Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Narmamālā
Śukasaptati

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
Atharvaveda (Śaunaka)
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 64.0 puṃścalyāṃ me duścaritam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 8.0 pūrveṇāgnīdhrīyaṃ brahmacāry antarvedy udaṅmukhas tiṣṭhed bahirvedi puṃścalī dakṣiṇāmukhī //
DrāhŚS, 11, 3, 10.0 dhik tvā jālmi puṃścali grāmasya mārjani puruṣasya puruṣasya śiśnapraṇejanīti brahmacārī //
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 10.0 yām asmād apāhan sā puṃścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam //
Vasiṣṭhadharmasūtra
VasDhS, 14, 2.1 cikitsakamṛgayupuṃścalīdaṇḍikastenābhiśastaṣaṇḍhapatitānām annam abhojyam //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 30.1 purastād āgnīdhrīyasyāntarvedi brahmacārī bahirvedi puṃścalī //
VārŚS, 3, 2, 5, 32.1 dhik tvā jālmi puṃścali parasyāryajanasya mārjanīti brahmacārī pratyāha //
Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 8, 15.1 tulyaśīlapuṃścalīprāpāvikakathāvakāśabhojanadātṛbhir apasarpayet //
ArthaŚ, 14, 1, 36.1 mālyena caikapatnyagniṃ puṃścalyagniṃ ca sarṣapaiḥ /
Mahābhārata
MBh, 1, 68, 75.2 tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi /
MBh, 1, 68, 79.1 sunikṛṣṭā ca yoniste puṃścalī pratibhāsi me /
MBh, 5, 37, 28.1 ghṛṇī rājā puṃścalī rājabhṛtyaḥ putro bhrātā vidhavā bālaputrā /
MBh, 12, 37, 22.1 takṣṇaś carmāvakartuśca puṃścalyā rajakasya ca /
MBh, 13, 38, 2.3 nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍayā //
Manusmṛti
ManuS, 4, 211.1 abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca /
ManuS, 4, 220.1 pūyaṃ cikitsakasyānnaṃ puṃścalyās tv annam indriyam /
Amarakośa
AKośa, 2, 274.2 puṃścalī dharṣiṇī bandhakyasatī kulaṭetvarī //
Kūrmapurāṇa
KūPur, 2, 17, 7.2 cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca //
KūPur, 2, 17, 29.1 na rajasvalayā dattaṃ na puṃścalyā saroṣayā /
Tantrākhyāyikā
TAkhy, 1, 49.1 atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā //
TAkhy, 1, 54.1 puṃścali tvadgatam apacāraṃ suhṛdo me varṇayanti //
Viṣṇusmṛti
ViSmṛ, 51, 10.1 puṃścalīdāmbhikacikitsakalubdhakakrūrogrocchiṣṭabhojināṃ ca //
ViSmṛ, 54, 12.1 śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 162.1 cikitsakāturakruddhapuṃścalīmattavidviṣām /
YāSmṛ, 3, 277.1 puṃścalīvānarakharair daṣṭaśvoṣṭrādivāyasaiḥ /
Narmamālā
KṣNarm, 2, 31.2 purāṇapuṃścalī sā hi jāhnavīṃ manyate tṛṇam //
Śukasaptati
Śusa, 1, 9.1 papraccha sā tadā sārdhaṃ puṃścalībhiḥ kṛtādarā /
Śusa, 1, 14.16 puṃścalīvṛndasaṃyuktā suptā rātrau vaṇikpriyā //
Śusa, 19, 2.6 tadbhāryā svacchandā nāma puṃścalī /
Śusa, 28, 2.2 tadbhāryā devikā puṃścalī /