Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 160.0 śroṇa gaccha puṇyamaheśākhyastvam //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 182.0 śroṇa gaccha puṇyakarmā tvam //
Divyāv, 1, 186.0 sa kathayati śroṇa gaccha puṇyamaheśākhyastvam //
Divyāv, 2, 77.0 bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti //
Divyāv, 2, 96.0 puṇyamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 2, 445.0 vaṇijaḥ kathayanti bhavantaḥ sa evāryapūrṇaḥ puṇyamaheśākhyaḥ //
Divyāv, 2, 564.0 te kathayanti bhagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo 'smākaṃ cedṛśī samavasthā //
Divyāv, 2, 652.0 apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaṃ ca mayopalabdham //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 15.0 tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 3, 71.0 na ca śakyate vinā nimittena puṇyaṃ kartum //
Divyāv, 3, 93.0 tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 171.0 puṇyamaheśākhyastvam yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam //
Divyāv, 3, 171.0 puṇyamaheśākhyastvam yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam //
Divyāv, 6, 70.0 evaṃ ca cittamabhisaṃskṛtam padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 77.0 aparaistatra mālāvihāraḥ kṛtaḥ cittaṃ cābhisaṃskṛtam muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam //
Divyāv, 6, 78.0 asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 80.0 aparaistatra pradīpamālā dattā cittaṃ cābhisaṃskṛtam mālāvihārasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 81.0 asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 84.0 evaṃ cetasā cittamabhisaṃskṛtam pradīpasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 85.0 asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 7, 77.1 karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā /
Divyāv, 7, 77.2 kṛtapuṇyāni modante asmiṃlloke paratra ca //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 8, 100.0 atha anyatama udārapuṇyamaheśākhyaḥ sattvo 'nyatamasmāt praṇītāddevanikāyāccyutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 9, 2.0 tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī //
Divyāv, 9, 3.0 kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante //
Divyāv, 9, 4.0 evaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ //
Divyāv, 9, 14.0 kathaṃ meṇḍhakadāsī mahāpuṇyā sā yadaikaṃ vastu rakṣati tatsaptaguṇaṃ syāt //
Divyāv, 9, 16.0 evaṃ meṇḍhakadāsī mahāpuṇyā //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 13, 248.1 sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 265.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 370.1 puṇyamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 17, 373.1 trāyastriṃśā devāḥ saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 17, 419.1 yatra trāyastriṃśāḥ krīḍanti ramante paricārayanti svakaṃ puṇyaphalaṃ pratyanubhavanti //
Divyāv, 17, 424.1 tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭā avaśiṣṭā bahiḥ sthitāḥ //
Divyāv, 17, 449.1 paścāt te saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 453.1 bhagavān saṃlakṣayati bahutaraṃ sumatirmāṇavo 'smānmahājanakāyāt puṇyaprasavaṃ kariṣyatīti //