Occurrences

Kauśikasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Mahābhārata
Meghadūta
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Gūḍhārthadīpikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Kauśikasūtra
KauśS, 4, 4, 8.0 bhavāśarvāviti sapta kāmpīlapuṭān apāṃ pūrṇān saṃpātavataḥ kṛtvā dakṣiṇenāvasicya paścād apavidhyati //
Mānavagṛhyasūtra
MānGS, 2, 5, 3.0 prāksviṣṭakṛto 'ṣṭau śoṇitapuṭān pūrayitvā namaste rudra manyava itiprabhṛtibhir aṣṭabhir anuvākair dikṣvantardikṣu copaharet //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 34.0 saptadaśoṣapuṭān aśvatthaparṇeṣūpanaddhāṃś caturaś caturaḥ pañcaikasmin //
Mahābhārata
MBh, 8, 14, 57.1 paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ /
Meghadūta
Megh, Uttarameghaḥ, 48.1 bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ /
Rasamañjarī
RMañj, 2, 12.1 ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān /
Rasaratnākara
RRĀ, V.kh., 9, 38.2 pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa //
RRĀ, V.kh., 9, 106.1 pūrvavatkramayogena puṭāndadyāccaturdaśa /
Rasendracintāmaṇi
RCint, 6, 58.1 puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /
RCint, 8, 39.2 rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
Rasārṇava
RArṇ, 16, 31.2 āraṇyagomayenaiva puṭān dadyāccaturdaśa //
Ānandakanda
ĀK, 2, 2, 27.2 triṃśadvanotpalair dadyāt puṭānevaṃ caturdaśa //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 19.1 evaṃ navapuṭāndadyāddaśamaṃ ca mahāpuṭam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.3 mriyate ca puṭāllohaṃ puṭāṃstasmātsamācaret //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.1 atha doṣabhedena puṭānāha /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.1 atha vyādhibhedena puṭānāha /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 1.0 saṃprati mūṣākoṣṭhyapekṣyādhikatarāgnijanakapuṭān vaktuṃ teṣāṃ prayojanamāha raseti //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 11, 75.1 ratnapuṣpapuṭān dattvā evaṃ vadanti sma /