Occurrences

Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Rasaratnākara
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Dhanurveda
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 8.0 uttaraṃ pucchāpyayaṃ pratyākramya indra sānasiṃ rayim ity ākramaṇam upadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 21, 12.1 tam ālabhyendraṃ viśvā avīvṛdhann ity uttareṇa pucchāpyayam antarvidha ākramaṇaṃ pratīṣṭakām upadadhyāt //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
Arthaśāstra
ArthaŚ, 14, 3, 17.1 ulūkavāgulīpucchapurīṣajānvasthicūrṇapūrṇāhibhastrā pakṣiṇām antardhānam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 20.0 pucchabhāṇḍacīvarān ṇiṅ //
Aṣṭādhyāyī, 5, 1, 19.0 ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak //
Buddhacarita
BCar, 5, 73.1 pratatatrikapucchamūlapārṣṇiṃ nibhṛtahrasvatanūjapucchakarṇam /
BCar, 5, 73.1 pratatatrikapucchamūlapārṣṇiṃ nibhṛtahrasvatanūjapucchakarṇam /
Mahābhārata
MBh, 1, 165, 12.3 śiro grīvā sakthinī ca sāsnāpucchamahastanāḥ /
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 12, 117, 12.1 lelihyamānastṛṣitaḥ pucchāsphoṭanatatparaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 31.1 netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ /
AHS, Nidānasthāna, 12, 32.1 nābherupari ca prāyo gopucchākṛti jāyate /
AHS, Utt., 38, 10.1 srastapucchahanuskandhaḥ śiroduḥkhī natānanaḥ /
Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
MPur, 154, 233.2 brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam //
Suśrutasaṃhitā
Su, Sū., 46, 122.1 nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 35, 12.1 tatra netrāṇi suvarṇarajatatāmrāyorītidantaśṛṅgamaṇitarusāramayāni ślakṣṇāni dṛḍhāni gopucchākṛtīnyṛjūni guṭikāmukhāni ca //
Su, Ka., 8, 60.1 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 85.2 pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ //
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //
ViPur, 5, 6, 12.2 tadaharjātagovatsapucchākarṣaṇatatparau //
ViPur, 5, 16, 15.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike /
Viṣṇusmṛti
ViSmṛ, 86, 7.1 lohitaṃ vā mukhapucchapādaśṛṅgaśuklam //
Śatakatraya
ŚTr, 1, 12.1 sāhityasaṃgītakalāvihīnaḥ sākṣāt paśuḥ pucchaviṣāṇahīnaḥ /
ŚTr, 2, 80.1 kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ /
Bhāratamañjarī
BhāMañj, 1, 1368.1 nigīrya prayayau bhītā pucchaśeṣeṇa sūcitam /
BhāMañj, 7, 106.2 āpucchagāminā pārtho nārācenākulaṃ vyadhāt //
Garuḍapurāṇa
GarPur, 1, 65, 48.2 vajrākārāśca dhanināṃ matsyapucchanibhā budhe //
GarPur, 1, 161, 32.2 nābherupari ca prāyo gopucchākṛti jāyate //
Hitopadeśa
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Rasamañjarī
RMañj, 9, 3.1 kṛkalāsasya pucchāgraṃ mudrikā protatantubhiḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 36.2 kṛkalāsasya pucchāgraṃ mudrikākāratāṃ kṛtam //
RRĀ, Ras.kh., 8, 119.1 kaṇṭhapucchaśirovarjaṃ madhvājyābhyāṃ tu bhakṣayet /
Ānandakanda
ĀK, 1, 12, 73.1 tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 53.1, 5.0 laṭṭā pheñcāko raktapucchādhobhāgaḥ laṭūṣako'pi tadbhedaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 39.1 yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu /
Dhanurveda
DhanV, 1, 157.2 svayaṃ prāptaśaraṃ pṛṣṭhe ūrdhvapucchamukhena hi //
DhanV, 1, 159.1 lakṣyasthāne nyaset kāṣṭhaṃ sādraṃ gopucchasannibham /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 13.3, 2.0 vājivālā aśvapucchakeśāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 32.1 khureṣu pannagāścaivaṃ pucchāgre sūryaraśmayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 79.2 yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 81.2 sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 87.1 yathā pucchābhighātena skandhaṃ gacchanti bindavaḥ /