Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 11, 2.2 āñjanaṃ putravedanaṃ kṛṇmaḥ puṃsavanaṃ vayam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 9, 1.1 vijñāte garbhe tiṣye puṃsavanam //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 1.1 atha puṃsavanam //
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
Gautamadharmasūtra
GautDhS, 1, 8, 14.1 garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 1.0 tṛtīyasya garbhamāsasyādisadeśe puṃsavanasya kālaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 2, 1.1 athātaḥ puṃsavanam //
Jaiminigṛhyasūtra
JaimGS, 1, 5, 1.0 puṃsavanaṃ tṛtīye māsyanyatra gṛṣṭeḥ //
Kauśikasūtra
KauśS, 4, 11, 1.0 puṃsavanāni //
Khādiragṛhyasūtra
KhādGS, 2, 2, 17.0 prathamagarbhe tṛtīye māsi puṃsavanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 1.1 atha puṃsavanam //
Pāraskaragṛhyasūtra
PārGS, 1, 14, 1.0 atha puṃsavanam //
PārGS, 1, 15, 2.0 puṃsavanavat //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 3, 11, 1.0 atha garbhādhānādicaturthe māsi puṃsavanaṃ bhavati //
Vaitānasūtra
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
Āpastambagṛhyasūtra
ĀpGS, 14, 9.0 puṃsavanaṃ vyakte garbhe tiṣyeṇa //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 1.0 upaniṣadi garbhalambhanaṃ puṃsavanam anavalobhanaṃ ca //
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 1.0 tṛtīye māsi puṃsavanaṃ //
Carakasaṃhitā
Ca, Śār., 8, 19.3 tasmādāpannagarbhāṃ striyam abhisamīkṣya prāgvyaktībhāvādgarbhasya puṃsavanamasyai dadyāt /
Ca, Śār., 8, 19.5 yaccānyadapi brāhmaṇā brūyurāptā vā striyaḥ puṃsavanamiṣṭaṃ taccānuṣṭheyam /
Ca, Śār., 8, 19.6 iti puṃsavanāni //
Mahābhārata
MBh, 1, 27, 25.1 tapastaptvā vrataparā snātā puṃsavane śuciḥ /
MBh, 1, 56, 20.1 idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat /
MBh, 1, 57, 36.2 ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ //
MBh, 1, 111, 34.3 varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam //
MBh, 3, 115, 23.2 ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai /
MBh, 5, 134, 18.1 idaṃ puṃsavanaṃ caiva vīrājananam eva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 19.1 snehaiḥ puṃsavanaiḥ snigdhaṃ śuddhaṃ śīlitabastikam /
AHS, Śār., 1, 37.2 garbhaḥ puṃsavanānyatra pūrvaṃ vyakteḥ prayojayet //
AHS, Utt., 6, 31.2 kalyāṇakam idaṃ sarpiḥ śreṣṭhaṃ puṃsavaneṣu ca //
Matsyapurāṇa
MPur, 140, 87.1 idaṃ svastyayanaṃ puṇyamidaṃ puṃsavanaṃ mahat /
Nāradasmṛti
NāSmṛ, 2, 12, 87.1 pūrvoktenaiva vidhinā snātāṃ puṃsavane śuciḥ /
Viṣṇusmṛti
ViSmṛ, 27, 2.1 spandanāt purā puṃsavanam //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 38.1 sā tatpuṃsavanaṃ rājñī prāśya vai patyurādadhe /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.2 garbhādhānapuṃsavanānavalobhanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 41.2 evam ṛtau garbhādhānaṃ kṛtvā garbhacalanāt purā puṃsavanaṃ kāryam //
Tantrāloka
TĀ, 17, 36.1 tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ /
Ānandakanda
ĀK, 1, 3, 60.2 garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 52.2 puṃsavanaṃ tṛtīyaṃ tu sīmantaṃ ca caturthakam //