuvikārān vyādhinānātvakāraṇasya tad pīnetyādi //
Rasamañjarī
RMañj, 6, 111.1 pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ /
Rasaratnasamuccaya
RRS, 6, 33.1 saṃkīrṇahṛdayā pīnastanabhāreṇa namritā /
Rasaratnākara
RRĀ, V.kh., 1, 45.1 saṃkīrṇaradanā pīnastanabhāreṇa cānatā /
Rasārṇava
RArṇ, 2, 22.2 yasyāḥ payodharau devi tuṅgapīnau samāv ubhau //
Rājanighaṇṭu
RājNigh, Rogādivarga, 101.1 bṛṃhaṇaṃ puṣṭidaṃ poṣyamutkaṃ pīnatvadaṃ ca tat /
Skandapurāṇa
SkPur, 13, 12.1 pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ /
SkPur, 18, 8.1 athainaṃ cārusarvāṅgī pīnonnatapayodharā /
Smaradīpikā
Smaradīpikā, 1, 40.1 gaurāṅgī tīkṣṇanāsā ca pīnastanī vicakṣaṇā /
Smaradīpikā, 1, 42.2 gaurāṅgī kṣīṇanāsā ca pīnastanavilakṣaṇā //
Smaradīpikā, 1, 44.2 lubdhā pīnastanī kruddhā hastinī sā prakīrtitā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 6.1 pīnāṃ ca durbalāṃ śaktiṃ dhyātvā dvādaśagocare /
Ānandakanda
ĀK, 1, 2, 151.1 pīnastanataṭodbhāsihārakuṅkumamaṇḍitām /
ĀK, 1, 2, 242.1 cakravākasamottuṅgapīnavṛttastanojjvalāḥ /
ĀK, 1, 15, 498.1 pīnottuṅgakucadvandvagāḍhāliṅganatatparaḥ /
ĀK, 1, 19, 67.2 garbhagehe nivāsaṃ ca vṛttapīnonnatastanīḥ //
ĀK, 1, 19, 99.2 kāminīpīnavakṣojadaghnāmbuni suśodhite //
Āryāsaptaśatī
Āsapt, 2, 218.1 ghaṭitajaghanaṃ nipīḍitapīnoru nyastanikhilakucabhāram /
Āsapt, 2, 366.1 pradadāti nāparāsāṃ praveśam api pīnatuṅgajaghanorūḥ /
Āsapt, 2, 538.2 pīnottuṅgastanabharadūrībhūtaṃ rataśrāntau //
Āsapt, 2, 574.1 smarasamarasamayapūritakambhunibho dviguṇapīnagalanālaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 52.1 hrasve ca nalike tadvadvṛttapīne subandhane /
Caurapañcaśikā
CauP, 1, 2.1 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim /
CauP, 1, 17.2 pīnonnatastanayugoparicārucumbanmuktāvalīṃ rahasi loladṛśam smarāmi //
Haribhaktivilāsa
HBhVil, 3, 111.1 muktāhāralasatpīnottuṅgastanabharānatāḥ /
HBhVil, 5, 180.1 śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 19.1 madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm /
SkPur (Rkh), Revākhaṇḍa, 14, 32.1 huṃkāritā viśālākṣī pīnorujaghanasthalā /
SkPur (Rkh), Revākhaṇḍa, 20, 21.2 viśālābhaṃ supīnāṅgaṃ pārśvasvāvartabhūṣitam //