Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1, 6.2 kāvyālaṃkāraśāstrārthaḥ prasādyaḥ kavipuṃgavaiḥ //
Mahābhārata
MBh, 1, 16, 15.10 brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ /
MBh, 1, 96, 59.3 ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṃgavaiḥ //
MBh, 3, 15, 6.1 sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ /
MBh, 3, 17, 10.2 saṃsaktāḥ śālvarājasya bahubhir yodhapuṃgavaiḥ //
MBh, 3, 145, 23.2 dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ //
MBh, 6, 87, 7.1 nānāpraharaṇair ghorair vṛto rākṣasapuṃgavaiḥ /
MBh, 7, 145, 56.2 saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ //
MBh, 7, 165, 45.2 nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ /
MBh, 8, 58, 23.1 tataḥ parivṛto bhīmair daśabhiḥ śatrupuṃgavaiḥ /
MBh, 9, 7, 25.2 duryodhano 'bhavanmadhye rakṣitaḥ kurupuṃgavaiḥ //
MBh, 14, 14, 7.1 āśvāsito 'haṃ prāg vṛddhair bhavadbhir munipuṃgavaiḥ /
MBh, 15, 16, 3.2 aṣṭādaśāhena hatā daśabhir yodhapuṃgavaiḥ //
MBh, 16, 6, 11.1 tāṃ dadarśārjuno dhīmān vihīnāṃ vṛṣṇipuṃgavaiḥ /
Rāmāyaṇa
Rām, Ār, 7, 7.1 abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ /
Rām, Ki, 66, 2.1 tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ /
Rām, Su, 61, 7.2 vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ //
Rām, Su, 61, 19.2 vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ //
Rām, Yu, 4, 62.1 babhūva vasudhā taistu sampūrṇā haripuṃgavaiḥ /
Rām, Yu, 33, 46.1 vidāryamāṇā haripuṃgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ /
Rām, Yu, 58, 19.1 tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ /
Rām, Utt, 11, 3.1 sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ /
Saundarānanda
SaundĀ, 1, 27.1 tadvanaṃ muninā tena taiśca kṣatriyapuṅgavaiḥ /
Kūrmapurāṇa
KūPur, 1, 15, 208.1 itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ /
KūPur, 1, 46, 39.1 gandharvakiṃnarākīrṇaṃ saṃvṛtaṃ siddhapuṅgavaiḥ /
KūPur, 2, 31, 88.1 nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṅgavaiḥ /
Liṅgapurāṇa
LiPur, 1, 48, 20.1 siddhairyakṣaistu sampūrṇaṃ gandharvairmunipuṅgavaiḥ /
LiPur, 1, 73, 6.1 pūjanīyaḥ śivo nityaṃ śraddhayā devapuṅgavaiḥ /
LiPur, 1, 97, 22.2 brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ //
Matsyapurāṇa
MPur, 17, 69.2 māṅgalyāni ca sarvāṇi vācayeddvijapuṃgavaiḥ //
MPur, 69, 32.1 sarpiṣā cāpi dahanaṃ hutvā brāhmaṇapuṃgavaiḥ /
MPur, 93, 58.2 sarvauṣadhaiḥ sarvagandhaiḥ snāpito dvijapuṃgavaiḥ //
Viṣṇupurāṇa
ViPur, 5, 26, 8.2 nirjitāśca samāgamya rāmādyairyadupuṃgavaiḥ //
Bhāratamañjarī
BhāMañj, 1, 1275.1 balabhadraprabhṛtibhiḥ pūjito vṛṣṇipuṃgavaiḥ /
BhāMañj, 5, 3.1 hemāsane saṃniviṣṭairvṛṣṇipāñcālapuṃgavaiḥ /
Skandapurāṇa
SkPur, 1, 13.1 evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ /
Ānandakanda
ĀK, 2, 8, 12.2 māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ //
Gheraṇḍasaṃhitā
GherS, 3, 24.2 gopanīyaḥ prayatnena vedho 'yaṃ yogipuṃgavaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 17.3 śrūyatāṃ kuruśārdūla sahaibhir munipuṅgavaiḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 55.2 siṃhāsanaṃ bhaved etat pūjitaṃ yogipuṃgavaiḥ //
HYP, Dvitīya upadeśaḥ, 23.2 vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 37.1 evaṃbhūtais tathā vṛddhaiḥ sevyate munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 1.2 evaṃ bhagavatī puṇyā stutā sā munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 1.2 evaṃ saṃstūyamānastu brahmādyair munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 20.2 vṛddhā nārī kuruśreṣṭha dṛṣṭānyā ṛṣipuṃgavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 4.1 tataḥ sītāṃ samāsādya samaṃ vānarapuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 98.2 parāśaraḥ samastaiśca vīkṣito munipuṃgavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 185.1 ūṣaraṃ sarvatīrthānāṃ nirmitaṃ munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 31.2 uttīrya tīre tasyaiva pañcabhir dvijapuṃgavaiḥ //