Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 13.0 athātaḥ puccham //
AĀ, 1, 4, 2, 15.0 atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhā pucchaṃ vayasām //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ yā te pratiṣṭheti //
AĀ, 5, 1, 2, 5.0 paścāt prāṅpucchaṃ namas te bhadrāya yat te pucchaṃ yā te pratiṣṭheti //
AĀ, 5, 1, 2, 6.0 dakṣiṇataḥ pucchasyātmānaṃ namas te rājanāya yas ta ātmeti //
AĀ, 5, 2, 2, 15.0 bhadraṃ pucchaṃ dvipadāsu //
Atharvaveda (Paippalāda)
AVP, 1, 48, 2.2 kim idaṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVP, 4, 17, 2.1 ya ubhayena praharasi puchena cāsyena ca /
Atharvaveda (Śaunaka)
AVŚ, 7, 56, 6.2 atha kiṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVŚ, 7, 56, 8.1 ya ubhābhyāṃ praharasi pucchena cāsyena ca /
AVŚ, 9, 4, 13.2 pucchaṃ vātasya devasya tena dhūnoty oṣadhīḥ //
AVŚ, 9, 7, 8.0 indrāṇī bhasad vāyuḥ pucchaṃ pavamāno bālāḥ //
AVŚ, 10, 9, 22.1 yat te pucchaṃ ye te bālā yad ūdho ye ca te stanāḥ /
AVŚ, 12, 5, 21.0 mṛtyur hiṃkṛṇvaty ugro devaḥ pucchaṃ paryasyantī //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 8.0 sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 16, 6.1 prādeśamātryo 'ratnimātryo bāhumātryo vā sruco bhavanti tvagbilā mūladaṇḍā hastyoṣṭhyo vāyasapucchā haṃsamukhaprasecanā vā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.4 athāsya pratīcī dik puccham asau cāsau ca sakthyau /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 8.0 tenaiva pratyāvrajya puccham //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
Gopathabrāhmaṇa
GB, 2, 1, 19, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 2.2 yat purastād avāniti tad etad ukthasya śiro yad dakṣiṇataḥ sa dakṣiṇaḥ pakṣo yad uttarataḥ sa uttaraḥ pakṣo yat paścāt tat puccham //
Jaiminīyabrāhmaṇa
JB, 1, 292, 13.0 yajñāyajñīyaṃ puccham //
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
Kauṣītakibrāhmaṇa
KauṣB, 5, 1, 5.0 pucchaṃ pūrve //
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 16.0 abhraṃśyamānān maṇīnt sauvarṇān ekaśatamekaśataṃ kesarāpuccheṣv āvayanti bhūr bhuvaḥ svar iti pratimahāvyāhṛti //
KātyŚS, 21, 4, 24.0 sumitrayā na iti snātvāhatavāsaso 'naḍutpuccham anvārabhyānaḍvāham ity ud vayam ity āgacchanti //
Kāṭhakasaṃhitā
KS, 20, 3, 6.0 aratnimātraṃ pakṣayor upadadhāti prādeśamātraṃ pucche //
KS, 21, 5, 62.0 yajñāyajñīyaṃ pucche gāyati śroṇyāṃ vāmadevyam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 4.9 yajñāyajñiyaṃ puccham /
MS, 2, 8, 11, 8.0 viśvebhir devebhir devatayā jāgatena chandasāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 9.0 jāgatasya chandaso 'gneḥ pucchenāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 9.0 jāgatasya chandaso 'gneḥ pucchenāgneḥ puccham upadadhāmi //
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 16.0 ekaviṃśaṃ pucchaṃ bhavati //
PB, 5, 1, 17.0 ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati //
PB, 5, 1, 17.0 ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati //
PB, 5, 1, 18.0 yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyaṃ hy eva mahāvratasya puccham //
PB, 5, 1, 18.0 yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyaṃ hy eva mahāvratasya puccham //
PB, 5, 2, 1.0 vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatraṃ śiro bṛhadrathantare pakṣau yajñāyajñīyaṃ puccham //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 4, 2.0 apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti //
PB, 5, 6, 2.0 adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇācchaṃsy uttareṇa gṛhapatiḥ pucchenodgātātmanā //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 4.3 ekaviṃśaṃ puccham /
Taittirīyasaṃhitā
TS, 5, 4, 6, 53.0 catasṛbhir ā pucchād eti //
TS, 5, 5, 8, 5.0 ṛtusthāyajñāyajñiyena puccham //
TS, 5, 5, 8, 25.0 jāgatena chandasā savitrā devatayāgneḥ pucchenāgneḥ puccham upadadhāmi //
TS, 5, 5, 8, 25.0 jāgatena chandasā savitrā devatayāgneḥ pucchenāgneḥ puccham upadadhāmi //
Taittirīyopaniṣad
TU, 2, 1, 3.14 idaṃ pucchaṃ pratiṣṭhā /
TU, 2, 2, 1.24 pṛthivī pucchaṃ pratiṣṭhā /
TU, 2, 3, 1.14 atharvāṅgirasaḥ pucchaṃ pratiṣṭhā /
TU, 2, 4, 1.12 mahaḥ pucchaṃ pratiṣṭhā /
TU, 2, 5, 1.14 brahma pucchaṃ pratiṣṭhā /
Taittirīyāraṇyaka
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
Vaitānasūtra
VaitS, 6, 4, 11.1 patnīśāle bhūmidundubhim auṣṭreṇāpinaddhaṃ pucchenāghnanty uccair ghoṣaḥ upa śvāsayeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 4.3 sāma te tanūr vāmadevyaṃ yajñāyajñiyaṃ pucchaṃ dhiṣṇyāḥ śaphāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 15.0 aṣṭāśriṃ takṣati gopuccham ataṣṭamūlam //
VārŚS, 2, 1, 4, 33.1 puruṣamātrāṇi pakṣapucchāni bhavanti //
VārŚS, 2, 1, 4, 36.1 prādeśamātraṃ pucche vitastiṃ vā //
VārŚS, 2, 1, 5, 4.1 pucchād adhi śiraḥ śirastaḥ pucchaṃ pucchataḥ śiras tisraḥ sītāḥ sampādayati //
VārŚS, 2, 1, 5, 4.1 pucchād adhi śiraḥ śirastaḥ pucchaṃ pucchataḥ śiras tisraḥ sītāḥ sampādayati //
VārŚS, 2, 1, 5, 4.1 pucchād adhi śiraḥ śirastaḥ pucchaṃ pucchataḥ śiras tisraḥ sītāḥ sampādayati //
VārŚS, 2, 1, 6, 4.0 dakṣiṇāvṛdbhir dakṣiṇaṃ puccham upadadhāti savyāvṛdbhir uttaram ṛjulekhābhir doṣam //
VārŚS, 2, 1, 6, 8.0 uttaraṃ pucchāpyayaṃ pratyākramya indra sānasiṃ rayim ity ākramaṇam upadadhāti //
VārŚS, 2, 2, 3, 13.4 pucche yajñāyajñiyam /
VārŚS, 3, 2, 5, 29.1 tasya pucchena vādayanti //
VārŚS, 3, 4, 3, 1.3 ity aśvasya grīvāsu rukmaṃ pratimucya śyeno 'si gāyatra iti pavamānānumantraṇenāśvasya puccham anvārabhante //
VārŚS, 3, 4, 3, 16.1 vāyavyaḥ śvetaḥ pucchā indrāya svapasyāya vehad vaiṣṇava iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 17, 10.1 puruṣamātrāṇi pakṣapucchāni //
ĀpŚS, 16, 17, 14.1 prādeśena vitastyā vā paścāt puccham //
ĀpŚS, 16, 19, 4.1 pucchācchiro 'dhi kṛṣati //
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
ĀpŚS, 20, 13, 12.10 sauryaṃ balakṣaṃ pucche //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 25.0 tuṣān phalīkaraṇāṃś ca pucchaṃ carmaśiraḥpādān ityagnāvanupraharet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 25.1 paścād agnipucchasyopaviśyābhihiṅkṛtyāgnir asmi janmanā jātavedā iti trir madhyamayā vācā //
ĀśvŚS, 4, 10, 10.1 agnipucchasya sāgnicityāyām //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 7, 2, 6.12 yajñāyajñiyam puccham iti yajñāyajñiyam pucchaṃ karoti /
ŚBM, 6, 7, 2, 6.12 yajñāyajñiyam puccham iti yajñāyajñiyam pucchaṃ karoti /
ŚBM, 10, 1, 2, 7.6 tat puccham //
ŚBM, 10, 1, 2, 9.6 yatra vā ātmā tad eva śiras tat pakṣapucchāni /
ŚBM, 10, 2, 1, 4.4 tathā pucchasya tathottarasya pakṣasya //
ŚBM, 10, 2, 1, 9.3 tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti //
ŚBM, 10, 2, 2, 5.2 saptapuruṣo hy ayam puruṣo yac catvāra ātmā trayaḥ pakṣapucchāni /
ŚBM, 10, 2, 2, 5.3 catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāni //
ŚBM, 10, 2, 2, 8.1 atha pucche vitastim upādadhāti /
ŚBM, 10, 2, 2, 8.3 pratiṣṭhā vai pucchaṃ hasto vitastiḥ /
ŚBM, 10, 2, 2, 8.6 tad yat pucche vitastim upādadhāty anna evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 3, 11.4 caturdaśa puruṣā dakṣiṇaḥ pakṣaś caturdaśottaraś caturdaśa puccham /
ŚBM, 10, 2, 3, 11.5 caturdaśāratnīn dakṣiṇe pakṣa upadadhāti caturdaśottare caturdaśa vitastīḥ pucche /
ŚBM, 10, 2, 3, 12.3 tasyai caturo bhāgān ātmann upadadhāti trīn pakṣapuccheṣu //
ŚBM, 10, 2, 3, 14.3 tasyai trīn bhāgān puccha upadadhāti niḥsṛjati caturaḥ /
ŚBM, 10, 4, 5, 2.5 hemantaśiśirāv ṛtū puccham pratiṣṭhā /
ŚBM, 10, 5, 5, 3.1 yady u vā enam pratyañcam acaiṣīḥ kasmād asya tarhi paścātpuccham akārṣīḥ //
ŚBM, 10, 6, 5, 3.5 athāsya pratīcī dik puccham /
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 8, 1, 18.2 yāvān apakṣapuccho 'gnis tāvat kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 3, 9.6 tisraḥ paścāt tat puccham /
ŚBM, 13, 8, 4, 6.3 snātvāhatāni vāsāṃsi paridhāyānaḍuhaḥ puccham anvārabhyāyanti /
Arthaśāstra
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
ArthaŚ, 14, 3, 17.1 ulūkavāgulīpucchapurīṣajānvasthicūrṇapūrṇāhibhastrā pakṣiṇām antardhānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 20.0 pucchabhāṇḍacīvarān ṇiṅ //
Aṣṭādhyāyī, 4, 4, 6.0 gopucchāṭ ṭhañ //
Aṣṭādhyāyī, 5, 1, 19.0 ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak //
Buddhacarita
BCar, 5, 73.1 pratatatrikapucchamūlapārṣṇiṃ nibhṛtahrasvatanūjapucchakarṇam /
BCar, 5, 73.1 pratatatrikapucchamūlapārṣṇiṃ nibhṛtahrasvatanūjapucchakarṇam /
Mahābhārata
MBh, 1, 16, 13.2 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ /
MBh, 1, 20, 1.5 kṛṣṇaṃ pucchaṃ kariṣyāmasturagasya na saṃśayaḥ /
MBh, 1, 20, 1.6 tathā hi gatvā te tasya pucche vālā iva sthitāḥ /
MBh, 1, 20, 2.1 niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān /
MBh, 1, 20, 2.3 dṛṣṭvā kṛṣṇaṃ tu pucchaṃ sā vājirājasya vismitā /
MBh, 1, 47, 21.2 pucchaiḥ śirobhiśca bhṛśaṃ citrabhānuṃ prapedire //
MBh, 1, 101, 24.2 pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā /
MBh, 1, 141, 21.4 pucche gṛhītvā tuṇḍena garuḍaḥ pannagaṃ yathā //
MBh, 1, 165, 12.3 śiro grīvā sakthinī ca sāsnāpucchamahastanāḥ /
MBh, 1, 165, 35.1 asṛjat pahlavān pucchācchakṛtaḥ śabarāñ śakān /
MBh, 1, 218, 7.1 tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate /
MBh, 3, 147, 16.2 mamānukampayā tvetat puccham utsārya gamyatām //
MBh, 3, 147, 17.2 na cāśakaccālayituṃ bhīmaḥ pucchaṃ mahākapeḥ //
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 4, 48, 23.1 ūrdhvaṃ pucchān vidhunvānā rebhamāṇāḥ samantataḥ /
MBh, 6, 3, 3.2 dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo 'śivāḥ //
MBh, 6, 52, 7.2 puccham āsanmahārāja śūrasenāśca sarvaśaḥ //
MBh, 6, 71, 11.2 irāvāṃśca tataḥ pucche makarasya vyavasthitau //
MBh, 7, 6, 27.2 ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ //
MBh, 7, 19, 12.1 pucche vaikartanaḥ karṇaḥ saputrajñātibāndhavaḥ /
MBh, 8, 7, 21.1 pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā /
MBh, 9, 60, 25.2 kruddhasyāśīviṣasyeva chinnapucchasya bhārata //
MBh, 12, 117, 12.1 lelihyamānastṛṣitaḥ pucchāsphoṭanatatparaḥ /
MBh, 13, 14, 107.1 kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 1.2 makāras tasya pucchaṃ vā ardhamātrā śiras tathā //
Rāmāyaṇa
Rām, Ār, 40, 15.2 indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ //
Rām, Su, 8, 50.1 āsphoṭayāmāsa cucumba pucchaṃ nananda cikrīḍa jagau jagāma /
Rām, Su, 51, 14.1 kāmaṃ bandhaiśca me bhūyaḥ pucchasyoddīpanena ca /
Rām, Su, 56, 129.1 tatastasya vacaḥ śrutvā mama pucchaṃ samantataḥ /
Rām, Su, 56, 130.2 tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ //
Rām, Su, 56, 135.1 pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām /
Rām, Yu, 61, 45.1 sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya /
Agnipurāṇa
AgniPur, 3, 6.2 tato mathitumārabdhāḥ yataḥ pucchaṃ tataḥ surāḥ //
AgniPur, 9, 20.2 dīpayāmāsa lāṅgalaṃ dīptapucchaḥ sa mārutiḥ //
Amarakośa
AKośa, 2, 516.2 puccho 'strī lūmalāṅgūle vālahastaśca vāladhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 31.1 netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ /
AHS, Nidānasthāna, 12, 32.1 nābherupari ca prāyo gopucchākṛti jāyate /
AHS, Utt., 38, 10.1 srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ /
Liṅgapurāṇa
LiPur, 1, 96, 19.1 pucchenaiva samābadhya bhramannekārṇave purā /
LiPur, 1, 96, 71.2 pādāvābadhya pucchena bāhubhyāṃ bāhumaṇḍalam //
Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
MPur, 82, 9.2 kṣaumapucchau kāṃsyadohāvindranīlakatārakau //
MPur, 127, 24.2 pucche'gniśca mahendraśca marīciḥ kaśyapo dhruvaḥ //
MPur, 154, 233.2 brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam //
Suśrutasaṃhitā
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 46, 122.1 nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 1, 108.1 āgāragodhikāpucchaṃ rambhālaṃ bījamaiṅgudam /
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Ka., 8, 60.1 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ /
Su, Utt., 54, 9.2 teṣāmevāpare pucchaiḥ pṛthavaśca bhavanti hi //
Su, Utt., 54, 13.1 romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 4.0 prāntaśabdena kaṭibhāgaḥ vālā asmin dhīyanta iti vāladhiśabdena puccham prānte vāladhirasyeti prāntevāladhiḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 83.1 vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ kṛtāḥ /
ViPur, 1, 9, 85.2 pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ //
ViPur, 2, 9, 1.3 divi rūpaṃ hareryattu tasya pucche sthito dhruvaḥ //
ViPur, 2, 9, 5.2 satārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ //
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 5, 5, 12.2 gopucchaṃ bhrāmya hastena bāladoṣamapākarot //
ViPur, 5, 6, 12.2 tadaharjātagovatsapucchākarṣaṇatatparau //
ViPur, 5, 16, 15.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike /
Viṣṇusmṛti
ViSmṛ, 86, 7.1 lohitaṃ vā mukhapucchapādaśṛṅgaśuklam //
Śatakatraya
ŚTr, 1, 12.1 sāhityasaṃgītakalāvihīnaḥ sākṣāt paśuḥ pucchaviṣāṇahīnaḥ /
ŚTr, 2, 80.1 kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 3.2 na gṛhṇīmo vayaṃ pucchamaheraṅgamamaṅgalam //
BhāgPur, 8, 7, 4.3 smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ //
Bhāratamañjarī
BhāMañj, 1, 492.2 pucche yatputtikā pūrvaṃ tvayā viddhā tṛṇāṅkuraiḥ //
BhāMañj, 1, 1368.1 nigīrya prayayau bhītā pucchaśeṣeṇa sūcitam /
BhāMañj, 1, 1368.2 pāṇḍavo 'pi tamālokya pucchaṃ cicheda kovidaḥ //
BhāMañj, 7, 106.2 āpucchagāminā pārtho nārācenākulaṃ vyadhāt //
Garuḍapurāṇa
GarPur, 1, 43, 32.2 samaṃ putrakalatrādyaiḥ sūtrapucchaṃ tu dhārayet //
GarPur, 1, 65, 48.2 vajrākārāśca dhanināṃ matsyapucchanibhā budhe //
GarPur, 1, 161, 32.2 nābherupari ca prāyo gopucchākṛti jāyate //
Hitopadeśa
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 2, 137.5 svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam //
Hitop, 2, 138.3 mukto dvādaśabhir varṣaiḥ śvapucchaḥ prakṛtiṃ gataḥ //
Rasamañjarī
RMañj, 9, 3.1 kṛkalāsasya pucchāgraṃ mudrikā protatantubhiḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 36.2 kṛkalāsasya pucchāgraṃ mudrikākāratāṃ kṛtam //
RRĀ, Ras.kh., 8, 18.1 kaṇṭakāni śiraḥ pucchaṃ śeṣaṃ bhakṣeta sādhakaḥ /
RRĀ, Ras.kh., 8, 60.2 tatkāṣṭhaiḥ pācayettāni kaṇṭhaṃ pucchaṃ śirastyajet //
RRĀ, Ras.kh., 8, 119.1 kaṇṭhapucchaśirovarjaṃ madhvājyābhyāṃ tu bhakṣayet /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 16.1 māṣaparṇyāṃ śunaḥ pucche cillī syācchākalodhrayoḥ /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 17.2 caramārṇaṃ sarandhraṃ ca nijapucchena kāminī //
ToḍalT, Navamaḥ paṭalaḥ, 18.1 bhedayitvā svapucchena nāgapāśaṃ tadūrdhvake /
Ānandakanda
ĀK, 1, 12, 73.1 tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet /
ĀK, 1, 12, 135.1 varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 53.1, 5.0 laṭṭā pheñcāko raktapucchādhobhāgaḥ laṭūṣako'pi tadbhedaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 39.1 yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu /
Dhanurveda
DhanV, 1, 157.2 svayaṃ prāptaśaraṃ pṛṣṭhe ūrdhvapucchamukhena hi //
DhanV, 1, 159.1 lakṣyasthāne nyaset kāṣṭhaṃ sādraṃ gopucchasannibham /
Haribhaktivilāsa
HBhVil, 5, 187.2 āmedurair bahulasāsnagalair udagrapucchaiś ca vatsataravatsatarīnikāyaiḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 111.1 pucche pragṛhya bhujaṃgīṃ suptām udbodhayec ca tām /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 13.3, 2.0 vājivālā aśvapucchakeśāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 21.1 mahārṇave tatas tasmin bhramangoḥ pucchamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 32.1 khureṣu pannagāścaivaṃ pucchāgre sūryaraśmayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 78.2 lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 79.2 yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 81.2 sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 87.1 yathā pucchābhighātena skandhaṃ gacchanti bindavaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 84.1 pucchaṃ saṃgṛhya surabheragre kṛtvā dvijaṃ tataḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 64.1 pucchāghātabhramatsindhuḥ satyavratapriyapradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 129.1 vatsapucchasamākarṣī vatsāsuraniṣūdanaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 8.0 anaḍuho vā puccham //