Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Gītagovinda
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 107, 12.2 kvacid añjanapuñjābhaṃ himavantam upāgamat //
MBh, 3, 108, 10.2 phenapuñjākulajalā haṃsānām iva paṅktayaḥ //
MBh, 5, 183, 26.1 tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ /
MBh, 9, 43, 28.2 kecid añjanapuñjābhāḥ kecicchvetācalaprabhāḥ //
Rāmāyaṇa
Rām, Yu, 4, 24.2 udvahanto mahāvṛkṣānmañjarīpuñjadhāriṇaḥ //
Amarakośa
AKośa, 2, 263.2 syānnikāyaḥ puñjarāśī tūtkaraḥ kūṭamastriyām //
Amaruśataka
AmaruŚ, 1, 72.1 gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi /
Bodhicaryāvatāra
BoCA, 9, 86.1 evamaṅgulipuñjatvātpādo'pi kataro bhavet /
Daśakumāracarita
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
Kumārasaṃbhava
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
Kūrmapurāṇa
KūPur, 2, 18, 104.2 kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ //
KūPur, 2, 27, 38.1 yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam /
Liṅgapurāṇa
LiPur, 2, 22, 19.1 kuśapuñjena cābhyukṣya mūlāgrairaṣṭadhā sthitaiḥ /
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
Matsyapurāṇa
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 118, 71.2 himapuñjāḥ kṛtāstatra candrabimbasamaprabhāḥ //
MPur, 154, 229.2 yakṣakuṅkumakiñjalkapuñjapiṅgajaṭāsaṭam //
Viṣṇupurāṇa
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
ViPur, 6, 5, 28.2 nāsāvivaraniryātalomapuñjaś caladvapuḥ //
Bhāratamañjarī
BhāMañj, 1, 114.1 cañcannijaprabhāpuñjavyañjitānantavikramaḥ /
BhāMañj, 1, 144.2 pakṣākṣepasamutthena rajaḥpuñjena bhīṣaṇau //
BhāMañj, 1, 471.2 nijatejaśchaṭāpuñjapiṅgaśmaśruvilocanaḥ //
BhāMañj, 1, 762.1 dṛśā kapiśayan āśā vidyutpuñjapiśaṅgayā /
BhāMañj, 1, 1203.1 taṃ praṇamya prabhāpuñjapiñjarīkṛtadiṅmukham /
BhāMañj, 1, 1324.1 athāyayau dvijaḥ kaścitsvatejaḥpuñjanirbharaḥ /
BhāMañj, 5, 204.1 rathodbhūtarajaḥpuñjaiḥ prasarpanmahiṣāviva /
BhāMañj, 5, 312.2 vaiḍūryamaṇḍitagavākṣavibhaktabhāṃsi śevālajālavalitāmbujapuñjaśobhām //
BhāMañj, 5, 609.2 kurukṣetraṃ yayau tejaḥpuñjairāpūrayandiśaḥ //
BhāMañj, 7, 54.2 vidhūya tacchiraḥpuñjairadṛśyāṃ vidadhe mahīm //
BhāMañj, 13, 1552.2 hemābjapuñjakuñjāgrakūjanmaṇivihaṅgamāḥ //
BhāMañj, 13, 1710.2 papraccha śāṇḍilīṃ dīptatejaḥpuñjajitāmarām //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 67.2 kṣiṇoti kṣatapuñjāṃśca pittaśāntiṃ niyacchati //
Gītagovinda
GītGov, 5, 19.2 cala sakhi kuñjam satimirapuñjam śīlaya nīlanicolam //
GītGov, 11, 18.2 saḥ tvām paśyati vepate pulakayati ānandati svidyati pratyudgacchati mūrchati sthiratamaḥpuñje nikuñje priyaḥ //
Kathāsaritsāgara
KSS, 1, 1, 62.2 vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ //
KSS, 1, 3, 28.2 vidyutpuñjam ivākāṇḍasitābhrapariveṣṭitam //
Rasamañjarī
RMañj, 1, 7.1 tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ /
RMañj, 1, 18.2 mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām //
Rasaratnākara
RRĀ, V.kh., 12, 22.0 tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //
Rasendracintāmaṇi
RCint, 8, 150.2 mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //
Rasārṇava
RArṇ, 14, 155.2 bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate //
RArṇ, 16, 24.2 tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
Tantrāloka
TĀ, 11, 76.1 vākyādivarṇapuñje sve sa pramātā vaśībhavet /
TĀ, 26, 57.1 raktakarpāsatūlecchustulyatadbījapuñjavat /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //
Ānandakanda
ĀK, 1, 4, 495.2 tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman //
ĀK, 1, 5, 81.1 ṣaṣṭhe sūryaprabhaḥ sūtastejaḥpuñjaśca saptame /
ĀK, 1, 23, 733.2 bahubhiścaiva mūṣābhistejaḥpuñjo'pi jāyate //
Āryāsaptaśatī
Āsapt, 2, 294.1 dalite palālapuñje vṛṣabhaṃ paribhavati gṛhapatau kupite /
Śukasaptati
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 15.2 jantoḥ sukṛtapuñjena tadā sannyāsamācaret //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.2 tejo mṛgāṅkamauleḥ soḍhaṃ svenaiva tejasāṃ puñjaiḥ /
Gheraṇḍasaṃhitā
GherS, 3, 77.1 yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā /
Gorakṣaśataka
GorŚ, 1, 98.1 prajvalajjvalanajvālāpuñjam ādityamaṇḍalam /
Haribhaktivilāsa
HBhVil, 5, 173.2 pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ //
HBhVil, 5, 175.1 sūtrāmaratnadalitāñjanameghapuñjapratyagranīlajalajanmasamānabhāsam /
Kokilasaṃdeśa
KokSam, 1, 57.1 viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
KokSam, 2, 6.1 yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 27.2 udyattaraṃgasalilāṃ phenapuñjāṭṭahāsinīm //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.1 tataḥ sā ṛkṣaśailendrāt phenapuñjāṭṭahāsinī /
SkPur (Rkh), Revākhaṇḍa, 8, 15.2 kācidaṃjanapuñjābhā kācidraktotpalaprabhā //
SkPur (Rkh), Revākhaṇḍa, 13, 23.1 vidyutpuṃjasamābhāsā vyālayajñopavītinī /
SkPur (Rkh), Revākhaṇḍa, 14, 36.1 vṛścikairagnipuñjābhair gonasaiśca vibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 14, 64.2 pradagdhagrāmanagaraṃ bhasmapuṃjābhisaṃvṛtam //
SkPur (Rkh), Revākhaṇḍa, 19, 6.2 vikṣiptaphenapuñjaughairnṛtyantīva samaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 62.2 yasya mūrdhni nyasetpāṇiṃ sa bhaved bhasmapuṃjavat //
SkPur (Rkh), Revākhaṇḍa, 155, 75.1 agnipuṃjanibhākārā viśālā śālmalī parā /