Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 11.1 mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /
RPSudh, 2, 15.1 lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet /
RPSudh, 2, 16.1 paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /
RPSudh, 2, 26.1 puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /
RPSudh, 2, 26.2 puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //
RPSudh, 2, 27.1 anenaiva prakāreṇa puṭāni trīṇi dāpayet /
RPSudh, 2, 69.1 tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /
RPSudh, 2, 79.1 tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ /
RPSudh, 3, 25.1 tadanu kukkuṭānāṃ puṭe śṛto hupalakena vanodbhavakena vai /
RPSudh, 3, 30.1 upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /
RPSudh, 4, 10.2 evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet //
RPSudh, 4, 12.2 jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam //
RPSudh, 4, 15.1 saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ /
RPSudh, 4, 17.1 satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /
RPSudh, 4, 30.2 tato dvādaśavārāṇi puṭānyatra pradāpayet //
RPSudh, 4, 32.1 viṃśatpuṭena tattāraṃ bhūtībhavati niścitam /
RPSudh, 4, 32.2 puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /
RPSudh, 4, 37.2 kukkuṭākhye puṭe samyak puṭayettadanaṃtaram //
RPSudh, 4, 72.2 peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //
RPSudh, 4, 74.2 puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //
RPSudh, 4, 82.2 chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ //
RPSudh, 4, 98.2 puṭena vipaced dhīmān vārāheṇa kharāgninā /
RPSudh, 4, 112.2 haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ //
RPSudh, 5, 17.1 ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā /
RPSudh, 5, 19.1 puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam /
RPSudh, 5, 22.1 ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /
RPSudh, 5, 24.2 siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //
RPSudh, 5, 25.2 sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ //
RPSudh, 5, 72.2 kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā //
RPSudh, 5, 94.3 śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //
RPSudh, 6, 36.1 bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ /
RPSudh, 7, 28.2 chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam //
RPSudh, 7, 30.1 kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /
RPSudh, 7, 57.2 vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //
RPSudh, 8, 28.2 dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena //
RPSudh, 10, 46.3 kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //
RPSudh, 10, 48.2 māṇikādvayamānena govaraṃ puṭamucyate //
RPSudh, 10, 51.2 upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //
RPSudh, 10, 51.2 upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //
RPSudh, 10, 52.1 govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /
RPSudh, 11, 15.2 puṭadvādaśayogena nāgabhasma prajāyate //
RPSudh, 11, 16.1 śatasaṃkhyāni vai kuryātpuṭānyevaṃ śarāvake /
RPSudh, 11, 18.1 triṃśadvanopalairdadyātpuṭaṃ vārāhasaṃjñitam /
RPSudh, 11, 19.1 puṭānyevaṃ kṛte trīṇi śatāni dvādaśādhikam /
RPSudh, 11, 34.1 agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ /
RPSudh, 11, 38.1 viditāgamavṛddhairhi puṭe pakvaṃ kanīyasi /
RPSudh, 11, 59.2 triṃśadvanopalaiḥ samyak puṭānyevaṃ hi viṃśatiḥ //
RPSudh, 11, 85.2 vārāhākhyapuṭaikena jāyate kalka uttamaḥ //