Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Parāśarasmṛtiṭīkā
Tantrāloka

Baudhāyanagṛhyasūtra
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
Gautamadharmasūtra
GautDhS, 1, 8, 14.1 garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam //
Gopathabrāhmaṇa
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 15, 2.0 puṃsavanavat //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.2 garbhādhānapuṃsavanānavalobhanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam /
Tantrāloka
TĀ, 17, 36.1 tatrāsya garbhādhānaṃ ca yuktaṃ puṃsavanādibhiḥ /