Occurrences

Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Gūḍhārthadīpikā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī

Rasaratnasamuccaya
RRS, 10, 48.2 anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet //
RRS, 10, 49.1 puṭād grāvṇo laghutvaṃ ca śīghravyāptiśca dīpanam /
Rasaratnākara
RRĀ, R.kh., 2, 42.2 baddhvā tu bhūdhare yantre dinaikaṃ mārayet puṭāt //
RRĀ, R.kh., 8, 13.2 tenālipya suvarṇasya kalkaśca mriyate puṭāt //
RRĀ, V.kh., 13, 49.0 puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake //
Rasendracintāmaṇi
RCint, 5, 2.1 gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /
Rasendracūḍāmaṇi
RCūM, 5, 145.2 anapsumajjanaṃ rekhāpūrṇatā puṭato bhavet //
RCūM, 5, 146.1 puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /
Rasendrasārasaṃgraha
RSS, 1, 312.1 puṭāddoṣavināśaḥ syātpuṭādeva guṇodayaḥ /
RSS, 1, 312.1 puṭāddoṣavināśaḥ syātpuṭādeva guṇodayaḥ /
RSS, 1, 312.2 mriyate ca puṭāllauhastasmātpuṭaṃ samācaret //
Rasārṇava
RArṇ, 6, 103.2 udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam //
Ānandakanda
ĀK, 1, 7, 24.1 evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam /
ĀK, 1, 26, 220.1 anapsu majjanaṃ rekhāpūrṇatā puṭato bhavet /
ĀK, 1, 26, 220.2 puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //
ĀK, 2, 1, 63.2 puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 evaṃ caturdaśapuṭāt nirutthaṃ jāyate //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.2 puṭairdoṣavināśaḥ syāt puṭādeva guṇodayaḥ /
Rasakāmadhenu
RKDh, 1, 2, 27.2 anapsumajjatā rekhāpūrṇatā puṭato bhavet //
RKDh, 1, 2, 28.1 puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 15.0 abhrakavajraharitālādirūpapāṣāṇaviśeṣeṣu tu laghutvādayo guṇāḥ puṭātprādurbhavanti //
Rasasaṃketakalikā
RSK, 2, 19.2 jāyate tripuṭād bhasma vālukāyantrato'thavā //
Rasataraṅgiṇī
RTar, 3, 33.1 bhavedyataḥ puṭādeva doṣahānirguṇodayaḥ /