Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 12.3 tīrthānāṃ darśane puṇyaṃ snāne dāne ca yat phalam //
GokPurS, 1, 13.2 tīrthānām api cotpattiṃ puṇyaṃ puṇyaphalaṃ tathā //
GokPurS, 1, 13.2 tīrthānām api cotpattiṃ puṇyaṃ puṇyaphalaṃ tathā //
GokPurS, 1, 32.2 rudrayonir iti khyātaṃ puṇyakṣetreṣu gaṇyate //
GokPurS, 1, 39.1 śrīśailakāśyor api rāmasetau gokarṇamukhyeṣv api puṇyabhūmiṣu /
GokPurS, 2, 61.1 tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare /
GokPurS, 2, 61.1 tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare /
GokPurS, 2, 61.1 tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare /
GokPurS, 2, 63.2 mahābalālaye puṇye puṇyaṃ puṇyasamṛddhikṛt //
GokPurS, 2, 63.2 mahābalālaye puṇye puṇyaṃ puṇyasamṛddhikṛt //
GokPurS, 2, 71.1 rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate /
GokPurS, 2, 97.1 tīrtharājaṃ samudraṃ ca saṃsmaret puṇyapañcakam /
GokPurS, 3, 4.2 devagandharvasiddhādyaiḥ puṇyais tīrthaiḥ samanvitaḥ //
GokPurS, 3, 30.2 mahat puṇyaṃ puṇyakṛtāṃ variṣṭhaṃ snātās tasmin nākapṛṣṭhaṃ vrajanti //
GokPurS, 3, 30.2 mahat puṇyaṃ puṇyakṛtāṃ variṣṭhaṃ snātās tasmin nākapṛṣṭhaṃ vrajanti //
GokPurS, 3, 38.2 nṛpabhāryā puṇyaśīlā natvā yoginam āgatam //
GokPurS, 3, 41.1 anāthaṃ pāpakarmāṇaṃ vimukhaṃ puṇyakarmaṇi /
GokPurS, 3, 42.1 janmāntarārjitāt puṇyād bhavato darśanaṃ hy abhūt /
GokPurS, 3, 57.2 pāpaṃ nirayabhogāya puṇyaṃ svargasukhāya hi //
GokPurS, 4, 15.1 patitākāśato gaṅgā puṇyā tripathagāminī /
GokPurS, 4, 31.2 pitaras tasya puṇyena narakasthā api dhruvam //
GokPurS, 4, 38.1 tenaiva puṇyayogena vānaraḥ sa nṛpottama /
GokPurS, 4, 45.2 tatrāsti tāmragaurīti nadī puṇyā suviśrutā //
GokPurS, 4, 48.1 tatpuṇyajalasaṃsparśān mukham asya narākṛti /
GokPurS, 5, 27.1 tatkāraṇaṃ śṛṇuṣvātha rājan puṇyavivardhanam /
GokPurS, 5, 38.2 pitṛsthālīṃ gayāṃ vāpi gatvā puṇyarucir naraḥ //
GokPurS, 5, 72.2 pitṛsthālī mahāpuṇyā sarvapāpaharā śubhā /
GokPurS, 6, 28.2 mārkaṇḍeyahrade puṇye snānaṃ kṛtvā yathāvidhi //
GokPurS, 6, 48.3 bahupuṇyapradaṃ cāstu tvatprasādān maheśvara //
GokPurS, 10, 17.2 śivarātrau puṇyadine pūjāyogyā babhūva sā //
GokPurS, 10, 74.1 eteṣām āśramaṃ puṇyaṃ tīrthaṃ caiva yathākramam /
GokPurS, 11, 11.2 kena puṇyena bhavatāṃ svargaloko bhavet dhruvam //
GokPurS, 12, 24.2 āste puṇyodakā rājan nṝṇāṃ puṇyavivardhinī //
GokPurS, 12, 24.2 āste puṇyodakā rājan nṝṇāṃ puṇyavivardhinī //
GokPurS, 12, 54.2 tena puṇyena mahatā vyādhaḥ kailāsam āptavān //
GokPurS, 12, 84.1 tataḥ puṇyāvaśeṣeṇa punar bhūlokam āgatau /
GokPurS, 12, 93.3 duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam //
GokPurS, 12, 98.1 tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api /
GokPurS, 12, 99.1 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam /