Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
Aitareyabrāhmaṇa
AB, 2, 40, 8.0 yājyayā yajati prattir vai yājyā puṇyaiva lakṣmīḥ puṇyām eva tallakṣmīṃ saṃbhāvayati puṇyāṃ lakṣmīṃ saṃskurute //
AB, 2, 40, 8.0 yājyayā yajati prattir vai yājyā puṇyaiva lakṣmīḥ puṇyām eva tallakṣmīṃ saṃbhāvayati puṇyāṃ lakṣmīṃ saṃskurute //
AB, 2, 40, 8.0 yājyayā yajati prattir vai yājyā puṇyaiva lakṣmīḥ puṇyām eva tallakṣmīṃ saṃbhāvayati puṇyāṃ lakṣmīṃ saṃskurute //
Aitareyopaniṣad
AU, 2, 4, 1.1 so 'syāyam ātmā puṇyebhyaḥ karmabhyaḥ pratidhīyate /
Atharvaveda (Paippalāda)
AVP, 4, 6, 3.2 striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi //
AVP, 10, 14, 2.0 sarpapuṇyajanāḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 5, 3.2 striyo yāḥ puṇyagandhayas tāḥ sarvāḥ svāpayāmasi //
AVŚ, 7, 115, 4.2 ramantāṃ puṇyā lakṣmīr yāḥ pāpīs tā anīnaśam //
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 8, 10, 27.3 tāṃ vasuruciḥ sauryavarcaso 'dhok tāṃ puṇyam eva gandham adhok /
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 27.4 taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upajīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 5, 16.2 taṃ lokaṃ puṇyaṃ pra jñeṣam //
AVŚ, 12, 5, 6.0 apakrāmati sūnṛtā vīryaṃ puṇyā lakṣmīḥ //
AVŚ, 15, 13, 1.2 ye pṛthivyāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 2.2 ye 'ntarikṣe puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 3.2 ye divi puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 4.2 ye puṇyānāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 4.2 ye puṇyānāṃ puṇyā lokās tān eva tenāvarunddhe //
AVŚ, 15, 13, 5.2 ya evāparimitāḥ puṇyā lokās tān eva tenāvarunddhe //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 30.2 tad etad dhanyaṃ puṇyaṃ putryaṃ pautryaṃ paśavyam āyuṣyaṃ svargyaṃ yaśasyaṃ sārvakāmikam //
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
BaudhDhS, 4, 5, 3.2 śuklapuṇyadinaṛkṣeṣu keśaśmaśrūṇi vāpayet //
BaudhDhS, 4, 7, 1.1 nivṛttaḥ pāpakarmabhyaḥ pravṛttaḥ puṇyakarmasu /
BaudhDhS, 4, 8, 4.1 yat kiṃcit puṇyanāmeha triṣu lokeṣu viśrutam /
BaudhDhS, 4, 8, 7.1 jñāyate cāmarair dyusthaiḥ puṇyakarmeti bhūsthitaḥ /
BaudhDhS, 4, 8, 7.2 devavan modate bhūyaḥ svargaloke 'pi puṇyakṛt //
BaudhDhS, 4, 8, 14.1 prājāpatyam idaṃ puṇyam ṛṣiṇā samudīritam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 22.1 yāni cānyāni puṇyoktāni nakṣatrāṇi teṣu pūrvedyur evarddhipūrteṣu yugmān brāhmaṇān bhojayet //
BaudhGS, 1, 5, 25.1 śvobhūte daṇḍam ādāya puṇyāhaṃ vācayitvāpsu visarjayati //
BaudhGS, 1, 9, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā //
BaudhGS, 1, 10, 2.1 brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim iti vācayitvā //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 11, 19.3 tāṃ vidyāt puṇyalakṣmīkāṃ kiṃ jñānena kariṣyatīti //
BhārGS, 1, 12, 23.0 puṇyāha upagṛhṇīta //
BhārGS, 1, 12, 24.0 api vai khalu loke puṇyāha eva karmāṇi cikīrṣante //
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 2, 3, 2.1 śālāṃ kārayiṣyamāṇa āpūryamāṇapakṣe puṇye nakṣatre brāhmaṇānannena pariviṣya parilikhyehaiva dhruvāṃ niminomi śālāṃ kṣeme tiṣṭhatu ghṛtamukṣamāṇā /
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 29, 2.0 yadi rathaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre yojayitvāsthāsyan pakṣasī abhimṛśati bṛhad asīti dakṣiṇaṃ rathaṃtaram asīty uttaraṃ vāmadevyam asīti madhyamam //
BhārGS, 2, 29, 6.0 yadi hastinaṃ labhata āpūryamāṇapakṣe puṇye nakṣatre kalpayitvābhyupaviśatīdam aham amum āmuṣyāyaṇam indrasya vajreṇābhiviśāmy uttaro 'haṃ dviṣadbhya iti //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 15.6 yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva /
BĀU, 1, 5, 20.7 puṇyam evāmuṃ gacchati /
BĀU, 3, 2, 13.7 puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti /
BĀU, 3, 2, 13.7 puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti /
BĀU, 4, 4, 5.6 puṇyaḥ puṇyena karmaṇā pāpaḥ pāpena /
BĀU, 4, 4, 5.6 puṇyaḥ puṇyena karmaṇā pāpaḥ pāpena /
BĀU, 4, 4, 9.2 eṣa panthā brahmaṇā hānuvittas tenaiti brahmavit puṇyakṛt taijasaś ca //
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
Chāndogyopaniṣad
ChU, 2, 23, 1.5 sarva ete puṇyalokā bhavanti /
ChU, 5, 10, 10.2 śuddhaḥ pūtaḥ puṇyaloko bhavati ya evaṃ veda ya evaṃ veda //
ChU, 8, 1, 6.1 tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate /
Gautamadharmasūtra
GautDhS, 1, 9, 18.1 sambhāṣya puṇyakṛto manasā dhyāyet //
GautDhS, 2, 2, 17.1 śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktāny ābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni ca śālāgnau kuryāt //
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 3.0 udagayane pūrvapakṣe puṇye 'hani prāg āvartanād ahnaḥ kālaṃ vidyāt //
GobhGS, 1, 1, 18.0 puṇyas tv evānardhuko bhavatīti //
GobhGS, 2, 1, 1.0 puṇye nakṣatre dārān kurvīta //
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
Gopathabrāhmaṇa
GB, 1, 1, 38, 15.0 puṇyāṃ ca kīrtiṃ labhate surabhīṃś ca gandhān //
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 2, 9.0 oṣadhivanaspatīn puṇyo gandhaḥ //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 2, 27.0 tena taṃ puṇyaṃ gandham avarunddhe yo 'syauṣadhivanaspatiṣu bhavati //
GB, 1, 2, 2, 28.0 sa ha snātaḥ puṇyagandhir bhavati //
GB, 1, 2, 4, 28.0 teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti //
GB, 1, 2, 5, 10.0 sa hovāca namo vāṃ bhagavantau kiṃ puṇyam iti //
GB, 1, 2, 5, 18.0 tam upasaṃgṛhya papracchādhīhi bho kiṃ puṇyam iti //
GB, 2, 4, 9, 2.0 yadi dahati puṇyasamaṃ bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 5.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheye //
HirGS, 1, 1, 6.0 yugmānbrāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā //
HirGS, 1, 7, 22.0 trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 9, 8.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ //
HirGS, 1, 17, 6.9 brāhmaṇān annena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā //
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 1, 23, 1.11 ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu /
HirGS, 1, 26, 15.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā prasiddham āgneyena sthālīpākena yajate //
HirGS, 1, 27, 1.10 brāhmaṇān annena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvāhataṃ vāsaḥ paridhāyāpa upaspṛśya /
HirGS, 1, 28, 1.23 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā //
HirGS, 2, 1, 2.1 prathamagarbhāyāścaturthe māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dhātā dadātu no rayim /
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.1 tṛtīye māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
HirGS, 2, 5, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 1, 7, 1.0 sīmantonnayanaṃ caturthe māsi ṣaṣṭhe 'ṣṭame vā pūrvapakṣe puṇye nakṣatre hastottarābhir vā kuryāt //
JaimGS, 1, 9, 2.0 pūrvapakṣe puṇye nakṣatre dvādaśyāṃ vā pitā nāma kuryād ācāryo vā //
JaimGS, 1, 10, 2.1 pūrvapakṣe puṇye nakṣatre brāhmaṇān bhojayitvā haviṣyam annaṃ prāśayed annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 2, 6, 2.0 gṛhavṛddhim icchan māsi māsy ṛtāvṛtau saṃvatsare saṃvatsare vā pūrvapakṣe puṇye nakṣatre gṛhaśāntim ārabheta //
JaimGS, 2, 6, 6.0 brāhmaṇān annena pariviṣya puṇyāhaṃ svasty ṛddhim iti vācayitvā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 3.2 yad bha iti nigacchati tasmāt tataḥ puṇyo balīvardo duhānā dhenur ukṣā daśavājī jāyante //
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 14, 3.1 sarvā ha vai devatāḥ śṛṇvanty evaṃvidam puṇyāya sādhave //
JUB, 1, 14, 4.1 tā enam puṇyam eva sādhu kārayanti /
JUB, 1, 30, 4.3 atha yat param atibhāti sa puṇyakṛtyāyai rasaḥ /
JUB, 1, 60, 1.5 puṇyaṃ cainena dhyāyati pāpaṃ ca //
JUB, 2, 3, 6.5 puṇyaṃ ca hy enena dhyāyati pāpaṃ ca //
Jaiminīyabrāhmaṇa
JB, 1, 50, 17.0 tān pratibrūyād yat kiṃ ca puṇyam akaraṃ tad yuṣmākam iti //
JB, 1, 97, 11.0 asmin vā ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 273, 11.0 yadaiva vācā puṇyaṃ vadati tad anuṣṭubhaḥ //
JB, 1, 291, 18.0 ubhāv asmiñ jīvataḥ puṇyakṛc ca pāpakṛc ca //
Kauśikasūtra
KauśS, 13, 2, 7.1 trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram //
Khādiragṛhyasūtra
KhādGS, 1, 1, 2.0 udagayanapūrvapakṣapuṇyāheṣu prāg āvartanād ahnaḥ kālo 'nādeśe //
KhādGS, 1, 5, 3.0 nirmanthyo vā puṇyaḥ so 'nardhukaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 11.0 yad vā puṇyoktam //
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 26, 1.1 puṇyāhe yuṅkte /
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 40, 9.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā /
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
Kāṭhakasaṃhitā
KS, 8, 1, 76.0 etad vai puṇyāham //
KS, 8, 1, 77.0 puṇyāha evainam ādhatte //
KS, 8, 3, 24.0 etad vai puṇyāham //
KS, 8, 3, 25.0 puṇyāha evainam ādhatte //
KS, 8, 3, 40.0 mīmāṃsanta iva hy uditena vāva puṇyāham //
KS, 8, 3, 41.0 puṇyāha ādhatte ya udite sūrya ādhatte //
KS, 8, 4, 26.0 puṇyā bhaviṣyanti //
KS, 8, 4, 35.0 puṇyā bhaviṣyanti //
KS, 12, 13, 55.0 sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva //
KS, 13, 5, 1.0 āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 6, 58.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyo bhūtvā paścāt pāpīyān syāt //
KS, 13, 6, 59.0 yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati //
KS, 19, 2, 11.0 tasmāt puṇyaṃ pūrvaṃ yantaṃ pāpīyān paścād anveti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 10.0 puṇyatvāt tu prātar dadati //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 12, 65.0 puṇyajanmānau hi //
MS, 1, 6, 12, 74.0 puṇyajanmānau hi //
MS, 1, 6, 13, 7.0 so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 14.0 so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 23.0 so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 2, 2, 12, 9.0 indrāya manasvatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta puṇyaḥ syām anādhṛṣya iti //
MS, 2, 5, 4, 1.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
Mānavagṛhyasūtra
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
MānGS, 1, 13, 1.1 puṇyāhe yuṅkte //
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 1, 21, 1.2 udagayane jyautsne puṇye nakṣatre 'nyatra navamyām //
MānGS, 2, 1, 2.0 anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyautsne puṇye nakṣatre 'nyatra navamyāḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 12, 11, 12.0 svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryāḥ pāṇiṃ gṛhṇīyāt //
PārGS, 2, 13, 1.0 puṇyāhe lāṅgalayojanaṃ jyeṣṭhayā vendradaivatyam //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 20.1 jīvātvai puṇyāya /
TB, 2, 1, 2, 9.5 yasya vai dvau puṇyau gṛhe vasataḥ /
TB, 2, 1, 3, 6.3 sarve hi puṇyā rāddhāḥ /
TB, 3, 1, 5, 7.2 puṇyaṃ ślokaṃ śṛṇvīya /
TB, 3, 1, 5, 7.5 tato vai sa puṇyaṃ ślokam aśṛṇuta /
TB, 3, 1, 5, 7.7 puṇyaṃ ha vai ślokaṃ śṛṇute /
TB, 3, 8, 1, 2.2 puṇyanāma devayajanam adhyavasyati /
TB, 3, 8, 1, 2.3 puṇyām eva tena kīrtim abhijayati /
Taittirīyasaṃhitā
TS, 1, 6, 11, 35.0 yam prajāpatir veda sa puṇyo bhavati //
TS, 1, 6, 11, 37.0 ya evaṃ veda puṇyo bhavati //
Taittirīyāraṇyaka
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 5, 1, 2.9 tasmād iṣudhanvaṃ puṇyajanma /
TĀ, 5, 7, 7.2 yo vā asya puṇyo raśmiḥ /
TĀ, 5, 8, 4.6 tasmāt pinvamānaḥ puṇyaḥ /
TĀ, 5, 11, 2.2 puṇyārtiṃ vai sa tasmai kāmayate /
TĀ, 5, 11, 2.3 puṇyārtiṃ asmai kāmayante /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 12.0 snātvā puṇye 'hani saṃskārahomaṃ juhuyāditi vijñāyate //
VaikhGS, 1, 6, 1.0 atha puṇyāhaṃ pañcāvarāñchrotriyān āhūyābhipūjayati //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 7, 4.0 yatpuṇyaṃ svasti na ṛdhyāsmeti pūrvoktāmitare 'nuvadanti //
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 2, 9, 2.0 caturthe pañcame saptame vā puṇye puṃnāmni nakṣatre śiṣyam ācāntaṃ puṇyāhaṃ vācayitvāgniṃ paristīrya prāṅmukham upaveśayati //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 21, 6.0 tamenaṃ kriyāyuktaṃ puṇyakṛttamaṃ brahmaśarīramityācakṣate //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 1.0 aindrāgnena sauryeṇa prājāpatyena vā nirūḍhapaśubandhena pratisaṃvatsaraṃ pratyayanaṃ pratiṣāṇmāsaṃ vā yakṣyamāṇaḥ paurṇamāsyām amāvāsyāyām āpūryamāṇapakṣe puṇye nakṣatre vā yajeta //
Vaitānasūtra
VaitS, 6, 1, 5.1 yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam //
Vasiṣṭhadharmasūtra
VasDhS, 15, 20.1 puṇyahradāt prasṛtād vā kāñcanaṃ pātraṃ māheyaṃ vā pūrayitvāpohiṣṭhābhir enam adbhir abhiṣiñcanti //
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
VasDhS, 28, 20.2 tilaiḥ pracchādya yo dadyāt tasya puṇyaphalaṃ śṛṇu //
Vārāhagṛhyasūtra
VārGS, 3, 13.1 kumārakarmāṇi śukla udagayane puṇye nakṣatre navamīvarjam /
VārGS, 15, 17.4 revatyā rohiṇyā yadvā puṇyoktam //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 2.1 puṇyanāmadheyaṃ devayajanam adhyavasyati //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 9.0 loke ca bhūtikarmasv etadādīny eva vākyāni syur yathā puṇyāhaṃ svastyṛddhim iti //
ĀpDhS, 1, 19, 4.0 puṇya iti kautsaḥ //
ĀpDhS, 1, 19, 9.0 puṇyasyepsato bhoktavyam //
ĀpDhS, 1, 19, 10.0 puṇyasyāpy anīpsato na bhoktavyam //
ĀpDhS, 1, 29, 5.0 tathā puṇyakriyāsu //
ĀpDhS, 1, 31, 12.2 puṇyaṃ praśāstam ity eva brūyāt //
ĀpDhS, 2, 14, 18.0 tathā puṇyaphaleṣu //
ĀpDhS, 2, 29, 7.0 puṇyāhe prātar agnāv iddhe 'pām ante rājavaty ubhayataḥ samākhyāpya sarvānumate mukhyaḥ satyaṃ praśnaṃ brūyāt //
Āpastambagṛhyasūtra
ĀpGS, 1, 2.1 udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi //
ĀpGS, 2, 13.1 sarvāṇi puṇyoktāni nakṣatrāṇi //
Āpastambaśrautasūtra
ĀpŚS, 18, 22, 16.1 āpūryamāṇapakṣasya vā ye puṇye ahanī syātām //
ĀpŚS, 20, 1, 2.1 citrā nakṣatraṃ puṇyanāma //
ĀpŚS, 20, 21, 8.1 ye 'śvasya hutasya gandham ājighranti sarve te puṇyalokā bhavantīti vijñāyate //
ĀpŚS, 20, 22, 9.1 saha puṇyakṛtaḥ pāpakṛtaś ca hastasaṃrabdhā grāmam abhyudāyanti /
ĀpŚS, 20, 22, 9.2 sarve te puṇyalokā bhavantīti vijñāyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 35.0 sa eṣa śūlagavo dhanyo lokyaḥ puṇyaḥ putryaḥ paśavyāyuṣyo yaśasyaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 20.0 ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 2, 2, 4, 14.2 tasmād etat pariharet sādhu puṇyam iti /
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 4, 5, 4, 1.1 sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ /
ŚBM, 4, 5, 4, 1.2 teṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣāṃ puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmety agnir indraḥ sūryaḥ //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gṛhṇīyāt //
ŚāṅkhGS, 4, 4, 2.0 āpūryamāṇapakṣe puṇyāhe //
ŚāṅkhGS, 5, 2, 2.0 śuddhapakṣe puṇye vā tithau //
ŚāṅkhGS, 6, 2, 3.0 prāgjyotiṣam aparājitāyāṃ diśi puṇyam upagamya deśam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
Ṛgveda
ṚV, 2, 43, 2.2 vṛṣeva vājī śiśumatīr apītyā sarvato naḥ śakune bhadram ā vada viśvato naḥ śakune puṇyam ā vada //
ṚV, 7, 55, 8.2 striyo yāḥ puṇyagandhās tāḥ sarvāḥ svāpayāmasi //
Ṛgvedakhilāni
ṚVKh, 3, 10, 6.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati /
ṚVKh, 3, 10, 15.1 ṛtasya yonayo 'mṛtasya dhāma sarvā devebhyaḥ puṇyagandhā /
ṚVKh, 3, 10, 21.2 puṇyāṃś ca bhakṣān bhakṣayaty amṛtatvaṃ ca gacchati //
ṚVKh, 4, 2, 13.2 ya imaṃ durgāstavaṃ puṇyaṃ rātrau rātrau sadā paṭhet //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 18.2 sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
ṢB, 2, 3, 8.1 yo vā evaṃ dhuro vidvān athāsāṃ vrataṃ caraty āgamiṣyato 'sya pūrvedyuḥ puṇyā kīrtir āgacchati //
ṢB, 2, 3, 9.4 yad eva vācā puṇyaṃ vadati tad anuṣṭubhaḥ /
Arthaśāstra
ArthaŚ, 1, 16, 25.1 teṣām asaṃbhāṣāyāṃ yācakamattonmattasuptapralāpaiḥ puṇyasthānadevagṛhacitralekhyasaṃjñābhir vā cāram upalabheta //
ArthaŚ, 1, 18, 2.1 puṇye karmaṇi niyuktaḥ puruṣam adhiṣṭhātāraṃ yācet //
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 2, 1, 21.1 anyeṣāṃ vā badhnatāṃ bhūmimārgavṛkṣopakaraṇānugrahaṃ kuryāt puṇyasthānārāmāṇāṃ ca //
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 2.9 bahavo hi loke puṇyakāmā iti /
AvŚat, 16, 2.13 bahavo hi loke puṇyakāmā iti /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
Aṣṭasāhasrikā
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 5, 8.4 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.5 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.6 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 14.1 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 15.1 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 16.1 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 2.10 evaṃ ca bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyam //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 6.1 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati //
ASāh, 6, 7.2 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.3 evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti /
ASāh, 6, 10.2 evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 10.9 sacetpunarbodhisattvastaṃ puṇyābhisaṃskāraṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.24 tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ /
ASāh, 6, 10.36 teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.15 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṃ puṇyaskandhaḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 12.23 saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum /
ASāh, 6, 12.24 sacedbhagavan rūpī bhavet sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet //
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.5 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.3 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti /
ASāh, 6, 17.12 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.20 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.28 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.36 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 7, 13.2 tatkasya hetoḥ yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.3 katamena punarbhagavan karmaṇā iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.4 bhagavānāha evaṃrūpeṇa subhūte vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 8, 5.12 iyantaṃ puṇyaskandhaṃ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṃjānīte saṅgaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 87.0 ahaḥsarvaikadeśasaṃkhyātapuṇyāc ca rātreḥ //
Aṣṭādhyāyī, 6, 2, 152.0 saptamyāḥ puṇyam //
Buddhacarita
BCar, 2, 32.2 vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣṭhādiva puṇyakarmā //
BCar, 2, 50.1 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
BCar, 3, 34.1 tataḥ sa pūrvāśayaśuddhabuddhir vistīrṇakalpācitapuṇyakarmā /
BCar, 7, 10.1 kīrṇaṃ tathā puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ /
BCar, 7, 39.1 brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ /
BCar, 7, 40.1 tīrthāni puṇyānyabhitastathaiva sopānabhūtāni nabhastalasya /
BCar, 13, 58.2 anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ //
Carakasaṃhitā
Ca, Sū., 1, 7.2 sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe //
Ca, Sū., 1, 15.1 sukhopaviṣṭāste tatra puṇyāṃ cakruḥ kathāmimām /
Ca, Sū., 1, 24.2 trisūtraṃ śāśvataṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ //
Ca, Sū., 1, 30.1 atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ /
Ca, Sū., 1, 34.1 śrutvā sūtraṇam arthānām ṛṣayaḥ puṇyakarmaṇām /
Ca, Sū., 1, 36.1 taṃ puṇyaṃ śuśruvuḥ śabdaṃ divi devarṣayaḥ sthitāḥ /
Ca, Sū., 7, 30.1 puṇyaśabdo vipāpatvān manovākkāyakarmaṇām /
Ca, Sū., 7, 59.2 sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ //
Ca, Sū., 8, 33.1 parān sukṛtino lokān puṇyakarmā prapadyate /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Indr., 12, 79.1 bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhanisvanāḥ /
Ca, Cik., 1, 17.2 nṛpavaidyadvijātīnāṃ sādhūnāṃ puṇyakarmaṇām //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 3.1 smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin /
LalVis, 2, 12.1 kiṃcāpi tuṣitabhavanaṃ tava puṇyaśriyābhiśobhate śrīmān /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 4, 4.16 maitrī dharmālokamukhaṃ sarvopadhikapuṇyakriyāvastvabhibhāvanatāyai saṃvartate /
LalVis, 4, 4.99 puṇyasaṃbhāro dharmālokamukhaṃ sarvasattvopajīvyatāyai saṃvartate /
LalVis, 5, 27.4 kaḥ puṇyateja yaśasā vacasā svayamātmanecchati vibaddhayitum //
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 71.2 sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 8, 2.7 ghuṣyantāṃ puṇyabheryaḥ /
Mahābhārata
MBh, 1, 1, 10.1 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ /
MBh, 1, 1, 12.1 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ /
MBh, 1, 1, 18.1 bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām /
MBh, 1, 1, 27.3 puṇye himavataḥ pāde medhye giriguhālaye /
MBh, 1, 1, 53.2 itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ //
MBh, 1, 1, 61.3 idaṃ śatasahasrākhyaṃ ślokānāṃ puṇyakarmaṇām /
MBh, 1, 1, 63.29 tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam /
MBh, 1, 1, 70.9 mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau //
MBh, 1, 1, 71.2 medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca //
MBh, 1, 1, 194.2 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 1, 194.3 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 1, 1, 196.1 devarṣayo hyatra puṇyā brahmarājarṣayas tathā /
MBh, 1, 1, 197.2 sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca //
MBh, 1, 1, 214.30 tulyārthāḥ saṃhitāṃ puṇyāṃ yojayiṣye tu tām aham /
MBh, 1, 2, 7.2 samantapañcakam iti puṇyaṃ tatparikīrtitam //
MBh, 1, 2, 11.2 puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ //
MBh, 1, 2, 91.2 puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca /
MBh, 1, 2, 110.4 tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam /
MBh, 1, 2, 175.13 sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā //
MBh, 1, 2, 233.35 yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ /
MBh, 1, 2, 233.37 bhaviṣyad api cākhyānaṃ vicitraṃ puṇyavardhanam /
MBh, 1, 2, 236.8 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 1, 2, 236.22 dhanyam ārogyam āyuṣyaṃ puṇyaṃ satkarmasādhakam /
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 1, 2, 242.9 puṇyāṃ ca bhāratakathāṃ śṛṇuyācca nityaṃ tulyaṃ phalaṃ bhavati tasya ca tasya caiva //
MBh, 1, 4, 8.3 tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ //
MBh, 1, 13, 14.5 na te labhante vasatiṃ svarge puṇyavratā api //
MBh, 1, 19, 7.2 aprameyam acintyaṃ ca supuṇyajalam adbhutam //
MBh, 1, 19, 17.17 aprameyam acintyaṃ ca supuṇyajalasaṃmitam /
MBh, 1, 23, 3.2 divyagandhavahaiḥ puṇyair mārutair upavījitam //
MBh, 1, 23, 5.2 manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam /
MBh, 1, 23, 5.4 ramaṇīyaṃ śivaṃ puṇyaṃ sarvair janamanoharaiḥ /
MBh, 1, 25, 10.2 idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam /
MBh, 1, 26, 14.2 muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ tapo'rthinaḥ //
MBh, 1, 30, 23.2 asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt /
MBh, 1, 32, 4.1 teṣu teṣu ca puṇyeṣu tīrtheṣvāyataneṣu ca /
MBh, 1, 41, 2.2 tīrtheṣvāplavanaṃ kurvan puṇyeṣu vicacāra ha //
MBh, 1, 41, 16.2 lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho //
MBh, 1, 41, 17.1 pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai /
MBh, 1, 53, 26.1 śrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam /
MBh, 1, 53, 26.9 mahāpuṇyaṃ yaśaścaiva labhate nātra saṃśayaḥ /
MBh, 1, 53, 33.2 tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām //
MBh, 1, 53, 34.1 manaḥsāgarasambhūtāṃ maharṣeḥ puṇyakarmaṇaḥ /
MBh, 1, 54, 6.2 śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ //
MBh, 1, 56, 12.3 puṇyākhyānasya vaktavyaḥ kṛṣṇadvaipāyaneritaḥ /
MBh, 1, 56, 13.1 idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām /
MBh, 1, 56, 16.2 itihāse mahāpuṇye buddhiśca parinaiṣṭhikī //
MBh, 1, 56, 21.1 arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param /
MBh, 1, 56, 25.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca /
MBh, 1, 56, 25.2 kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā //
MBh, 1, 56, 26.4 ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn /
MBh, 1, 56, 26.5 śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ /
MBh, 1, 56, 26.8 yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ /
MBh, 1, 56, 26.11 devā brahmarṣayo yatra puṇyā rājarṣayastathā /
MBh, 1, 56, 31.9 kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām /
MBh, 1, 56, 31.15 yāṃ śrutvaiva mahāpuṇyam itihāsam upāśnute /
MBh, 1, 56, 31.16 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam /
MBh, 1, 56, 32.19 tīrthānāṃ nāma puṇyānāṃ darśanaṃ caiva kīrtitam /
MBh, 1, 56, 32.29 puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta /
MBh, 1, 57, 6.2 dharmayuktastato lokān puṇyān āpsyasi śāśvatān //
MBh, 1, 57, 8.1 paśavyaścaiva puṇyaśca susthiro dhanadhānyavān /
MBh, 1, 57, 38.7 etair anyair mahāvṛkṣaiḥ puṇyaiḥ svāduphalair yutam /
MBh, 1, 57, 68.84 iha puṇyakṛto yānti svargalokaṃ na saṃśayaḥ /
MBh, 1, 57, 70.5 gatvāśramapadaṃ puṇyam adṛśyantyāḥ parāśaraḥ /
MBh, 1, 57, 75.17 etat pavitraṃ puṇyaṃ ca vyāsasaṃbhavam uttamam /
MBh, 1, 59, 47.1 imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam /
MBh, 1, 59, 52.2 gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām //
MBh, 1, 59, 53.1 āyuṣyaścaiva puṇyaśca dhanyaḥ śrutisukhāvahaḥ /
MBh, 1, 64, 18.1 mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām /
MBh, 1, 64, 20.1 nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ /
MBh, 1, 64, 22.1 puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām /
MBh, 1, 64, 22.4 āśramapravaraṃ puṇyaṃ maharṣigaṇasevitam //
MBh, 1, 68, 3.1 jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ /
MBh, 1, 68, 9.16 etenaiva ca vṛttena puṇyāṃllokān avāpya ca /
MBh, 1, 68, 9.38 tava śuśrūṣaṇaṃ puṇyam iha loke paratra ca /
MBh, 1, 68, 9.65 patiprasādāt puṇyagatiṃ prāpnuvanti na cāśubham /
MBh, 1, 68, 13.11 āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ /
MBh, 1, 68, 48.2 hlādate janitā prekṣya svargaṃ prāpyeva puṇyakṛt /
MBh, 1, 68, 51.1 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam /
MBh, 1, 70, 2.2 tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat /
MBh, 1, 77, 8.2 devayānī puṇyakṛtā tasyā bhartā hi nāhuṣaḥ /
MBh, 1, 77, 24.7 puṇye nakṣatrasaṃyoge muhūrte dvijapūjite //
MBh, 1, 78, 1.4 tasmin nakṣatrasaṃyoge śukle puṇyarkṣagendunā /
MBh, 1, 78, 39.2 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā /
MBh, 1, 79, 27.4 guror vai vacanaṃ puṇyaṃ svargyam āyuṣkaraṃ nṛṇām /
MBh, 1, 81, 9.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MBh, 1, 81, 16.3 puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī //
MBh, 1, 83, 6.2 tataḥ prahāyāmararājajuṣṭān puṇyāṃllokān patamānaṃ yayātim /
MBh, 1, 84, 17.2 sahāpsarobhir viharan puṇyagandhān paśyan nagān puṣpitāṃścārurūpān //
MBh, 1, 84, 20.1 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MBh, 1, 84, 20.1 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MBh, 1, 85, 19.1 puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MBh, 1, 85, 19.1 puṇyāṃ yoniṃ puṇyakṛto vrajanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MBh, 1, 88, 22.2 medhyān aśvān ekaśaphān surūpāṃs tadā devāḥ puṇyabhājo bhavanti //
MBh, 1, 89, 43.2 kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ //
MBh, 1, 89, 51.6 ṛṣiṃ puṇyakṛtāṃ śreṣṭhaṃ tam eva paramaṃ viduḥ /
MBh, 1, 90, 3.2 teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet //
MBh, 1, 92, 15.2 putraiḥ puṇyaiḥ priyaiścāpi svargaṃ prāpsyati te sutaḥ //
MBh, 1, 92, 19.3 puṇyakarmakṛd evāsīcchaṃtanuḥ kurusattama //
MBh, 1, 93, 6.1 tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam /
MBh, 1, 93, 7.2 vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake //
MBh, 1, 93, 23.2 ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana //
MBh, 1, 113, 39.3 dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk //
MBh, 1, 114, 4.2 divā madhyagate sūrye tithau puṇye 'bhipūjite //
MBh, 1, 114, 13.9 divā madhyagate sūrye tithau puṇye trayodaśīm /
MBh, 1, 114, 63.9 pitṝṇām ṛṇamukto 'si svargaṃ prāpsyasi puṇyabhāk /
MBh, 1, 115, 27.1 vivardhamānāste tatra puṇye haimavate girau /
MBh, 1, 117, 20.10 anapatyasya rājendra puṇyalokā na santi te /
MBh, 1, 117, 20.17 svānām anyatamair nāryaḥ puṇyair ākhyāyikair api /
MBh, 1, 118, 5.3 sa pāṇḍuśca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām //
MBh, 1, 119, 43.35 dīrghikābhiśca puṇyābhistathā kāraṇḍakair api /
MBh, 1, 124, 20.1 atha puṇyāhaghoṣasya puṇyasya tadanantaram /
MBh, 1, 126, 35.5 gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām /
MBh, 1, 131, 15.1 prasannamanasaḥ sarve puṇyā vāco vimuñcata /
MBh, 1, 143, 16.15 varṣavātātapasahaḥ ayaṃ puṇyo vanaspatiḥ /
MBh, 1, 143, 26.1 devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu /
MBh, 1, 155, 5.2 brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ //
MBh, 1, 155, 35.2 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca /
MBh, 1, 158, 21.2 na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam //
MBh, 1, 165, 1.3 vasator āśrame puṇye śaṃsa naḥ sarvam eva tat //
MBh, 1, 168, 16.1 acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām /
MBh, 1, 185, 19.5 kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ yaśaśca puṇyaṃ ca hitaṃ tad etat //
MBh, 1, 187, 19.2 puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam //
MBh, 1, 188, 22.139 jagāma gaṅgām uddiśya puṇyāṃ tripathagāṃ nadīm //
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 190, 5.2 tato 'bravīd bhagavān dharmarājam adya puṇyāham uta pāṇḍaveya /
MBh, 1, 190, 5.9 adya puṇyamahaścandro rohiṇyā ca sameṣyati /
MBh, 1, 199, 28.1 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ /
MBh, 1, 199, 47.1 teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat /
MBh, 1, 200, 9.16 śataśaḥ somapā yajñe puṇyakarmakṛd agnicit /
MBh, 1, 202, 23.2 nivṛttadevakāryā ca puṇyodvāhavivarjitā //
MBh, 1, 206, 6.1 puṇyāni caiva tīrthāni dadarśa bharatarṣabha /
MBh, 1, 207, 4.2 dṛṣṭavān parvataśreṣṭhaṃ puṇyānyāyatanāni ca //
MBh, 1, 207, 9.1 aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit /
MBh, 1, 207, 14.1 tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca /
MBh, 1, 208, 1.3 abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ //
MBh, 1, 209, 11.3 puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām //
MBh, 1, 209, 17.2 puṇyāni ramaṇīyāni tāni gacchata māciram //
MBh, 1, 210, 1.2 so 'parānteṣu tīrthāni puṇyānyāyatanāni ca /
MBh, 1, 212, 1.32 tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara /
MBh, 1, 212, 1.38 śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat /
MBh, 1, 212, 1.295 puṇyāśiṣaḥ prayoktāraḥ sarve hyāsaṃstadārjune /
MBh, 1, 213, 12.35 puṇyeṣvānartarāṣṭreṣu vāpīpadmasarāṃsi ca /
MBh, 1, 213, 32.2 candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam //
MBh, 1, 213, 42.1 śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām /
MBh, 1, 214, 2.2 puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ //
MBh, 1, 215, 11.102 jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam /
MBh, 2, 1, 18.2 puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ //
MBh, 2, 4, 18.2 kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ //
MBh, 2, 8, 6.1 puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ /
MBh, 2, 8, 7.1 tasyāṃ rājarṣayaḥ puṇyāstathā brahmarṣayo 'malāḥ /
MBh, 2, 8, 25.1 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ /
MBh, 2, 8, 33.1 śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā /
MBh, 2, 8, 34.2 sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ //
MBh, 2, 8, 36.1 puṇyāśca gandhāḥ śabdāśca tasyāṃ pārtha samantataḥ /
MBh, 2, 10, 6.1 divākaranibhe puṇye divyāstaraṇasaṃvṛte /
MBh, 2, 11, 26.4 tatra tiṣṭhanti te puṇyā ye cānye gurupūjakāḥ //
MBh, 2, 12, 2.2 yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca //
MBh, 2, 30, 37.1 te vācayitvā puṇyāham īhayitvā ca taṃ vidhim /
MBh, 2, 52, 36.1 jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām /
MBh, 2, 54, 5.2 jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ //
MBh, 2, 62, 33.1 īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ /
MBh, 2, 63, 36.2 vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā //
MBh, 3, 1, 26.1 nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu /
MBh, 3, 3, 17.2 nāmnām aṣṭaśataṃ puṇyaṃ tac chṛṇuṣva mahāmate //
MBh, 3, 3, 29.2 nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā //
MBh, 3, 13, 14.1 prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam /
MBh, 3, 13, 31.1 tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana /
MBh, 3, 25, 3.1 bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam /
MBh, 3, 25, 10.1 idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam /
MBh, 3, 25, 12.3 gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ //
MBh, 3, 25, 13.3 brāhmaṇair bahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ //
MBh, 3, 25, 16.2 puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ //
MBh, 3, 25, 24.1 sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya /
MBh, 3, 27, 2.2 brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ //
MBh, 3, 27, 7.1 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ /
MBh, 3, 32, 33.1 karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ /
MBh, 3, 36, 26.1 puṇyakīrtī rājaputrī draupadī vīrasūriyam /
MBh, 3, 38, 28.1 so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ /
MBh, 3, 39, 19.2 puṇyaśītāmalajalāḥ paśyan prītamanābhavat //
MBh, 3, 43, 22.1 sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām /
MBh, 3, 43, 25.2 tīrthāni ca supuṇyāni mayā dṛṣṭānyanekaśaḥ //
MBh, 3, 44, 1.3 sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām //
MBh, 3, 44, 2.1 tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām /
MBh, 3, 44, 2.2 upavījyamāno miśreṇa vāyunā puṇyagandhinā //
MBh, 3, 44, 4.2 sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ //
MBh, 3, 44, 9.2 puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ //
MBh, 3, 44, 20.1 tataḥ śakrāsane puṇye devarājarṣipūjite /
MBh, 3, 44, 23.2 pasparśa puṇyagandhena kareṇa parisāntvayan //
MBh, 3, 45, 19.2 tad āśramapadaṃ puṇyaṃ badarī nāma viśrutam //
MBh, 3, 45, 34.1 tīrtheṣvāplutya puṇyeṣu vipāpmā vigatajvaraḥ /
MBh, 3, 54, 1.2 atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā /
MBh, 3, 61, 35.1 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ /
MBh, 3, 61, 82.1 kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ /
MBh, 3, 61, 94.1 kva sā puṇyajalā ramyā nānādvijaniṣevitā /
MBh, 3, 80, 13.1 śubhe deśe mahārāja puṇye devarṣisevite /
MBh, 3, 80, 37.2 tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara //
MBh, 3, 80, 38.2 tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate //
MBh, 3, 80, 47.2 siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ //
MBh, 3, 80, 65.1 dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha /
MBh, 3, 80, 69.1 tato gaccheta dharmajña puṇyasthānam umāpateḥ /
MBh, 3, 80, 94.1 tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha /
MBh, 3, 80, 115.2 etāvad devikām āhuḥ puṇyāṃ devarṣisevitām //
MBh, 3, 81, 4.2 brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata //
MBh, 3, 81, 19.2 tāṃ cābhigamya rājendra puṇyāṃllokān avāpnuyāt //
MBh, 3, 81, 33.1 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ /
MBh, 3, 81, 70.2 tatra vaitaraṇī puṇyā nadī pāpapramocanī //
MBh, 3, 81, 124.1 puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm /
MBh, 3, 81, 168.1 udapānāśca vaprāś ca puṇyānyāyatanāni ca /
MBh, 3, 81, 172.1 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram /
MBh, 3, 81, 176.1 brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam /
MBh, 3, 82, 25.2 devān pitṝṃś ca vidhivat puṇyaloke mahīyate //
MBh, 3, 82, 53.1 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam /
MBh, 3, 82, 57.3 nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama //
MBh, 3, 82, 61.1 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām /
MBh, 3, 82, 67.3 gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha //
MBh, 3, 82, 137.1 snātvā kokāmukhe puṇye brahmacārī yatavrataḥ /
MBh, 3, 82, 141.1 dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam /
MBh, 3, 82, 143.1 laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām /
MBh, 3, 82, 143.1 laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām /
MBh, 3, 83, 7.1 prabhavecca kule puṇye sarvapāpaṃ vyapohati /
MBh, 3, 83, 37.1 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām /
MBh, 3, 83, 76.2 puṇyaṃ sa phalam āpnoti rājasūyāśvamedhayoḥ //
MBh, 3, 83, 85.1 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham /
MBh, 3, 83, 114.2 tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat //
MBh, 3, 84, 17.2 ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ //
MBh, 3, 85, 2.1 brāhmaṇānumatān puṇyān āśramān bharatarṣabha /
MBh, 3, 85, 4.2 yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak //
MBh, 3, 85, 5.1 yatra sā gomatī puṇyā ramyā devarṣisevitā /
MBh, 3, 85, 6.1 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ /
MBh, 3, 85, 9.1 sā ca puṇyajalā yatra phalgunāmā mahānadī /
MBh, 3, 85, 10.1 gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ /
MBh, 3, 85, 13.1 pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam /
MBh, 3, 85, 16.1 atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ /
MBh, 3, 85, 17.2 yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira //
MBh, 3, 85, 18.1 yatrāsau brahmaśāleti puṇyā khyātā viśāṃ pate /
MBh, 3, 85, 18.2 dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam //
MBh, 3, 85, 22.1 tīrthāni saritaḥ śailāḥ puṇyānyāyatanāni ca /
MBh, 3, 85, 23.1 tisṛṣvanyāsu puṇyāni dikṣu tīrthāni me śṛṇu /
MBh, 3, 85, 23.2 saritaḥ parvatāṃścaiva puṇyānyāyatanāni ca //
MBh, 3, 86, 1.2 dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata /
MBh, 3, 86, 2.1 yasyām ākhyāyate puṇyā diśi godāvarī nadī /
MBh, 3, 86, 7.1 māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam /
MBh, 3, 86, 8.1 praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā /
MBh, 3, 86, 11.1 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha /
MBh, 3, 86, 13.1 śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ /
MBh, 3, 86, 14.2 āśramo 'gastyaśiṣyasya puṇyo devasabhe girau //
MBh, 3, 86, 16.1 surāṣṭreṣvapi vakṣyāmi puṇyānyāyatanāni ca /
MBh, 3, 86, 20.1 puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite /
MBh, 3, 86, 21.1 puṇyā dvāravatī tatra yatrāste madhusūdanaḥ /
MBh, 3, 86, 23.2 puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam //
MBh, 3, 86, 23.2 puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam //
MBh, 3, 87, 1.3 yāni tatra pavitrāṇi puṇyānyāyatanāni ca //
MBh, 3, 87, 2.2 pratyaksrotā nadī puṇyā narmadā tatra bhārata //
MBh, 3, 87, 3.1 niketaḥ khyāyate puṇyo yatra viśravaso muneḥ /
MBh, 3, 87, 4.1 vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ /
MBh, 3, 87, 6.2 puṇye svargopame divye nityaṃ devarṣisevite //
MBh, 3, 87, 7.1 hradinī puṇyatīrthā ca rājarṣes tatra vai sarit /
MBh, 3, 87, 7.2 viśvāmitranadī pārā puṇyā parapuraṃjaya //
MBh, 3, 87, 9.1 tatra puṇyahradas tāta mainākaś caiva parvataḥ /
MBh, 3, 87, 10.1 āśramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira /
MBh, 3, 87, 12.3 khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam //
MBh, 3, 87, 13.1 pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata /
MBh, 3, 88, 1.3 tāni te kīrtayiṣyāmi puṇyānyāyatanāni ca //
MBh, 3, 88, 4.1 puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha /
MBh, 3, 88, 8.2 atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ //
MBh, 3, 88, 10.2 tatra vaivarṇyavarṇau ca supuṇyau manujādhipa //
MBh, 3, 88, 11.2 yajantau kratubhir nityaṃ puṇyair bharatasattama //
MBh, 3, 88, 13.2 palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ //
MBh, 3, 88, 18.2 puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam //
MBh, 3, 88, 19.1 sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā /
MBh, 3, 88, 22.1 tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu /
MBh, 3, 88, 22.2 āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ //
MBh, 3, 88, 26.1 tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam /
MBh, 3, 88, 27.2 puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā //
MBh, 3, 88, 27.2 puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā //
MBh, 3, 88, 28.1 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate /
MBh, 3, 90, 10.1 iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira /
MBh, 3, 91, 2.1 rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha /
MBh, 3, 92, 13.2 abhyagacchan dharmaśīlāḥ puṇyānyāyatanāni ca //
MBh, 3, 92, 19.1 alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate /
MBh, 3, 92, 21.1 kīrtiṃ puṇyām avindanta yathā devās tapobalāt /
MBh, 3, 93, 2.1 tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa /
MBh, 3, 93, 10.1 saro gayaśiro yatra puṇyā caiva mahānadī /
MBh, 3, 93, 10.2 ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam //
MBh, 3, 93, 15.2 kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām //
MBh, 3, 93, 22.1 puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā /
MBh, 3, 97, 27.2 eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām //
MBh, 3, 100, 2.2 āśrameṣu ca ye santi puṇyeṣvāyataneṣu ca //
MBh, 3, 100, 4.1 cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam /
MBh, 3, 108, 2.2 divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama //
MBh, 3, 108, 6.1 tataḥ puṇyajalā ramyā rājñā samanucintitā /
MBh, 3, 108, 14.3 pāvanārthaṃ naraśreṣṭha puṇyena salilena ha //
MBh, 3, 109, 20.3 jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm //
MBh, 3, 110, 1.2 eṣā devanadī puṇyā kauśikī bharatarṣabha /
MBh, 3, 110, 2.1 āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ /
MBh, 3, 112, 8.2 tathā sa vātyuttamapuṇyagandhī niṣevyamāṇaḥ pavanena tāta //
MBh, 3, 113, 25.1 tasyāśramaḥ puṇya eṣo vibhāti mahāhradaṃ śobhayan puṇyakīrteḥ /
MBh, 3, 113, 25.1 tasyāśramaḥ puṇya eṣo vibhāti mahāhradaṃ śobhayan puṇyakīrteḥ /
MBh, 3, 118, 1.2 gacchan sa tīrthāni mahānubhāvaḥ puṇyāni ramyāṇi dadarśa rājā /
MBh, 3, 118, 4.1 tato vipāpmā draviḍeṣu rājan samudram āsādya ca lokapuṇyam /
MBh, 3, 118, 4.2 agastyatīrthaṃ ca pavitrapuṇyaṃ nārītīrthānyatha vīro dadarśa //
MBh, 3, 118, 8.1 sa tāni tīrthāni ca sāgarasya puṇyāni cānyāni bahūni rājan /
MBh, 3, 118, 13.2 puṇyāni cāpyāyatanāni teṣāṃ dadarśa rājā sumanoharāṇi //
MBh, 3, 119, 3.2 prabhāsatīrthaṃ samprāpya puṇyaṃ tīrthaṃ mahodadheḥ /
MBh, 3, 125, 15.1 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca /
MBh, 3, 125, 20.1 etat prasravaṇaṃ puṇyam indrasya manujādhipa /
MBh, 3, 125, 22.2 nānāyajñacitā rājan puṇyā pāpabhayāpahā //
MBh, 3, 128, 14.2 puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam /
MBh, 3, 128, 15.2 puṇyāpuṇyaphalaṃ deva samam astvāvayor idam //
MBh, 3, 128, 18.1 eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate /
MBh, 3, 129, 20.3 sarasvatīm imāṃ puṇyāṃ paśyaikaśaraṇāvṛtām //
MBh, 3, 130, 3.1 eṣā sarasvatī puṇyā divyā coghavatī nadī /
MBh, 3, 130, 5.2 yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ //
MBh, 3, 130, 7.2 indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam //
MBh, 3, 130, 10.1 kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama /
MBh, 3, 131, 31.3 paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam //
MBh, 3, 132, 1.3 tasyāśramaṃ paśya narendra puṇyaṃ sadāphalair upapannaṃ mahījaiḥ //
MBh, 3, 134, 11.3 dṛṣṭā vede pañcacūḍāś ca pañca loke khyātaṃ pañcanadaṃ ca puṇyam //
MBh, 3, 134, 38.2 puṇyānyanyāni śucikarmaikabhaktir mayā sārdhaṃ caritāsyājamīḍha //
MBh, 3, 135, 7.1 apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam /
MBh, 3, 137, 2.1 sa dadarśāśrame puṇye puṣpitadrumabhūṣite /
MBh, 3, 139, 24.1 āśramas tasya puṇyo 'yaṃ sadāpuṣpaphaladrumaḥ /
MBh, 3, 145, 23.1 tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam /
MBh, 3, 145, 24.1 tamasā rahitaṃ puṇyam anāmṛṣṭaṃ raveḥ karaiḥ /
MBh, 3, 145, 35.2 prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā //
MBh, 3, 146, 5.1 puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ /
MBh, 3, 155, 15.2 prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani //
MBh, 3, 155, 16.2 pṛṣṭhe himavataḥ puṇye nānādrumalatāyute //
MBh, 3, 155, 33.1 puṇyaṃ padmasaropetaṃ sapalvalamahāvanam /
MBh, 3, 155, 86.1 mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām /
MBh, 3, 160, 9.1 etat saṃyamanaṃ puṇyam atīvādbhutadarśanam /
MBh, 3, 164, 7.1 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ /
MBh, 3, 164, 31.4 divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa //
MBh, 3, 164, 33.2 paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja //
MBh, 3, 171, 7.2 indrasya bhavane puṇye gandharvaśiśubhiḥ saha //
MBh, 3, 173, 12.1 kīrtiś ca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu /
MBh, 3, 174, 8.1 sukhoṣitās tatra ta ekarātraṃ puṇyāśrame devamaharṣijuṣṭe /
MBh, 3, 178, 41.2 phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi //
MBh, 3, 179, 14.2 babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm //
MBh, 3, 180, 43.1 purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ /
MBh, 3, 181, 12.2 brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana //
MBh, 3, 181, 41.1 svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ krameṇa samprāpsyatha karmabhiḥ svaiḥ /
MBh, 3, 184, 6.1 tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
MBh, 3, 184, 7.1 tāsāṃ tīreṣvāsate puṇyakarmā mahīyamānaḥ pṛthag apsarobhiḥ /
MBh, 3, 184, 7.2 supuṇyagandhābhir alaṃkṛtābhir hiraṇyavarṇābhir atīva hṛṣṭaḥ //
MBh, 3, 184, 15.2 gavāṃ lokaṃ prāpya te puṇyagandhaṃ paśyanti devaṃ paramaṃ cāpi satyam //
MBh, 3, 184, 22.3 svādhyāyadānavratapuṇyayogais tapodhanā vītaśokā vimuktāḥ //
MBh, 3, 184, 23.1 tasyātha madhye vetasaḥ puṇyagandhaḥ sahasraśākho vimalo vibhāti /
MBh, 3, 186, 95.1 nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām /
MBh, 3, 189, 2.2 vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati //
MBh, 3, 190, 79.4 brāhmaṇebhyo mṛgayantī sūnṛtāni tathā brahman puṇyalokaṃ labheyam //
MBh, 3, 191, 21.1 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ /
MBh, 3, 195, 38.1 idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam /
MBh, 3, 200, 28.1 apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti /
MBh, 3, 200, 29.2 kathaṃ saṃbhavate yonau kathaṃ vā puṇyapāpayoḥ /
MBh, 3, 200, 29.3 jātīḥ puṇyā hyapuṇyāś ca kathaṃ gacchati sattama //
MBh, 3, 200, 39.2 tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam //
MBh, 3, 208, 6.2 ṣaṣṭhīm aṅgirasaḥ kanyāṃ puṇyām āhur haviṣmatīm //
MBh, 3, 209, 1.3 agnīn sājanayat puṇyān ṣaḍekāṃ cāpi putrikām //
MBh, 3, 219, 3.2 akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ //
MBh, 3, 223, 12.2 mahārhamālyābharaṇāṅgarāgā bhartāram ārādhaya puṇyagandhā //
MBh, 3, 225, 1.3 saras tad āsādya vanaṃ ca puṇyaṃ tataḥ paraṃ kim akurvanta pārthāḥ //
MBh, 3, 229, 13.2 agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ /
MBh, 3, 238, 9.2 prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ //
MBh, 3, 244, 15.2 dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam //
MBh, 3, 245, 17.3 sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām //
MBh, 3, 247, 5.2 lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ //
MBh, 3, 247, 9.1 nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām /
MBh, 3, 247, 9.1 nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām /
MBh, 3, 261, 15.1 adya puṣyo niśi brahman puṇyaṃ yogam upaiṣyati /
MBh, 3, 275, 25.2 puṇyā saṃharṣaṇī teṣāṃ vānarāṇāṃ mahātmanām //
MBh, 3, 279, 2.2 samāhūya tithau puṇye prayayau saha kanyayā //
MBh, 3, 280, 31.1 nadīḥ puṇyavahāścaiva puṣpitāṃśca nagottamān /
MBh, 3, 281, 96.2 śvaśrūśvaśurabhartṝṇāṃ mama puṇyāstu śarvarī //
MBh, 3, 282, 43.3 tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā //
MBh, 3, 291, 27.2 tasmin puṇye śayanīye papāta mohāviṣṭā bhajyamānā lateva //
MBh, 3, 294, 43.2 tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram //
MBh, 3, 296, 1.3 dharmastu vibhajatyatra ubhayoḥ puṇyapāpayoḥ //
MBh, 3, 297, 64.2 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ /
MBh, 4, 1, 1.4 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 4, 1, 13.3 deśaḥ puṇyaḥ samuddiṣṭaḥ sarvabādhāvivarjitaḥ /
MBh, 4, 51, 14.1 divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ /
MBh, 5, 13, 13.1 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ /
MBh, 5, 13, 23.1 puṇyāṃ cemām ahaṃ divyāṃ pravṛttām uttarāyaṇe /
MBh, 5, 27, 12.2 kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ puṇyaṃ mahat sadbhir anupraśastam //
MBh, 5, 29, 17.2 dharmatrāṇaṃ puṇyam eṣāṃ kṛtaṃ syād ārye vṛtte bhīmasenaṃ nigṛhya //
MBh, 5, 29, 23.2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛd āvased gṛhān //
MBh, 5, 29, 41.2 puṇyaṃ ca me syāccaritaṃ mahodayaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 35, 4.1 yāvat kīrtir manuṣyasya puṇyā lokeṣu gīyate /
MBh, 5, 35, 50.2 puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam //
MBh, 5, 35, 50.2 puṇyaṃ kurvan puṇyakīrtiḥ puṇyam evāśnute phalam //
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 36, 33.2 pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām //
MBh, 5, 38, 7.2 vane vasann atithiṣvapramatto dhuraṃdharaḥ puṇyakṛd eṣa tāpasaḥ //
MBh, 5, 38, 11.1 pūjanīyā mahābhāgāḥ puṇyāśca gṛhadīptayaḥ /
MBh, 5, 40, 11.1 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 5, 40, 25.2 tretāpūtaṃ dhūmam āghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte //
MBh, 5, 42, 17.2 yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān /
MBh, 5, 70, 39.2 tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām //
MBh, 5, 70, 80.2 puṇyaṃ me sumahad rājaṃścaritaṃ syānmahāphalam //
MBh, 5, 80, 33.2 sunīlam asitāpāṅgī puṇyagandhādhivāsitam //
MBh, 5, 81, 8.1 maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃśca sūnṛtāḥ /
MBh, 5, 81, 66.1 devarṣayaḥ puṇyakṛto brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 88, 12.2 puṇyāhaghoṣamiśreṇa pūjyamānā dvijātibhiḥ //
MBh, 5, 88, 47.1 na nūnaṃ karmabhiḥ puṇyair aśnute puruṣaḥ sukham /
MBh, 5, 88, 59.1 duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ /
MBh, 5, 91, 6.2 prāpto bhavati tat puṇyam atra me nāsti saṃśayaḥ //
MBh, 5, 91, 19.2 puṇyaṃ ca me syāccaritaṃ mahārthaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 93, 34.1 śuklā vadānyā hrīmanta āryāḥ puṇyābhijātayaḥ /
MBh, 5, 109, 21.2 sākṣāddhaimavataḥ puṇyo vimalaḥ kamalākaraḥ //
MBh, 5, 118, 6.2 upagamya vanaṃ puṇyaṃ tapastepe yayātijā //
MBh, 5, 118, 9.1 sravantīnāṃ ca puṇyānāṃ surasāni śucīni ca /
MBh, 5, 121, 2.2 pariṣvaktaśca puṇyena vāyunā puṇyagandhinā //
MBh, 5, 121, 2.2 pariṣvaktaśca puṇyena vāyunā puṇyagandhinā //
MBh, 5, 121, 9.3 acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam //
MBh, 5, 130, 32.2 mā gamaḥ kṣīṇapuṇyastvaṃ sānujaḥ pāpikāṃ gatim //
MBh, 5, 133, 12.1 na śakrabhavane puṇye divi tad vidyate sukham /
MBh, 5, 149, 69.1 madhurānūṣare deśe śive puṇye mahīpatiḥ /
MBh, 5, 149, 73.1 āsādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm /
MBh, 5, 173, 9.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām /
MBh, 5, 179, 9.2 dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute //
MBh, 5, 180, 7.1 manasā vihite puṇye vistīrṇe nagaropame /
MBh, 5, 182, 6.2 chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ //
MBh, 5, 187, 23.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām //
MBh, 5, 187, 24.1 tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam /
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 5, 19.1 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām /
MBh, 6, 7, 5.1 tatra puṇyā janapadāstāni varṣāṇi bhārata /
MBh, 6, 7, 27.1 puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā /
MBh, 6, 7, 27.3 tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ //
MBh, 6, 8, 2.3 uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ //
MBh, 6, 8, 19.1 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ /
MBh, 6, 10, 35.1 sarasvatīḥ supuṇyāśca sarvā gaṅgāśca māriṣa /
MBh, 6, 12, 10.1 tatra puṇyā janapadā na tatra mriyate janaḥ /
MBh, 6, 12, 13.4 atīvaguṇavat sarvaṃ tatra puṇyaṃ janādhipa //
MBh, 6, 12, 26.2 tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ //
MBh, 6, 12, 29.2 nadyaḥ puṇyajalāstatra gaṅgā ca bahudhāgatiḥ //
MBh, 6, 12, 31.1 tataḥ pravṛttāḥ puṇyodā nadyaḥ kurukulodvaha /
MBh, 6, 12, 32.2 śakyate parisaṃkhyātuṃ puṇyāstā hi saridvarāḥ //
MBh, 6, 12, 33.1 tatra puṇyā janapadāścatvāro lokasaṃmatāḥ /
MBh, 6, BhaGī 6, 41.1 prāpya puṇyakṛtāṃllokānuṣitvā śāśvatīḥ samāḥ /
MBh, 6, BhaGī 7, 9.1 puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau /
MBh, 6, BhaGī 7, 28.1 yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām /
MBh, 6, BhaGī 8, 28.1 vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam /
MBh, 6, BhaGī 9, 20.2 te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //
MBh, 6, BhaGī 9, 33.1 kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā /
MBh, 6, BhaGī 18, 71.2 so 'pi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām //
MBh, 6, BhaGī 18, 76.2 keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ //
MBh, 6, 41, 102.2 vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ //
MBh, 6, 64, 11.2 puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutastava /
MBh, 7, 3, 9.2 puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya //
MBh, 7, 5, 39.1 tataḥ puṇyāhaghoṣeṇa svastivādasvanena ca /
MBh, 7, 9, 2.2 jalenātyarthaśītena vījantaḥ puṇyagandhinā //
MBh, 7, 16, 36.2 iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ //
MBh, 7, 29, 13.2 yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau //
MBh, 7, 35, 30.1 hitapriyaṃvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ /
MBh, 7, 48, 38.2 avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt //
MBh, 7, 50, 64.2 gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ //
MBh, 7, 51, 24.2 mā sma puṇyakṛtāṃ lokān prāpnuyāṃ śūrasaṃmatān //
MBh, 7, 54, 15.2 gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān //
MBh, 7, 55, 20.2 caritabrahmacaryāṇāṃ puṇyatīrthāvagāhinām //
MBh, 7, 55, 25.2 caturāśramiṇāṃ puṇyaiḥ pāvitānāṃ surakṣitaiḥ //
MBh, 7, 57, 25.2 puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām //
MBh, 7, 57, 27.2 puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam /
MBh, 7, 57, 28.2 puṇyam aśvaśiraḥsthānaṃ sthānam ātharvaṇasya ca //
MBh, 7, 57, 37.2 valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiśca sevitam //
MBh, 7, 57, 67.1 nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam /
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 7, 60, 24.1 tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ /
MBh, 7, 118, 17.1 śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ /
MBh, 7, 118, 30.2 gaccha puṇyakṛtāṃl lokāñ śibir auśīnaro yathā //
MBh, 8, 5, 6.2 karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ //
MBh, 8, 6, 37.2 maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ //
MBh, 8, 14, 17.1 vijitāḥ puṇyakarmāṇo viśiṣṭābhijanaśrutāḥ /
MBh, 8, 24, 30.2 ṛṣīṇām āśramān puṇyān yūpāñ janapadāṃs tathā /
MBh, 8, 24, 92.2 puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama //
MBh, 8, 30, 64.2 rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk //
MBh, 9, 4, 49.1 ākāśe vidrume puṇye prasthe himavataḥ śubhe /
MBh, 9, 22, 23.3 ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ //
MBh, 9, 34, 29.1 tato mahātmā niyame sthitātmā puṇyeṣu tīrtheṣu vasūni rājan /
MBh, 9, 34, 35.3 mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ //
MBh, 9, 34, 36.2 puṇyaṃ prabhāsaṃ samupājagāma yatroḍurāḍ yakṣmaṇā kliśyamānaḥ //
MBh, 9, 35, 13.1 taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ /
MBh, 9, 36, 5.2 abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇasevitam //
MBh, 9, 36, 7.2 puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ //
MBh, 9, 36, 26.2 puṇyaṃ dvaitavanaṃ rājann ājagāma halāyudhaḥ //
MBh, 9, 36, 51.2 ṛṣīṇāṃ puṇyatapasāṃ kāruṇyājjanamejaya //
MBh, 9, 37, 6.1 puṇyāhaghoṣair vimalair vedānāṃ ninadaistathā /
MBh, 9, 37, 17.3 ājagāma mahābhāgā tatra puṇyā sarasvatī //
MBh, 9, 37, 22.1 uttare kosalābhāge puṇye rājanmahātmanaḥ /
MBh, 9, 37, 24.1 suveṇur ṛṣabhadvīpe puṇye rājarṣisevite /
MBh, 9, 37, 26.3 samāhūtā yayau tatra puṇye haimavate girau //
MBh, 9, 37, 28.2 saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam //
MBh, 9, 38, 19.1 so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ /
MBh, 9, 38, 27.2 puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām //
MBh, 9, 43, 51.1 puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm /
MBh, 9, 43, 52.1 tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite /
MBh, 9, 44, 8.3 sarvair vidyādharaiḥ puṇyair yogasiddhaistathā vṛtaḥ //
MBh, 9, 44, 18.2 sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu //
MBh, 9, 47, 36.1 divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā /
MBh, 9, 47, 52.2 srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ //
MBh, 9, 47, 54.2 mārutaśca vavau yuktyā puṇyagandho viśāṃ pate //
MBh, 9, 48, 5.1 tasya nāmnā ca tat tīrthaṃ śivaṃ puṇyaṃ sanātanam /
MBh, 9, 48, 10.1 puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ /
MBh, 9, 48, 20.2 tasmiṃstīrthe sarasvatyāḥ śive puṇye paraṃtapa //
MBh, 9, 49, 50.1 svam āśramapadaṃ puṇyam ājagāma pataṃgavat /
MBh, 9, 50, 7.2 divyām apsarasaṃ puṇyāṃ darśanīyām alambusām //
MBh, 9, 50, 23.1 puṇyābhyaśca saridbhyastvaṃ sadā puṇyatamā śubhe /
MBh, 9, 52, 21.1 śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam /
MBh, 9, 53, 2.2 ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam //
MBh, 9, 53, 3.1 taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam /
MBh, 9, 53, 9.1 abhigamyāśramaṃ puṇyaṃ dṛṣṭvā ca yadupuṃgavaḥ /
MBh, 9, 53, 10.2 puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ //
MBh, 9, 53, 35.1 sarasvatī sarvanadīṣu puṇyā sarasvatī lokasukhāvahā sadā /
MBh, 9, 60, 50.3 apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām //
MBh, 9, 60, 52.1 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ /
MBh, 9, 61, 36.1 te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa /
MBh, 9, 63, 39.1 samantapañcake puṇye triṣu lokeṣu viśrute /
MBh, 11, 13, 4.1 sa gaṅgāyām upaspṛśya puṇyagandhaṃ payaḥ śuci /
MBh, 11, 16, 3.1 varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ /
MBh, 11, 20, 25.1 prāpya puṇyakṛtāṃl lokān apsarobhiḥ sameyivān /
MBh, 11, 27, 1.2 te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām /
MBh, 12, 1, 8.1 puṇye bhāgīrathītīre śokavyākulacetasam /
MBh, 12, 11, 5.1 puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam /
MBh, 12, 11, 15.2 siddhikṣetram idaṃ puṇyam ayam evāśramo mahān //
MBh, 12, 20, 14.1 hariścandraḥ pārthivendraḥ śrutaste yajñair iṣṭvā puṇyakṛd vītaśokaḥ /
MBh, 12, 21, 19.3 apramattāstataḥ svargaṃ prāptāḥ puṇyaiḥ svakarmabhiḥ //
MBh, 12, 24, 23.3 avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame //
MBh, 12, 25, 33.2 svargaṃ jitvā vīralokāṃśca gatvā siddhiṃ prāptaḥ puṇyakīrtir mahātmā //
MBh, 12, 29, 88.2 ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām //
MBh, 12, 29, 93.2 yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama //
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 29, 138.3 rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ kīrtyā yuktāṃ śokanirṇāśanārtham //
MBh, 12, 31, 47.2 iṣṭvā puṇyair mahāyajñair iṣṭāṃl lokān avāpsyasi //
MBh, 12, 38, 14.2 tathānapatyasya sataḥ puṇyalokā divi śrutāḥ //
MBh, 12, 38, 15.1 yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ /
MBh, 12, 38, 33.1 mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ /
MBh, 12, 39, 19.1 tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata /
MBh, 12, 39, 19.2 suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ //
MBh, 12, 47, 36.1 apuṇyapuṇyoparame yaṃ punarbhavanirbhayāḥ /
MBh, 12, 64, 4.1 apare vacanaiḥ puṇyair vādino lokaniścayam /
MBh, 12, 72, 24.2 svantaṃ puṇyaṃ yaśovantaṃ prāpsyase kurunandana //
MBh, 12, 72, 31.2 iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase //
MBh, 12, 74, 22.2 yadi daṇḍaḥ spṛśate puṇyabhājaṃ pāpaiḥ pāpe kriyamāṇe 'viśeṣāt /
MBh, 12, 74, 26.1 puṇyasya loko madhumān ghṛtārcir hiraṇyajyotir amṛtasya nābhiḥ /
MBh, 12, 76, 1.3 puṇyāṃśca lokāñ jayati tanme brūhi pitāmaha //
MBh, 12, 79, 27.1 manasvino manyumantaḥ puṇyalokā bhavanti te /
MBh, 12, 99, 46.1 etat tapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ /
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 106, 18.1 asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim /
MBh, 12, 109, 10.3 kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa //
MBh, 12, 120, 54.2 avāpsyase puṇyaphalaṃ sukhena sarvo hi lokottamadharmamūlaḥ //
MBh, 12, 121, 24.2 daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau //
MBh, 12, 144, 11.2 vimānaśatakoṭībhir āvṛtaṃ puṇyakīrtibhiḥ //
MBh, 12, 145, 14.2 lubdhakena saha svargaṃ gatāḥ puṇyena karmaṇā //
MBh, 12, 145, 16.2 kapotasya ca dharmiṣṭhā gatiḥ puṇyena karmaṇā //
MBh, 12, 148, 8.1 puṇyadeśābhigamanaṃ pavitraṃ paramaṃ smṛtam /
MBh, 12, 148, 10.1 puṇyam āhuḥ kurukṣetraṃ sarasvatyāṃ pṛthūdakam /
MBh, 12, 148, 14.1 yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt /
MBh, 12, 148, 15.2 tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake //
MBh, 12, 148, 29.2 ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ //
MBh, 12, 148, 30.2 kṛtvā pāpaṃ pūrvam abuddhipūrvaṃ puṇyāni yaḥ kurute buddhipūrvam /
MBh, 12, 148, 30.3 sa tat pāpaṃ nudate puṇyaśīlo vāso yathā malinaṃ kṣārayuktyā //
MBh, 12, 159, 22.1 puṇyānyanyāni kurvīta śraddadhāno jitendriyaḥ /
MBh, 12, 163, 16.1 sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā /
MBh, 12, 177, 14.1 puṇyāpuṇyaistathā gandhair dhūpaiśca vividhair api /
MBh, 12, 185, 6.2 uttare himavatpārśve puṇye sarvaguṇānvite /
MBh, 12, 185, 6.3 puṇyaḥ kṣemyaśca kāmyaśca sa varo loka ucyate //
MBh, 12, 185, 19.2 ihatyāstatra jāyante ye vai puṇyakṛto janāḥ //
MBh, 12, 193, 5.1 phalenānena saṃyukto rājarṣe gaccha puṇyatām /
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
MBh, 12, 200, 21.1 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ /
MBh, 12, 203, 35.1 navadvāraṃ puraṃ puṇyam etair bhāvaiḥ samanvitam /
MBh, 12, 221, 9.1 puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ /
MBh, 12, 221, 19.2 puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ /
MBh, 12, 221, 91.1 kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ /
MBh, 12, 222, 7.1 yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām /
MBh, 12, 226, 10.2 tāvat puṇyakṛtāṃl lokān anantān puruṣo 'śnute //
MBh, 12, 234, 7.2 puṇyāyatanacārī ca bhūtānām avihiṃsakaḥ //
MBh, 12, 236, 3.2 prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām //
MBh, 12, 255, 22.2 atīva tat sadā puṇyaṃ puṇyābhijanasaṃhitam //
MBh, 12, 255, 22.2 atīva tat sadā puṇyaṃ puṇyābhijanasaṃhitam //
MBh, 12, 255, 39.1 sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ /
MBh, 12, 267, 32.2 puṇyapāpavināśānte puṇyapāpasamīritam /
MBh, 12, 276, 16.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 276, 37.2 puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt //
MBh, 12, 276, 37.2 puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt //
MBh, 12, 276, 44.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 53.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 280, 3.2 utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā //
MBh, 12, 280, 5.1 varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā /
MBh, 12, 281, 20.1 āhitāgnir hi dharmātmā yaḥ sa puṇyakṛd uttamaḥ /
MBh, 12, 285, 4.1 sukṣetrācca subījācca puṇyo bhavati saṃbhavaḥ /
MBh, 12, 286, 23.2 nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt //
MBh, 12, 286, 23.2 nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt //
MBh, 12, 286, 26.1 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ /
MBh, 12, 286, 27.1 ūrdhvaṃ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṃ nṛpa /
MBh, 12, 286, 37.2 sarasvatīnaimiṣapuṣkareṣu ye cāpyanye puṇyadeśāḥ pṛthivyām //
MBh, 12, 286, 39.1 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ /
MBh, 12, 290, 60.2 puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān /
MBh, 12, 309, 80.2 tam āhuḥ puṇyakarmāṇam aśocyaṃ mitrabāndhavaiḥ //
MBh, 12, 312, 18.2 puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ //
MBh, 12, 312, 43.2 niṣasādāsane puṇye tam evārthaṃ vicintayan //
MBh, 12, 314, 25.2 tatrāśramapadaṃ puṇyaṃ dadarśa pitur uttamam /
MBh, 12, 315, 46.2 puṇyaṃ cākāśagaṅgāyāstoyaṃ viṣṭabhya tiṣṭhati //
MBh, 12, 316, 7.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 320, 41.1 itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam /
MBh, 12, 332, 13.1 ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ /
MBh, 12, 335, 5.2 tad aśvaśirasaṃ puṇyaṃ brahmā kim akaronmune //
MBh, 12, 335, 6.3 pāvitāḥ sma tvayā brahman puṇyāṃ kathayatā kathām //
MBh, 12, 335, 46.2 gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī //
MBh, 12, 353, 3.2 kathaiṣā kathitā puṇyā nāradāya mahātmane //
MBh, 12, 353, 7.2 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara //
MBh, 13, 2, 18.1 taṃ narmadā devanadī puṇyā śītajalā śivā /
MBh, 13, 2, 95.2 sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt //
MBh, 13, 3, 10.2 kauśikīti śivā puṇyā brahmarṣigaṇasevitā //
MBh, 13, 3, 13.1 tadāprabhṛti puṇyā hi vipāśābhūnmahānadī /
MBh, 13, 6, 29.1 devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate /
MBh, 13, 6, 29.1 devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate /
MBh, 13, 6, 29.2 puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati //
MBh, 13, 6, 30.2 punar āropitaḥ svargaṃ dauhitraiḥ puṇyakarmabhiḥ //
MBh, 13, 7, 7.2 śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat //
MBh, 13, 9, 13.2 kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm //
MBh, 13, 10, 6.1 tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam /
MBh, 13, 10, 37.1 puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt /
MBh, 13, 10, 44.2 puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt /
MBh, 13, 14, 37.1 vibhūṣitaṃ puṇyapavitratoyayā sadā ca juṣṭaṃ nṛpa jahnukanyayā /
MBh, 13, 14, 41.1 supūjitaṃ devagaṇair mahātmabhiḥ śivādibhir bhārata puṇyakarmabhiḥ /
MBh, 13, 14, 169.2 vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ //
MBh, 13, 17, 19.1 pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam /
MBh, 13, 18, 58.2 sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam //
MBh, 13, 19, 14.2 gaccha tāvad diśaṃ puṇyām uttarāṃ drakṣyase tataḥ //
MBh, 13, 20, 3.2 abhyagacchannadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm //
MBh, 13, 24, 38.1 puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate /
MBh, 13, 26, 2.1 pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha /
MBh, 13, 26, 57.1 vikhyāto himavān puṇyaḥ śaṃkaraśvaśuro giriḥ /
MBh, 13, 27, 66.2 samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām //
MBh, 13, 27, 71.1 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ /
MBh, 13, 27, 79.1 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ /
MBh, 13, 27, 83.1 ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām /
MBh, 13, 27, 92.1 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ supuṇyatoyāṃ manasāpi loke /
MBh, 13, 27, 105.1 itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā /
MBh, 13, 32, 21.2 alolupāḥ puṇyaśīlāstānnamasyāmi keśava //
MBh, 13, 54, 16.2 uttarān vā kurūn puṇyān atha vāpyamarāvatīm //
MBh, 13, 54, 28.1 brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ /
MBh, 13, 57, 27.2 prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ //
MBh, 13, 57, 39.2 puṇyābhirāmaṃ bahuratnapūrṇaṃ labhatyadhiṣṭhānavaraṃ sa rājan //
MBh, 13, 58, 16.2 kāryam ityeva manvānā dhārmikāḥ puṇyakarmiṇaḥ //
MBh, 13, 61, 42.1 sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt /
MBh, 13, 61, 64.1 puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara /
MBh, 13, 62, 2.2 śaṃsa me tanmahābāho phalaṃ puṇyakṛtaṃ mahat //
MBh, 13, 62, 15.2 yo naraḥ prīṇayatyannaistasya puṇyaphalaṃ mahat //
MBh, 13, 62, 28.2 upyate tatra yad bījaṃ taddhi puṇyaphalaṃ mahat //
MBh, 13, 62, 51.1 ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām /
MBh, 13, 63, 16.2 prāpnoti paramāṃl lokān puṇyakāmasamanvitān //
MBh, 13, 63, 17.1 citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃśca bhārata /
MBh, 13, 67, 15.3 tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam //
MBh, 13, 67, 20.2 āpo nityaṃ pradeyāste puṇyaṃ hyetad anuttamam //
MBh, 13, 67, 28.1 ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa /
MBh, 13, 68, 16.1 yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat /
MBh, 13, 69, 21.2 nāntaḥ saṃkhyāyate rājaṃstava puṇyasya karmaṇaḥ //
MBh, 13, 70, 19.2 icchāmyahaṃ puṇyakṛtāṃ samṛddhāṃllokān draṣṭuṃ yadi te 'haṃ varārhaḥ //
MBh, 13, 70, 20.2 saṃdarśayāmāsa tadā sma lokān sarvāṃstadā puṇyakṛtāṃ dvijendra //
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 70, 47.2 dattvā taptvā lokam amuṃ prapannā dedīpyante puṇyaśīlāśca nāke //
MBh, 13, 70, 52.2 apyekāṃ vā sādhave brāhmaṇāya sāsyāmuṣmin puṇyatīrthā nadī vai //
MBh, 13, 70, 55.2 tvayyāśaṃsantyamarā mānavāśca vayaṃ cāpi prasṛte puṇyaśīlāḥ //
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 72, 29.2 śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ //
MBh, 13, 72, 44.2 kṣemeṇa ca vimucyeta tasya puṇyaphalaṃ śṛṇu /
MBh, 13, 75, 12.2 yūyaṃ nityaṃ puṇyakarmopavāhyā diśadhvaṃ me gatim iṣṭāṃ prapannāḥ //
MBh, 13, 75, 24.2 lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha //
MBh, 13, 75, 28.2 dvijāgryebhyaḥ samprayaccha pratīto gāḥ puṇyā vai prāpya rājyaṃ kurūṇām //
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 80, 2.2 gāvo mahārthāḥ puṇyāśca tārayanti ca mānavān /
MBh, 13, 80, 3.2 etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ //
MBh, 13, 80, 12.3 gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca //
MBh, 13, 80, 16.2 puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ /
MBh, 13, 80, 17.3 gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha //
MBh, 13, 80, 27.1 ramante puṇyakarmāṇastatra nityaṃ yudhiṣṭhira /
MBh, 13, 80, 28.2 modante puṇyakarmāṇo viharanto yaśasvinaḥ //
MBh, 13, 80, 39.1 gāvaḥ pavitrāḥ puṇyāśca pāvanaṃ paramaṃ mahat /
MBh, 13, 80, 41.2 vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ //
MBh, 13, 81, 21.1 puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata /
MBh, 13, 81, 23.2 śakṛnmūtre nivasa naḥ puṇyam etaddhi naḥ śubhe //
MBh, 13, 82, 19.1 payo dadhi ghṛtaṃ caiva puṇyāścaitāḥ surādhipa /
MBh, 13, 82, 22.2 saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ //
MBh, 13, 82, 40.1 vrataiśca vividhaiḥ puṇyaistathā tīrthānusevanāt /
MBh, 13, 84, 42.2 tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsvapi //
MBh, 13, 90, 23.1 ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ /
MBh, 13, 96, 3.2 carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve //
MBh, 13, 96, 6.2 tīrthāni sarvāṇi parikramanto māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām //
MBh, 13, 96, 7.1 sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam /
MBh, 13, 96, 45.1 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ /
MBh, 13, 96, 51.2 puṇyatīrtheṣu ca tathā gātrāṇyāplāvayanti te //
MBh, 13, 97, 4.1 yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam /
MBh, 13, 98, 15.2 puṇyadāneṣu sarveṣu param akṣayyam eva ca //
MBh, 13, 98, 16.3 puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata //
MBh, 13, 101, 59.2 dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ //
MBh, 13, 105, 2.3 puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ //
MBh, 13, 105, 2.3 puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ //
MBh, 13, 105, 14.2 yatra preto nandati puṇyakarmā yatra pretaḥ śocati pāpakarmā /
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 31.1 ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 105, 45.1 prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ /
MBh, 13, 105, 45.2 puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm //
MBh, 13, 105, 48.2 prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai //
MBh, 13, 105, 51.2 svayaṃbhubhavane puṇye hastinaṃ me yatiṣyati //
MBh, 13, 105, 53.1 te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ /
MBh, 13, 109, 10.2 upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha //
MBh, 13, 110, 57.2 puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam //
MBh, 13, 110, 133.2 svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi //
MBh, 13, 111, 15.2 pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tānyapi //
MBh, 13, 111, 16.2 tathā pṛthivyā bhāgāśca puṇyāni salilāni ca //
MBh, 13, 111, 18.2 atīva puṇyāste bhāgāḥ salilasya ca tejasā //
MBh, 13, 111, 19.1 manasaśca pṛthivyāśca puṇyatīrthāstathāpare /
MBh, 13, 116, 53.2 yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ //
MBh, 13, 119, 6.2 bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi //
MBh, 13, 119, 23.2 vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ //
MBh, 13, 120, 14.2 samprāptāste gatiṃ puṇyāṃ tasmānmā śoca putraka //
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 121, 13.1 puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam /
MBh, 13, 121, 13.2 puṇyaśca vāti gandhaste manye karmavidhānataḥ //
MBh, 13, 121, 21.2 puṇyam anyat pāpam anyanna puṇyaṃ na ca pāpakam //
MBh, 13, 121, 21.2 puṇyam anyat pāpam anyanna puṇyaṃ na ca pāpakam //
MBh, 13, 121, 22.2 tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam //
MBh, 13, 122, 13.1 yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ /
MBh, 13, 122, 14.2 tatra dānaphalaṃ puṇyam iha cāmutra cāśnute //
MBh, 13, 127, 2.2 puṇye girau himavati siddhacāraṇasevite //
MBh, 13, 127, 24.2 girisravābhiḥ puṇyābhiḥ sarvato 'nugatā śubhā //
MBh, 13, 128, 19.2 puṇyaḥ paramakaścaiva medhyakāmair upāsyate //
MBh, 13, 129, 43.2 santaścakracarāḥ puṇyāḥ somalokacarāśca ye //
MBh, 13, 130, 3.1 teṣām api vidhiṃ puṇyaṃ śrotum icchāmi śaṃkara /
MBh, 13, 130, 18.1 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam /
MBh, 13, 131, 46.2 brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśaḥ //
MBh, 13, 134, 15.1 eṣā sarasvatī puṇyā nadīnām uttamā nadī /
MBh, 13, 134, 23.2 śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām //
MBh, 13, 134, 29.1 divyajñāne divi śreṣṭhe divyapuṇye sadotthite /
MBh, 13, 134, 50.1 puṇyam etat tapaścaiva svargaścaiṣa sanātanaḥ /
MBh, 13, 144, 36.1 yāvacca puṇyā lokeṣu tvayi kīrtir bhaviṣyati /
MBh, 13, 144, 41.2 sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi //
MBh, 13, 146, 26.1 sa mocayati puṇyātmā śaraṇyaḥ śaraṇāgatān /
MBh, 13, 151, 18.1 prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca /
MBh, 13, 151, 19.1 puṇyatīrthaiśca kalilaṃ kurukṣetraṃ prakīrtitam /
MBh, 13, 151, 21.1 bhūmibhāgāstathā puṇyā gaṅgādvāram athāpi ca /
MBh, 13, 151, 24.1 tathā devanadī puṇyā saraśca brahmanirmitam /
MBh, 13, 151, 24.2 puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam //
MBh, 13, 151, 27.2 puṇyaḥ somagiriścaiva tathaivānye mahīdharāḥ /
MBh, 13, 153, 28.1 māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira /
MBh, 14, 3, 6.1 asurāśca surāścaiva puṇyahetor makhakriyām /
MBh, 14, 15, 19.2 ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha //
MBh, 14, 16, 28.1 vividhaiḥ karmabhistāta puṇyayogaiśca kevalaiḥ /
MBh, 14, 17, 28.2 aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpyupapadyate //
MBh, 14, 17, 36.3 sthānānyetāni jānīhi narāṇāṃ puṇyakarmaṇām //
MBh, 14, 18, 2.2 tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam //
MBh, 14, 36, 26.2 yathā te sukṛtāṃl lokāṃl labhante puṇyakarmiṇaḥ //
MBh, 14, 40, 8.1 ātmano mahato veda yaḥ puṇyāṃ gatim uttamām /
MBh, 14, 42, 24.2 tapaḥ karma ca yat puṇyam ityeṣa viduṣāṃ nayaḥ //
MBh, 14, 42, 25.2 jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam //
MBh, 14, 44, 10.2 brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ //
MBh, 14, 48, 21.2 puṇyena yaśasetyeke naitad astīti cāpare //
MBh, 14, 58, 13.1 puṇyāvasathavān vīra puṇyakṛdbhir niṣevitaḥ /
MBh, 14, 58, 13.1 puṇyāvasathavān vīra puṇyakṛdbhir niṣevitaḥ /
MBh, 14, 63, 15.1 adyaiva nakṣatram ahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu /
MBh, 14, 64, 11.1 teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ /
MBh, 14, 81, 14.2 divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ //
MBh, 14, 91, 28.2 cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā //
MBh, 14, 92, 15.2 devā havirbhiḥ puṇyaiśca rakṣaṇaiḥ śaraṇāgatāḥ //
MBh, 14, 93, 75.2 prāpya puṇyakṛtāṃl lokānmodate divi suvrataḥ //
MBh, 14, 93, 76.1 vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām /
MBh, 15, 5, 15.2 prakṛṣṭaṃ me vayaḥ putra puṇyaṃ cīrṇaṃ yathābalam /
MBh, 15, 6, 28.1 tena ratnauṣadhimatā puṇyena ca sugandhinā /
MBh, 15, 16, 12.1 prāpsyate ca bhavān puṇyaṃ dharme ca paramāṃ sthitim /
MBh, 15, 16, 12.2 veda puṇyaṃ ca kārtsnyena samyag bharatasattama //
MBh, 15, 19, 13.2 gavāṃ nipānānyanyacca vividhaṃ puṇyakarma yat //
MBh, 15, 23, 19.2 patilokān ahaṃ puṇyān kāmaye tapasā vibho //
MBh, 15, 25, 1.2 tato bhāgīrathītīre medhye puṇyajanocite /
MBh, 15, 34, 1.2 evaṃ sā rajanī teṣām āśrame puṇyakarmaṇām /
MBh, 15, 36, 11.2 āsaneṣvatha puṇyeṣu barhiṣkeṣu vareṣu ca //
MBh, 15, 39, 6.2 tathā puṇyajanāścaiva siddhā devarṣayo 'pi ca //
MBh, 15, 39, 24.1 atha puṇyaṃ girivaram astam abhyagamad raviḥ /
MBh, 15, 40, 4.1 tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam /
MBh, 15, 41, 13.1 avagāhya mahātmānaḥ puṇyāṃ tripathagāṃ nadīm /
MBh, 15, 44, 6.2 śrutaṃ te jñānavṛddhānām ṛṣīṇāṃ puṇyakarmaṇām //
MBh, 16, 5, 13.2 samyak ca taṃ sāgaraḥ pratyagṛhṇān nāgā divyāḥ saritaścaiva puṇyāḥ //
MBh, 16, 7, 18.1 ahaṃ hi deśe kasmiṃścit puṇye niyamam āsthitaḥ /
MBh, 17, 3, 23.2 sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ //
MBh, 17, 3, 23.2 sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ //
MBh, 18, 1, 5.2 devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ //
MBh, 18, 2, 32.1 bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava /
MBh, 18, 2, 33.1 āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ /
MBh, 18, 2, 44.2 na hi jānāmi sarveṣāṃ duṣkṛtaṃ puṇyakarmaṇām //
MBh, 18, 3, 3.1 teṣu bhāsvaradeheṣu puṇyābhijanakarmasu /
MBh, 18, 3, 6.1 tato vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śivaḥ /
MBh, 18, 3, 21.1 karmaṇāṃ tāta puṇyānāṃ jitānāṃ tapasā svayam /
MBh, 18, 3, 26.1 eṣā devanadī puṇyā pārtha trailokyapāvanī /
MBh, 18, 3, 39.1 gaṅgāṃ devanadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām /
MBh, 18, 4, 9.2 ayonijā lokakāntā puṇyagandhā yudhiṣṭhira //
MBh, 18, 4, 18.2 gandharvaiḥ sahitā yānti yakṣaiḥ puṇyajanaistathā //
MBh, 18, 4, 19.2 tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ //
MBh, 18, 5, 31.1 puṇyo 'yam itihāsākhyaḥ pavitraṃ cedam uttamam /
MBh, 18, 5, 43.1 itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam /
MBh, 18, 5, 45.1 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
Manusmṛti
ManuS, 1, 73.1 tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ /
ManuS, 2, 26.1 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām /
ManuS, 2, 30.2 puṇye tithau muhūrte vā nakṣatre vā guṇānvite //
ManuS, 2, 68.2 utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata //
ManuS, 2, 106.2 brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam //
ManuS, 3, 95.1 yat puṇyaphalam āpnoti gāṃ dattvā vidhivad guroḥ /
ManuS, 3, 95.2 tat puṇyaphalam āpnoti bhikṣāṃ dattvā dvijo gṛhī //
ManuS, 5, 53.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ManuS, 6, 97.2 puṇyo 'kṣayaphalaḥ pretya rājñāṃ dharmaṃ nibodhata //
ManuS, 9, 31.2 viśvajanyam imaṃ puṇyam upanyāsaṃ nibodhata //
ManuS, 11, 187.2 tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye //
Rāmāyaṇa
Rām, Bā, 1, 77.1 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam /
Rām, Bā, 2, 34.2 kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām //
Rām, Bā, 22, 6.1 tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām /
Rām, Bā, 22, 7.1 taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam /
Rām, Bā, 22, 8.1 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān /
Rām, Bā, 22, 15.1 tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā /
Rām, Bā, 22, 16.2 puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam //
Rām, Bā, 23, 8.2 saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā //
Rām, Bā, 33, 9.1 divyā puṇyodakā ramyā himavantam upāśritā /
Rām, Bā, 33, 11.1 sā tu satyavatī puṇyā satye dharme pratiṣṭhitā /
Rām, Bā, 34, 7.1 tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām /
Rām, Bā, 36, 31.2 kumārasambhavaś caiva dhanyaḥ puṇyas tathaiva ca //
Rām, Bā, 43, 14.2 salile puruṣavyāghra śuciḥ puṇyaphalo bhava //
Rām, Bā, 44, 2.2 gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam //
Rām, Bā, 44, 6.1 tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm /
Rām, Bā, 44, 6.2 naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Bā, 48, 11.1 tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ /
Rām, Bā, 58, 3.1 aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ /
Rām, Bā, 60, 10.2 āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ //
Rām, Bā, 69, 3.2 sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam //
Rām, Bā, 71, 8.2 ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ //
Rām, Bā, 74, 25.2 yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe //
Rām, Ay, 3, 4.1 caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ /
Rām, Ay, 6, 8.1 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā /
Rām, Ay, 13, 5.1 gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam /
Rām, Ay, 13, 5.2 yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca //
Rām, Ay, 26, 15.2 śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām //
Rām, Ay, 32, 7.1 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ /
Rām, Ay, 41, 16.2 abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam //
Rām, Ay, 44, 2.2 dadarśa rāghavo gaṅgāṃ puṇyām ṛṣiniṣevitām //
Rām, Ay, 48, 20.2 puṇyaś ca ramaṇīyaś ca vasatv iha bhavān sukham //
Rām, Ay, 48, 25.2 maharṣisevitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ //
Rām, Ay, 48, 31.2 prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ //
Rām, Ay, 65, 15.1 eṣā nātipratītā me puṇyodyānā yaśasvinī /
Rām, Ay, 83, 21.1 sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam /
Rām, Ay, 92, 15.1 sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam /
Rām, Ay, 93, 17.2 dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām //
Rām, Ay, 93, 23.2 dadarśa bharatas tatra puṇyāṃ rāmaniveśane //
Rām, Ay, 98, 38.1 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā /
Rām, Ay, 101, 26.2 mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan //
Rām, Ay, 108, 25.2 samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede //
Rām, Ay, 110, 12.2 devaloke mahīyante puṇyena svena karmaṇā //
Rām, Ay, 110, 32.1 dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā /
Rām, Ay, 111, 16.1 tatas tāṃ śarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ /
Rām, Ār, 1, 5.1 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam /
Rām, Ār, 1, 5.2 balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam //
Rām, Ār, 1, 7.2 puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ //
Rām, Ār, 4, 36.1 sa puṇyakarmā bhuvane dvijarṣabhaḥ pitāmahaṃ sānucaraṃ dadarśa ha /
Rām, Ār, 6, 10.3 sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā //
Rām, Ār, 7, 6.2 ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām //
Rām, Ār, 8, 13.2 kasmiṃścid abhavat puṇye vane ratamṛgadvije //
Rām, Ār, 8, 15.2 sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ //
Rām, Ār, 10, 30.2 kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ //
Rām, Ār, 10, 45.2 agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ //
Rām, Ār, 10, 52.2 yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 79.2 dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 81.1 yadāprabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā /
Rām, Ār, 12, 19.2 viviktaś ca mahābāho puṇyo ramyas tathaiva ca //
Rām, Ār, 13, 31.1 sarvān puṇyaphalān vṛkṣān analāpi vyajāyata /
Rām, Ār, 14, 19.1 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam /
Rām, Ār, 22, 27.1 sametya cocuḥ sahitās te 'nyonyaṃ puṇyakarmaṇaḥ /
Rām, Ār, 29, 30.2 śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ //
Rām, Ār, 30, 19.1 mantrair abhiṣutaṃ puṇyam adhvareṣu dvijātibhiḥ /
Rām, Ār, 33, 36.2 dadarśāśramam ekānte puṇye ramye vanāntare //
Rām, Ār, 41, 10.1 ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ /
Rām, Ār, 64, 36.2 maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām //
Rām, Ār, 70, 11.2 āgamiṣyati te rāmaḥ supuṇyam imam āśramam //
Rām, Ār, 70, 27.2 tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā //
Rām, Ki, 50, 6.1 puṣpitāḥ phalavantaś ca puṇyāḥ surabhigandhinaḥ /
Rām, Ki, 52, 27.2 ihaiva prāyam āsiṣye puṇye sāgararodhasi //
Rām, Ki, 59, 8.1 āsīccātrāśramaṃ puṇyaṃ surair api supūjitam /
Rām, Ki, 59, 13.1 upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ /
Rām, Ki, 63, 20.2 sa dadātviha naḥ śīghraṃ puṇyām abhayadakṣiṇām //
Rām, Su, 1, 160.2 kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte //
Rām, Su, 7, 39.1 yāścyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ /
Rām, Su, 13, 14.1 anekagandhapravahaṃ puṇyagandhaṃ manoramam /
Rām, Su, 19, 4.3 kulaṃ samprāptayā puṇyaṃ kule mahati jātayā //
Rām, Su, 29, 2.2 puṇyaśīlo mahākīrtir ṛjur āsīnmahāyaśāḥ /
Rām, Su, 33, 74.2 tīrthe nadīpateḥ puṇye śambasādanam uddharat //
Rām, Yu, 23, 19.2 puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase //
Rām, Yu, 26, 20.1 teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ /
Rām, Yu, 47, 8.2 puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ //
Rām, Yu, 61, 52.2 dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni //
Rām, Yu, 99, 18.2 alpapuṇyā tvahaṃ ghore patitā śokasāgare //
Rām, Utt, 1, 22.1 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām /
Rām, Utt, 8, 4.2 sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām //
Rām, Utt, 13, 6.2 sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva //
Rām, Utt, 31, 18.1 calopalajalāṃ puṇyāṃ paścimodadhigāminīm /
Rām, Utt, 41, 23.2 tapovanāni puṇyāni draṣṭum icchāmi rāghava //
Rām, Utt, 41, 24.1 gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām /
Rām, Utt, 45, 3.1 sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām /
Rām, Utt, 46, 15.2 puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe //
Rām, Utt, 50, 2.2 vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha //
Rām, Utt, 57, 2.2 vālmīker āśramaṃ puṇyam agacchad vāsam uttamam //
Rām, Utt, 58, 13.2 ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt //
Rām, Utt, 68, 6.2 purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam //
Rām, Utt, 73, 1.2 upākrāmat saraḥ puṇyam apsarobhir niṣevitam //
Rām, Utt, 76, 21.1 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ /
Rām, Utt, 79, 20.2 vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ //
Rām, Utt, 82, 14.2 ājñāpyatāṃ mahābāho taddhi puṇyam anuttamam //
Rām, Utt, 84, 4.1 ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca /
Rām, Utt, 88, 7.1 tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ /
Rām, Utt, 88, 14.2 puṇyavṛṣṭir avicchinnā divyā sītām avākirat //
Rām, Utt, 100, 1.2 sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ //
Saundarānanda
SaundĀ, 1, 39.1 atha te puṇyakarmāṇaḥ pratyupasthitavṛddhayaḥ /
SaundĀ, 10, 36.1 sadā yuvatyo madanaikakāryāḥ sādhāraṇāḥ puṇyakṛtāṃ vihārāḥ /
SaundĀ, 10, 62.2 asaṃśayaṃ yattviha dharmacaryayā bhaveyuretā divi puṇyakarmaṇaḥ //
Yogasūtra
YS, 1, 33.1 maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam //
YS, 2, 14.1 te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt //
Amarakośa
AKośa, 2, 9.1 āryāvartaḥ puṇyabhūmir madhyaṃ vindhyahimālayoḥ /
Amaruśataka
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 38.2 bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhaniḥsvanāḥ //
AHS, Utt., 39, 8.1 atha puṇye 'hni sampūjya pūjyāṃs tāṃ praviśec chuciḥ /
Bhallaṭaśataka
BhallŚ, 1, 49.2 nāsty eva hi tvadadhiropaṇapuṇyabījasaubhāgyayogyam iha kasyacid uttamāṅgam //
Bodhicaryāvatāra
BoCA, 1, 17.2 na tv avicchinnapuṇyatvaṃ yathā prasthānacetasaḥ //
BoCA, 6, 71.2 tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 11.1 sa puṇye 'hani sampūjya devatāgnidvijanmanaḥ /
BKŚS, 5, 99.2 vasiṣṭhasyāśritaḥ puṇyām udayādrer upatyakām //
BKŚS, 5, 285.2 puṇyam ākāśam āviśya prākprācīm agamad diśam //
BKŚS, 7, 23.1 atha puṇye dine rājā dvijarājajanāvṛtaḥ /
BKŚS, 10, 80.1 mama tvāsīd aho śaktir bata puṇyasya karmaṇaḥ /
BKŚS, 10, 81.1 acetanair alaṃ puṇyaiḥ kilaśabdaḥ pralīyatām /
BKŚS, 17, 150.2 lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī //
BKŚS, 18, 75.1 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam /
BKŚS, 18, 685.2 jāyante hi supuṇyānām utsavā vyasaneṣv api //
BKŚS, 19, 191.1 puṇyair nalinikāyāś ca yuṣmatsaṃgamahetubhiḥ /
BKŚS, 21, 2.2 avimuktāvimuktatvāt puṇyā vārāṇasī purī //
BKŚS, 21, 107.2 tau ca saṃyojitau puṇyair arthināv arthinā tvayā //
BKŚS, 21, 142.2 puṇyaṃ svargaphalaṃ kurvann ayāmi divasān iti //
BKŚS, 22, 85.1 bhavadbhir api puṇyāhe varayātrā pravartyatām /
BKŚS, 22, 241.2 kārttikānte mahāpuṇyaṃ dṛṣṭavantau mahālayam //
BKŚS, 27, 85.1 amalānantapuṇyatvāt sarvajñāś cakravartinaḥ /
Daśakumāracarita
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 2, 8.4 itaḥprabhṛti vigalitakalmaṣasyāsya puṇyakarmakaraṇe rucirudeṣyati /
DKCar, 1, 2, 9.1 citragupto 'pi tatra tatra saṃtapteṣvāyasastambheṣu badhyamānān atyuṣṇīkṛte vitataśarāve taile nikṣipyamāṇān laguḍairjarjarīkṛtāvayavān niśitaṭaṅkaiḥ paritakṣyamāṇānapi darśayitvā puṇyabuddhimupadiśya māmamuñcat /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 5, 57.1 mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 7.0 sa puṇyaiḥ karmabhiḥ prāṇya puruṣāyuṣam punarapuṇyena prajānām agaṇyatāmareṣu //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
Divyāvadāna
Divyāv, 1, 33.0 asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti //
Divyāv, 1, 160.0 śroṇa gaccha puṇyamaheśākhyastvam //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 182.0 śroṇa gaccha puṇyakarmā tvam //
Divyāv, 1, 186.0 sa kathayati śroṇa gaccha puṇyamaheśākhyastvam //
Divyāv, 2, 77.0 bhavo gṛhapatiḥ prītisaumanasyajātaḥ saṃlakṣayati puṇyamaheśākhyo 'yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti //
Divyāv, 2, 96.0 puṇyamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 2, 445.0 vaṇijaḥ kathayanti bhavantaḥ sa evāryapūrṇaḥ puṇyamaheśākhyaḥ //
Divyāv, 2, 564.0 te kathayanti bhagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo 'smākaṃ cedṛśī samavasthā //
Divyāv, 2, 652.0 apāvṛtā svargagatiḥ supuṇyā nirvāṇamārgaṃ ca mayopalabdham //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 15.0 tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 3, 71.0 na ca śakyate vinā nimittena puṇyaṃ kartum //
Divyāv, 3, 93.0 tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 171.0 puṇyamaheśākhyastvam yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam //
Divyāv, 3, 171.0 puṇyamaheśākhyastvam yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam //
Divyāv, 6, 70.0 evaṃ ca cittamabhisaṃskṛtam padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 77.0 aparaistatra mālāvihāraḥ kṛtaḥ cittaṃ cābhisaṃskṛtam muktapuṣpāṇāṃ bhagavatā iyat puṇyamuktam //
Divyāv, 6, 78.0 asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 80.0 aparaistatra pradīpamālā dattā cittaṃ cābhisaṃskṛtam mālāvihārasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 81.0 asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 84.0 evaṃ cetasā cittamabhisaṃskṛtam pradīpasya bhagavatā iyat puṇyamuktam //
Divyāv, 6, 85.0 asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 7, 77.1 karaṇīyāni puṇyāni duḥkhā hyakṛtapuṇyatā /
Divyāv, 7, 77.2 kṛtapuṇyāni modante asmiṃlloke paratra ca //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 185.0 tatastasyā nagarāvalambikāyā etadabhavat ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatṛpto 'dyāpi dānāni dadāti puṇyāni karoti //
Divyāv, 8, 100.0 atha anyatama udārapuṇyamaheśākhyaḥ sattvo 'nyatamasmāt praṇītāddevanikāyāccyutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 8, 113.0 asmākaṃ cāpyatītakālagatānām uddiśya dānāni dattvā puṇyāni kṛtvā nāmnā dakṣiṇāmādiśet idaṃ tayor yatra tatropapannayorgacchator anugacchatviti //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 9, 2.0 tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī //
Divyāv, 9, 3.0 kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante //
Divyāv, 9, 4.0 evaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ //
Divyāv, 9, 14.0 kathaṃ meṇḍhakadāsī mahāpuṇyā sā yadaikaṃ vastu rakṣati tatsaptaguṇaṃ syāt //
Divyāv, 9, 16.0 evaṃ meṇḍhakadāsī mahāpuṇyā //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 13, 248.1 sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 265.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 370.1 puṇyamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 17, 373.1 trāyastriṃśā devāḥ saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvaḥ //
Divyāv, 17, 419.1 yatra trāyastriṃśāḥ krīḍanti ramante paricārayanti svakaṃ puṇyaphalaṃ pratyanubhavanti //
Divyāv, 17, 424.1 tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭā avaśiṣṭā bahiḥ sthitāḥ //
Divyāv, 17, 449.1 paścāt te saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 453.1 bhagavān saṃlakṣayati bahutaraṃ sumatirmāṇavo 'smānmahājanakāyāt puṇyaprasavaṃ kariṣyatīti //
Harivaṃśa
HV, 1, 4.1 kathitaṃ bhavatā puṇyaṃ purāṇaṃ ślakṣṇayā girā /
HV, 1, 15.2 śṛṇu rājan kathāṃ divyāṃ puṇyāṃ pāpapraṇāśinīm /
HV, 1, 21.2 kīrtanaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyakarmaṇām //
HV, 20, 48.1 dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṃkalpasādhakam /
HV, 21, 3.1 satyavādī puṇyamatiḥ kāmyaḥ saṃvṛtamaithunaḥ /
HV, 23, 108.1 puṇyaṃ ca ramaṇīyaṃ ca puṇyakṛdbhir niṣevitam /
HV, 23, 108.1 puṇyaṃ ca ramaṇīyaṃ ca puṇyakṛdbhir niṣevitam /
HV, 23, 161.1 vṛṣaprabhṛtayo rājan yādavāḥ puṇyakarmiṇaḥ /
HV, 23, 167.2 yador vaṃśadharasyeha yajvanaḥ puṇyakarmaṇaḥ //
HV, 30, 4.1 amarair āvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṃkṛtam /
HV, 30, 4.1 amarair āvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṃkṛtam /
Harṣacarita
Harṣacarita, 1, 3.2 cakre puṇyaṃ sarasvatyā yo varṣamiva bhāratam //
Harṣacarita, 1, 76.1 kasminn avatitīrṣati te puṇyabhāji pradeśe hṛdayam //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 172.1 puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni yeṣāmasau viṣayo darśanasya //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 2, 56.2 dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ //
Kir, 3, 5.1 anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī /
Kir, 3, 31.1 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau /
Kir, 13, 44.1 tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām /
Kir, 14, 3.2 pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī //
Kir, 17, 54.1 upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 73.1 nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā /
KumSaṃ, 6, 69.2 punanti lokān puṇyatvāt kīrtayaḥ saritaś ca te //
Kāmasūtra
KāSū, 1, 3, 7.1 asti jyautiṣam iti puṇyāheṣu karma kurvate //
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 5.2 pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet //
KātySmṛ, 1, 759.2 puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam //
Kūrmapurāṇa
KūPur, 1, 1, 2.2 purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇam //
KūPur, 1, 1, 10.2 na nāstike kathāṃ puṇyāmimāṃ brūyāt kadācana //
KūPur, 1, 1, 21.2 caturdhā saṃsthitaṃ puṇyaṃ saṃhitānāṃ prabhedataḥ //
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 1, 25.2 vaṃśānucaritaṃ divyāḥ puṇyāḥ prāsaṅgikīḥ kathāḥ //
KūPur, 1, 1, 124.1 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ mokṣapradaṃ nṛṇām /
KūPur, 1, 2, 2.2 purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam //
KūPur, 1, 9, 11.2 divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam //
KūPur, 1, 13, 26.1 tatra mandākinī nāma supuṇyā vimalā nadī /
KūPur, 1, 13, 27.2 supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ //
KūPur, 1, 13, 47.2 agnirityādikaṃ puṇyamṛṣibhiḥ sampravartitam //
KūPur, 1, 15, 91.1 purā dāruvane puṇye munayo gṛhamedhinaḥ /
KūPur, 1, 15, 140.1 praviśya bhavanaṃ puṇyamayuktānāṃ durāsadam /
KūPur, 1, 15, 188.3 purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum //
KūPur, 1, 16, 56.1 athāṇḍabhedānnipapāta śītalaṃ mahājalaṃ tat puṇyakṛdbhiśca juṣṭam /
KūPur, 1, 19, 24.2 mucukundaśca puṇyātmā sarve śakrasamā yudhi //
KūPur, 1, 22, 2.2 vṛṣaprabhṛtayaścānye yādavāḥ puṇyakarmiṇaḥ //
KūPur, 1, 22, 18.2 gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim //
KūPur, 1, 23, 37.1 tasya babhruriti khyātaḥ puṇyaśloko 'bhavannṛpaḥ /
KūPur, 1, 23, 45.2 upadevaśca puṇyātmā tayorviśvapramāthinau //
KūPur, 1, 24, 9.1 upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ /
KūPur, 1, 24, 10.1 sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ /
KūPur, 1, 24, 44.1 iha pravartitā puṇyā dvyaṣṭasāhasrikottarā /
KūPur, 1, 25, 50.2 kathāḥ paurāṇikīḥ puṇyāścakre putrādibhirvṛtaḥ //
KūPur, 1, 29, 4.2 mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān //
KūPur, 1, 29, 45.1 prayāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ /
KūPur, 1, 29, 47.1 etāni puṇyasthānāni trailokye viśrutāni ha /
KūPur, 1, 29, 76.2 yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ //
KūPur, 1, 30, 11.1 matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatamaṃ śubham /
KūPur, 1, 31, 22.2 na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā //
KūPur, 1, 31, 27.2 tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ //
KūPur, 1, 32, 2.1 tatra mandākinīṃ puṇyām ṛṣisaṅghaniṣevitām /
KūPur, 1, 33, 6.2 yamatīrthaṃ mahāpuṇyaṃ tīrthaṃ saṃvartakaṃ śubham //
KūPur, 1, 33, 14.2 citrāṅgadeśvaraṃ puṇyaṃ puṇyaṃ vidyādhareśvaram //
KūPur, 1, 33, 14.2 citrāṅgadeśvaraṃ puṇyaṃ puṇyaṃ vidyādhareśvaram //
KūPur, 1, 33, 18.2 śukreśvaraṃ mahāpuṇyamānandapuramuttamam //
KūPur, 1, 34, 44.1 atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca /
KūPur, 1, 37, 11.2 idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam //
KūPur, 1, 37, 13.1 yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
KūPur, 1, 41, 35.2 sudhāmṛtamayīṃ puṇyāṃ tām indor amṛtātmikām //
KūPur, 1, 44, 19.2 nāmnā śuddhavatī puṇyā sarvakāmarddhisaṃyutā //
KūPur, 1, 44, 21.2 nāmnā gandhavatī puṇyā tatrāste 'sau prabhañjanaḥ //
KūPur, 1, 44, 25.2 nāmnā yaśovatī puṇyā sarveṣāṃ sudurāsadā //
KūPur, 1, 45, 34.2 vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ //
KūPur, 1, 45, 38.2 sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu //
KūPur, 1, 46, 6.2 upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā //
KūPur, 1, 46, 9.2 supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam //
KūPur, 1, 46, 11.2 sthānānāmaṣṭakaṃ puṇyaṃ durādharṣaṃ suradviṣām //
KūPur, 1, 46, 12.2 saptāśramāṇi puṇyāni siddhāvāsayutāni tu //
KūPur, 1, 46, 13.2 supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 31.1 anyacca bhavanaṃ puṇyaṃ śrīśṛṅge munipuṅgavāḥ /
KūPur, 1, 46, 50.2 dīptamāyatanaṃ puṇyaṃ bhāskarasyāmitaujasaḥ //
KūPur, 1, 46, 56.2 kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ //
KūPur, 1, 46, 59.1 siddhaliṅgāni puṇyāni munibhiḥ sthāpitāni tu /
KūPur, 1, 47, 5.1 teṣu puṇyā janapadā nādhayo vyādhayo na ca /
KūPur, 1, 47, 40.1 tatra puṇyā janapadā nānāścaryasamanvitāḥ /
KūPur, 1, 48, 4.1 tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau /
KūPur, 2, 1, 18.2 taptavantastapo ghoraṃ puṇye badarikāśrame //
KūPur, 2, 2, 21.1 karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ /
KūPur, 2, 11, 50.2 nadyāstīre puṇyadeśe devatāyatane tathā //
KūPur, 2, 12, 3.1 sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam /
KūPur, 2, 16, 25.2 puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ //
KūPur, 2, 16, 26.2 nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau //
KūPur, 2, 16, 80.2 puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu //
KūPur, 2, 18, 47.2 brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam //
KūPur, 2, 18, 93.1 na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam /
KūPur, 2, 20, 4.2 tisraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā //
KūPur, 2, 22, 17.1 aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca /
KūPur, 2, 26, 55.1 prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca /
KūPur, 2, 30, 23.1 gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau /
KūPur, 2, 31, 2.2 śṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm /
KūPur, 2, 31, 110.1 etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 32, 20.2 puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ //
KūPur, 2, 32, 22.1 kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ /
KūPur, 2, 32, 23.2 tasmāt puṇyeṣu tīrtheṣu dahed vāpi svadehakam //
KūPur, 2, 33, 95.1 puṇyakṣetrābhigamanaṃ sarvapāpavināśanam /
KūPur, 2, 33, 107.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
KūPur, 2, 33, 143.2 svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt //
KūPur, 2, 33, 144.1 pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
KūPur, 2, 34, 20.2 sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam //
KūPur, 2, 34, 25.1 mahānadījalaṃ puṇyaṃ sarvapāpavināśanam /
KūPur, 2, 34, 35.2 puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ //
KūPur, 2, 36, 10.1 tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 36, 12.1 mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam /
KūPur, 2, 36, 15.1 godāvarī nadī puṇyā sarvapāpavināśanī /
KūPur, 2, 36, 16.1 pavitrasalilā puṇyā kāverī vipulā nadī /
KūPur, 2, 36, 36.1 bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe /
KūPur, 2, 36, 46.1 sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ /
KūPur, 2, 36, 46.1 sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ /
KūPur, 2, 36, 46.2 nadyaḥ samudragāḥ puṇyāḥ samudraśca viśeṣataḥ //
KūPur, 2, 36, 49.1 devadāruvanaṃ puṇyaṃ siddhagandharvasevitam /
KūPur, 2, 36, 56.2 devadāruvanaṃ puṇyaṃ mahādevaniṣevitam //
KūPur, 2, 37, 33.2 vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārthaḥ parameśvaraḥ //
KūPur, 2, 37, 52.2 kaścid dāruvanaṃ puṇyaṃ puruṣo 'tīvaśobhanaḥ /
KūPur, 2, 37, 60.1 samprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim /
KūPur, 2, 38, 7.1 puṇyā kanakhale gaṅgā kurukṣetre sarasvatī /
KūPur, 2, 38, 7.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
KūPur, 2, 38, 9.2 puṇyā ca triṣu lokeṣu ramaṇīyā manoramā //
KūPur, 2, 38, 15.2 tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa //
KūPur, 2, 38, 25.1 sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā /
KūPur, 2, 38, 33.1 narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṃkṛtam /
KūPur, 2, 38, 34.1 narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī /
KūPur, 2, 38, 37.1 eṣa puṇyo girivaro devagandharvasevitaḥ /
KūPur, 2, 39, 4.2 nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham /
KūPur, 2, 39, 7.1 tato gaccheta rājendra kedāraṃ nāma puṇyadam /
KūPur, 2, 39, 27.2 trailokyaviśrutaṃ puṇyaṃ tatra saṃnihitaḥ śivaḥ /
KūPur, 2, 39, 77.2 udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu //
KūPur, 2, 39, 82.2 gaṅgāvatarate tatra dine puṇye na saṃśayaḥ //
KūPur, 2, 40, 29.2 tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 40, 40.2 tena puṇyā nadī jñeyā brahmahatyāpahāriṇī //
KūPur, 2, 41, 8.3 naimiṣaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam //
KūPur, 2, 41, 28.1 sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ /
KūPur, 2, 42, 1.3 nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 42, 4.2 sarvapāpaharā puṇyā svayameva girīndrajā //
Liṅgapurāṇa
LiPur, 1, 1, 11.1 purāṇasaṃhitāṃ puṇyāṃ liṅgamāhātmyasaṃyutām /
LiPur, 1, 1, 15.2 asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi //
LiPur, 1, 1, 17.2 naimiṣeyāṃśca puṇyātmā purāṇaṃ vyājahāra saḥ //
LiPur, 1, 5, 16.2 lebhe putradvayaṃ puṇyā tathā kanyādvayaṃ ca sā //
LiPur, 1, 5, 25.1 prītiṃ pulastyaḥ puṇyātmā kṣamāṃ tāṃ pulaho muniḥ /
LiPur, 1, 18, 40.1 etatstotravaraṃ puṇyaṃ sarvapāpapraṇāśanam /
LiPur, 1, 24, 60.2 vālakhilyāśrame puṇye parvate gandhamādane //
LiPur, 1, 24, 64.2 bhaviṣyati mahāpuṇyaṃ gautamaṃ nāma tadvanam //
LiPur, 1, 24, 73.2 bhaviṣyati supuṇyaṃ ca gokarṇaṃ nāma tadvanam //
LiPur, 1, 24, 78.1 siddhakṣetraṃ mahāpuṇyaṃ bhaviṣyati mahālayam /
LiPur, 1, 24, 83.2 gatvā mahālayaṃ puṇyaṃ dṛṣṭvā māheśvaraṃ padam //
LiPur, 1, 24, 87.1 siddhakṣetre mahāpuṇye devadānavapūjite /
LiPur, 1, 24, 101.1 tasmādbhaviṣyate puṇyaṃ devadāruvanaṃ śubham /
LiPur, 1, 24, 129.1 divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā /
LiPur, 1, 25, 21.2 praviśya tīrthamadhye tu punaḥ puṇyavivṛddhaye //
LiPur, 1, 26, 24.1 puṇyamācamanaṃ kuryādbrahmayajñārthameva tat /
LiPur, 1, 26, 28.1 puṇyānāmitihāsānāṃ śaivādīnāṃ tathaiva ca /
LiPur, 1, 26, 40.2 puṇyaiścaiva tathā mantrairṛgyajuḥsāmasaṃbhavaiḥ //
LiPur, 1, 27, 21.1 uttare cātmanaḥ puṇyāṃ bhāryāṃ ca marutāṃ śubhām /
LiPur, 1, 27, 34.1 puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet /
LiPur, 1, 27, 43.2 tathāntareṇa puṇyena sūktena puruṣeṇa ca //
LiPur, 1, 29, 39.2 teṣāṃ pravṛttamakhilaṃ puṇye dāruvane purā //
LiPur, 1, 30, 1.3 śvetasya ca kathāṃ puṇyām apṛcchan paramarṣayaḥ //
LiPur, 1, 30, 3.1 rudrādhyāyena puṇyena namasta ityādinā dvijāḥ /
LiPur, 1, 30, 5.1 pūjayāmāsa puṇyātmā triyaṃbakamanusmaran /
LiPur, 1, 33, 3.1 vakṣyāmi vo hitaṃ puṇyaṃ bhaktānāṃ munipuṅgavāḥ /
LiPur, 1, 36, 74.1 prajāpater makhe puṇye dakṣasya sumahātmanaḥ /
LiPur, 1, 37, 12.3 śilāda iti puṇyātmā punaḥ prāha śacīpatim //
LiPur, 1, 37, 26.2 duṣprāpye durjanaiḥ puṇyaiḥ sanakādyairagocare //
LiPur, 1, 42, 1.2 gate puṇye ca varade sahasrākṣe śilāśanaḥ /
LiPur, 1, 42, 26.1 prītyā praṇamya puṇyātmā tuṣṭāveṣṭapradaṃ sutam /
LiPur, 1, 43, 18.2 saritaścāntare puṇye sthitaṃ māṃ parameśvaraḥ //
LiPur, 1, 43, 35.2 tasmājjaṭodakā puṇyā bhaviṣyasi saridvarā //
LiPur, 1, 43, 47.1 prāvartata nadī puṇyā ūcur jambūnadīti tām /
LiPur, 1, 48, 19.2 sarvabhogayutaṃ puṇyaṃ dīrghikābhirnagottamam //
LiPur, 1, 49, 30.2 jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā //
LiPur, 1, 49, 61.2 vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe //
LiPur, 1, 49, 63.1 bījapūravane puṇye devācāryo vyavasthitaḥ /
LiPur, 1, 50, 2.2 suvarṇakoṭare puṇye rākṣasānāṃ mahātmanām //
LiPur, 1, 50, 6.2 saptasthānāni puṇyāni siddhāvāsayutāni ca //
LiPur, 1, 51, 25.2 upaspṛṣṭajalā puṇyā nadī mandākinī śubhā //
LiPur, 1, 52, 4.1 asmātpravṛttā puṇyodā nadī tvākāśagāminī /
LiPur, 1, 52, 8.1 krīḍate suciraṃ kālaṃ tasmātpuṇyajalā śivā /
LiPur, 1, 52, 8.2 giriṃ meruṃ nadī puṇyā sā prayāti pradakṣiṇam //
LiPur, 1, 52, 25.1 varṣe tu bhārate martyāḥ puṇyāḥ karmavaśāyuṣaḥ /
LiPur, 1, 53, 25.1 tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau /
LiPur, 1, 53, 43.2 puṇyalokāstu saptaite hyaṇḍe 'sminkathitā dvijāḥ //
LiPur, 1, 58, 16.2 purābhiṣicya puṇyātmā rarāja bhuvaneśvaraḥ //
LiPur, 1, 61, 26.2 āśrayāḥ puṇyakīrtīnāṃ śuklāścāpi svavarṇataḥ //
LiPur, 1, 64, 44.2 adṛśyantyā ca puṇyātmā saṃviveśa sa cintayan //
LiPur, 1, 64, 49.1 bhrātṛbhiḥ saha puṇyātmā ādityair iva bhāskaraḥ /
LiPur, 1, 65, 39.2 mucukundaś ca puṇyātmā trayastrailokyaviśrutāḥ //
LiPur, 1, 65, 129.1 balavāṃścopaśāntaś ca purāṇaḥ puṇyakṛttamaḥ /
LiPur, 1, 66, 8.1 vasiṣṭhakopātpuṇyātmā rājā satyavrataḥ purā /
LiPur, 1, 66, 69.2 bhavabhaktastu puṇyātmā dharmaniṣṭhaḥ samañjasaḥ //
LiPur, 1, 67, 26.1 tasya vaṃśāstu pañcaite puṇyā devarṣisatkṛtāḥ /
LiPur, 1, 67, 27.2 yayāticaritaṃ puṇyaṃ paṭhañchṛṇvaṃś ca buddhimān //
LiPur, 1, 68, 14.1 vṛṣaprabhṛtayaścānye tatsutāḥ puṇyakarmaṇaḥ /
LiPur, 1, 69, 5.1 tasya babhruriti khyātaḥ puṇyaśloko nṛpottamaḥ /
LiPur, 1, 70, 334.2 sāvitrī varadā puṇyā pāvanī lokaviśrutā //
LiPur, 1, 71, 115.3 śṛṇuyādvā stavaṃ puṇyaṃ sarvakāmam avāpnuyāt //
LiPur, 1, 72, 179.1 tripurārerimaṃ puṇyaṃ nirmitaṃ brahmaṇā purā /
LiPur, 1, 74, 23.2 stūyamānaḥ supuṇyātmā devadundubhiniḥsvanaiḥ //
LiPur, 1, 76, 44.2 oṃnamo nīlakaṇṭhāya iti puṇyākṣarāṣṭakam //
LiPur, 1, 77, 37.2 śrīparvate mahāpuṇye tasya prānte ca vā dvijāḥ //
LiPur, 1, 77, 48.2 kṣetrasya darśanaṃ puṇyaṃ praveśastacchatādhikaḥ //
LiPur, 1, 77, 49.1 tasmācchataguṇaṃ puṇyaṃ sparśanaṃ ca pradakṣiṇam /
LiPur, 1, 77, 49.2 tasmācchataguṇaṃ puṇyaṃ jalasnānamataḥ param //
LiPur, 1, 78, 7.2 taddānamabhayaṃ puṇyaṃ sarvadānottamottamam //
LiPur, 1, 81, 5.2 aviyogakaraṃ puṇyaṃ bhaktānāṃ bhayanāśanam //
LiPur, 1, 81, 6.2 sarvadānottamaṃ puṇyamaśvamedhāyutādhikam //
LiPur, 1, 81, 7.1 sarvamaṅgaladaṃ puṇyaṃ sarvaśatruvināśanam /
LiPur, 1, 81, 18.2 etad vaḥ kathitaṃ puṇyaṃ śivaliṅgamahāvratam //
LiPur, 1, 81, 40.1 upahārāṇi puṇyāni nyāyenaivārjitānyapi /
LiPur, 1, 82, 115.2 paṭhyamānamidaṃ puṇyaṃ yamuddiśya tu paṭhyate //
LiPur, 1, 83, 1.2 vyapohanastavaṃ puṇyaṃ śrutamasmābhir ādarāt /
LiPur, 1, 84, 24.1 vrataṃ suvipulaṃ puṇyaṃ nandinā paribhāṣitam /
LiPur, 1, 84, 54.2 brahmaghoṣairmahāpuṇyaṃ maṅgalaiś ca viśeṣataḥ //
LiPur, 1, 84, 70.2 ekabhaktavrataṃ puṇyaṃ pratimāsamanukramāt //
LiPur, 1, 85, 4.3 pārvatyāḥ kathitaṃ puṇyaṃ pravadāmi samāsataḥ //
LiPur, 1, 85, 80.2 sarvasiddhikaraṃ puṇyaṃ sarvarakṣākaraṃ śivam //
LiPur, 1, 85, 107.2 puṇyāśrameṣu sarveṣu japaḥ koṭiguṇo bhavet //
LiPur, 1, 86, 39.1 puṇyavṛkṣakṣayāttadvadgāṃ patanti divaukasaḥ /
LiPur, 1, 92, 1.2 evaṃ vārāṇasī puṇyā yadi sūta mahāmate /
LiPur, 1, 92, 83.2 jyeṣṭhasthānamidaṃ tasmādetanme puṇyadarśanam //
LiPur, 1, 92, 87.1 nadyeṣā varuṇā devi puṇyā pāpapramocanī /
LiPur, 1, 92, 98.1 paśya puṇyāni liṅgāni sarvakāmapradāni tu /
LiPur, 1, 92, 98.2 evametāni puṇyāni mannivāsāni pārvati //
LiPur, 1, 92, 103.2 mama puṇyāni bhūrloke tebhyaḥ śreṣṭhatamaṃ tvidam //
LiPur, 1, 92, 125.1 sarvaparvasu puṇyeṣu viṣuveṣvayaneṣu ca /
LiPur, 1, 92, 126.1 uttarapravahāṃ puṇyāṃ mama mauliviniḥsṛtām /
LiPur, 1, 92, 127.1 puṇyasthānasthitāṃ puṇyāṃ puṇyadikpravahāṃ sadā /
LiPur, 1, 92, 127.1 puṇyasthānasthitāṃ puṇyāṃ puṇyadikpravahāṃ sadā /
LiPur, 1, 92, 127.1 puṇyasthānasthitāṃ puṇyāṃ puṇyadikpravahāṃ sadā /
LiPur, 1, 92, 138.1 yāni cānyāni puṇyāni sthānāni mama bhūtale /
LiPur, 1, 92, 139.2 sarvaparvasu puṇyeṣu guhyaṃ caitadudāhṛtam //
LiPur, 1, 92, 177.1 śatadroṇasamaṃ puṇyam āḍhake'pi vidhīyate /
LiPur, 1, 96, 88.1 kapāline karālāya pataye puṇyakīrttaye /
LiPur, 1, 96, 117.1 ya idaṃ paramākhyānaṃ puṇyaṃ vedaiḥ samanvitam /
LiPur, 1, 98, 84.1 nityo niyatakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
LiPur, 1, 98, 127.2 pūrṇaḥ pūrayitā puṇyaḥ sukumāraḥ sulocanaḥ //
LiPur, 1, 98, 128.1 sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ /
LiPur, 1, 103, 36.2 puṇyān vaivāhikān mantrān japur hṛṣṭamānasāḥ //
LiPur, 2, 1, 6.2 śṛṇu bhūpa yathānyāyaṃ puṇyaṃ nārāyaṇātmakam /
LiPur, 2, 5, 158.2 māyāṃ visṛjya puṇyātmā rudralokaṃ sa gacchati //
LiPur, 2, 5, 159.1 idaṃ pavitraṃ paramaṃ puṇyaṃ vedairudīritam /
LiPur, 2, 7, 5.2 manasā karmaṇā vācā yo vidvānpuṇyakarmakṛt //
LiPur, 2, 10, 32.1 puṇyānurūpaṃ sarveṣāṃ prāṇināṃ samprayacchati /
LiPur, 2, 26, 28.2 liṅgasya darśanaṃ puṇyaṃ darśanātsparśanaṃ varam //
LiPur, 2, 28, 76.2 puṇyāhaṃ brāhmaṇaiḥ kāryaṃ vedavedāṅgapāragaiḥ //
LiPur, 2, 43, 2.2 putravṛddhikaraṃ puṇyaṃ gobrāhmaṇahitāvaham //
LiPur, 2, 55, 24.2 gurubhaktaśca puṇyātmā yogyo yogarataḥ sadā //
Matsyapurāṇa
MPur, 1, 10.2 puṇyaṃ pavitram āyuṣyam idānīṃ śṛṇuta dvijāḥ /
MPur, 2, 13.1 narmadā ca nadī puṇyā mārkaṇḍeyo mahānṛṣiḥ /
MPur, 2, 26.2 tataḥ svayambhūr avyaktaḥ prabhavaḥ puṇyakarmaṇām //
MPur, 14, 20.2 puṇyatoṣā saricchreṣṭhā loke hy acchodanāmikā //
MPur, 15, 43.3 puṇyaṃ pavitram āyuṣyaṃ kīrtanīyaṃ sadā nṛbhiḥ //
MPur, 22, 7.1 tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā /
MPur, 22, 8.1 pitṝṇāṃ vallabhaṃ tadvatpuṇyaṃ ca vimaleśvaram /
MPur, 22, 10.1 daśāśvamedhikaṃ puṇyaṃ gaṅgādvāraṃ tathaiva /
MPur, 22, 19.1 tathā ca sarayūḥ puṇyā sarvadevanamaskṛtā /
MPur, 22, 20.2 nadī veṇumatī puṇyā parā vetravatī tathā //
MPur, 22, 23.1 tathā rudrasaraḥ puṇyaṃ saro mānasameva ca /
MPur, 22, 28.2 sarvavyādhiharaṃ puṇyaṃ śatakoṭiphalādhikam //
MPur, 22, 33.1 tathā veṇā nadī puṇyā mahāśālaṃ tathaiva ca /
MPur, 22, 35.1 kālikā ca nadī puṇyā vitastā ca nadī tathā /
MPur, 22, 43.1 mahendraṃ ca tathā puṇyamatha śrīraṅgasaṃjñitam /
MPur, 22, 44.2 tuṅgabhadrā nadī puṇyā tathā bhīmarathī sarit //
MPur, 22, 48.2 tathā matsyanadī puṇyā śivadhāraṃ tathaiva ca //
MPur, 22, 49.2 puṇyaṃ rāmeśvaraṃ tadvadelāpuramalaṃ puram //
MPur, 22, 54.2 bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham //
MPur, 22, 59.2 sendraphenā nadī puṇyā yatrendraḥ patitaḥ purā //
MPur, 22, 62.2 malaṃdarā nadī puṇyā kauśikī candrikā tathā //
MPur, 22, 91.2 puṇyaṃ pavitramāyuṣyaṃ sarvapāpavināśanam /
MPur, 25, 2.2 yasmāttatpuṇyamāyuṣyamabhinandyaṃ surairapi //
MPur, 25, 3.3 puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat //
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 35, 10.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MPur, 35, 17.2 puṇyakīrtistataḥ svargaṃ jagāmāvṛtya rodasī //
MPur, 37, 6.2 tataḥ papātāmararājajuṣṭātpuṇyāllokātpatamānaṃ yayātim /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 39, 19.1 puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //
MPur, 50, 22.1 puṇyaṃ ca ramaṇīyaṃ ca kurukṣetraṃ tu tatsmṛtam /
MPur, 50, 30.1 puṇyaḥ puṇyavataścaiva rājā satyadhṛtistataḥ /
MPur, 53, 4.2 trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram //
MPur, 58, 5.2 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam //
MPur, 62, 5.1 nabhasye vātha vaiśākhe puṇyamārgaśirasya ca /
MPur, 68, 39.1 puṇyaṃ pavitramāyuṣyaṃ saptamīsnapanaṃ raviḥ /
MPur, 69, 20.1 tataḥ puṇyāṃ tithimimāṃ sarvapāpapraṇāśinīm /
MPur, 69, 65.2 sā pāṇḍuputreṇa kṛtā bhaviṣyatyanantapuṇyānagha bhīmapūrvā //
MPur, 74, 3.1 śarkarāsaptamīṃ puṇyāṃ tathā kamalasaptamīm /
MPur, 77, 14.2 iṣṭā raverataḥ puṇyā śarkarā havyakavyayoḥ //
MPur, 80, 12.2 nāśāyālamiyaṃ puṇyā paṭhyate śubhasaptamī //
MPur, 81, 3.1 puṇyamāśvayuje māsi viśokadvādaśīvratam /
MPur, 82, 26.1 viśokadvādaśī caiṣā puṇyā pāpaharā śubhā /
MPur, 83, 7.2 ayane viṣuve puṇye vyatīpāte dinakṣaye //
MPur, 83, 9.1 śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ /
MPur, 93, 4.1 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam /
MPur, 93, 65.1 puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāṃ ca maṅgalam /
MPur, 93, 65.1 puṇyastvaṃ śaṅkha puṇyānāṃ maṅgalānāṃ ca maṅgalam /
MPur, 93, 67.2 anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me //
MPur, 96, 3.1 anyeṣvapi hi māseṣu puṇyeṣu munisattama /
MPur, 96, 13.3 sapatnīkāya sampūjya puṇye'hni vinivedayet //
MPur, 98, 15.1 iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam /
MPur, 101, 48.1 puṇye'hni dadyātsa paraṃ brahma yātyapunarbhavam /
MPur, 101, 85.1 ṣaṣṭivrataṃ nārada puṇyametattavoditaṃ viśvajanīnamanyat /
MPur, 102, 8.1 etāni puṇyanāmāni snānakāle prakīrtayet /
MPur, 103, 25.3 prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ puṇyakarmaṇām //
MPur, 104, 20.1 duṣprāpyaṃ mānuṣaiḥ puṇyaṃ prayāgaṃ tu yudhiṣṭhira /
MPur, 105, 15.1 evaṃ tīrthe na gṛhṇīyātpuṇyeṣvāyataneṣu ca /
MPur, 106, 34.1 urvaśīramaṇe puṇye vipule haṃsapāṇḍure /
MPur, 108, 12.3 kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyaphalaṃ bhavet //
MPur, 108, 21.3 kīrtanādvardhate puṇyaṃ śrutātpāpapraṇāśanam //
MPur, 108, 22.2 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune /
MPur, 109, 1.4 sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā //
MPur, 109, 3.2 pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram /
MPur, 110, 2.2 ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ //
MPur, 110, 14.2 idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam //
MPur, 110, 16.1 ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
MPur, 111, 14.2 etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira /
MPur, 112, 14.2 tulyo yajñaphalaiḥ puṇyaistannibodha yudhiṣṭhira //
MPur, 112, 15.2 tīrthānugamanaṃ puṇyaṃ yajñebhyo'pi viśiṣyate //
MPur, 113, 69.2 kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam //
MPur, 114, 33.1 sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ /
MPur, 114, 64.1 varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ smṛtaḥ /
MPur, 115, 1.3 śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ //
MPur, 116, 1.2 sa dadarśa nadīṃ puṇyāṃ divyāṃ haimavatīṃ śubhām /
MPur, 116, 5.1 puṇyāṃ suśītalāṃ hṛdyāṃ manasaḥ prītivardhinīm /
MPur, 117, 1.2 ālokayannadīṃ puṇyāṃ tatsamīrahṛtaśramaḥ /
MPur, 118, 59.2 taccāśramapadaṃ puṇyaṃ babhūvātreḥ purā nṛpam //
MPur, 121, 3.2 kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham //
MPur, 121, 9.2 puṇyā mandākinī nāma nadī hyacchodakā śubhā //
MPur, 121, 12.2 tasmātprabhavate puṇyo lauhityaśca nado mahān //
MPur, 121, 17.1 tasmātprabhavate puṇyā sarayūrlokapāvanī /
MPur, 121, 23.1 tasmātprabhavate puṇyā nadī śailodakā śubhā /
MPur, 121, 67.2 jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam //
MPur, 122, 3.2 tatra puṇyā janapadāścirācca mriyate janaḥ //
MPur, 122, 28.2 tatra puṇyā janapadāścāturvarṇyasamanvitāḥ //
MPur, 122, 36.2 na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ //
MPur, 122, 70.2 dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ //
MPur, 122, 93.1 tatra puṇyā janapadāścirācca mriyate janaḥ /
MPur, 124, 21.1 vastvekasārā māhendrī puṇyā hemapariṣkṛtā /
MPur, 125, 21.1 divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām /
MPur, 126, 14.2 viśvācī ca ghṛtācī ca ubhe te puṇyalakṣaṇe //
MPur, 131, 40.1 dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ /
MPur, 140, 87.1 idaṃ svastyayanaṃ puṇyamidaṃ puṃsavanaṃ mahat /
MPur, 154, 301.1 śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam /
MPur, 154, 488.1 puṇyāni ca pavitrāṇi nānāratnamayāni tu /
MPur, 161, 48.1 puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ /
MPur, 166, 15.2 śivena puṇyena mahī nirvāṇamagamatparam //
MPur, 167, 15.2 āśramāṇi ca puṇyāni devatāyatanāni ca //
MPur, 167, 27.2 puṇyatīrthajalopetāṃ vividhānyāśramāṇi ca //
MPur, 168, 8.1 ātmatejodbhavāḥ puṇyā āpo'mṛtarasopamāḥ /
MPur, 169, 6.1 puṇyaṃ triśikharaṃ caiva kāntaṃ mandarameva ca /
MPur, 169, 7.2 āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ //
MPur, 171, 32.1 rohiṇyādīni sarvāṇi puṇyāni ravinandana /
MPur, 171, 60.2 tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava //
MPur, 171, 69.2 prāpnoti vividhaṃ puṇyaṃ viṣṇubhakto dhanāni ca //
Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Megh, Pūrvameghaḥ, 27.2 yaḥ puṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni //
Megh, Pūrvameghaḥ, 32.2 svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam //
Megh, Pūrvameghaḥ, 37.1 bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya /
Narasiṃhapurāṇa
NarasiṃPur, 1, 9.2 dṛṣṭvā tatra bharadvājaṃ puṇyatīrthanivāsinam //
NarasiṃPur, 1, 22.1 kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ /
NarasiṃPur, 1, 22.1 kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ /
NarasiṃPur, 1, 22.2 nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ //
NarasiṃPur, 1, 29.2 pravakṣyāmi mahāpuṇyaṃ bhāradvāja śṛṇuṣva me //
Nāṭyaśāstra
NāṭŚ, 2, 36.2 brāhmaṇāṃstarpayitvā tu puṇyāhaṃ vācayettataḥ //
NāṭŚ, 2, 57.2 svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi //
NāṭŚ, 4, 12.2 yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 7, 8.1 puṇyaphalāvāptiś cāsyāśu bhavati //
PABh zu PāśupSūtra, 1, 7, 9.2 grāme vā yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ //
PABh zu PāśupSūtra, 1, 8, 9.0 ḍuṃḍuṃkāro nāma ya eṣa jihvāgratālusaṃyogān niṣpadyate puṇyo vṛṣanādasadṛśaḥ saḥ //
PABh zu PāśupSūtra, 3, 4, 6.3 puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 23.0 gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 101.2 puṇyapāpaphale dagdhe svāmī tasya na vidyate //
Suśrutasaṃhitā
Su, Sū., 1, 19.1 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //
Su, Sū., 1, 41.3 sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatāṃ vrajet //
Su, Nid., 5, 32.3 yastena mucyate jantuḥ sa puṇyāṃ gatimāpnuyāt //
Su, Cik., 30, 40.1 nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu /
Su, Utt., 41, 58.2 vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ //
Sūryasiddhānta
SūrSiddh, 1, 2.2 rahasyaṃ paramaṃ puṇyaṃ jijñāsur jñānam uttamam //
Tantrākhyāyikā
TAkhy, 1, 520.1 yatkāraṇam puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇupurāṇa
ViPur, 1, 11, 18.2 yasya puṇyāni tasyaiva matvaitacchāmya putraka //
ViPur, 1, 11, 19.1 anyajanmakṛtaiḥ puṇyaiḥ surucyāṃ surucir nṛpaḥ /
ViPur, 1, 11, 19.2 bhāryeti procyate cānyā madvidhā puṇyavarjitā //
ViPur, 1, 11, 20.1 puṇyopacayasampannas tasyāḥ putras tathottamaḥ /
ViPur, 1, 11, 22.2 tat puṇyopacaye yatnaṃ kuru sarvaphalaprade //
ViPur, 1, 12, 2.2 madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam //
ViPur, 1, 12, 95.2 kīrtayiṣyanti teṣāṃ ca mahat puṇyaṃ bhaviṣyati //
ViPur, 1, 13, 74.3 bahūnāṃ bhavati kṣemaṃ tasya puṇyaprado vadhaḥ //
ViPur, 1, 14, 21.3 cakrus taṃ me muniśreṣṭha supuṇyaṃ vaktum arhasi //
ViPur, 1, 22, 52.2 apuṇyapuṇyo parame kṣīṇakleśo 'tinirmalaḥ //
ViPur, 1, 22, 52.2 apuṇyapuṇyo parame kṣīṇakleśo 'tinirmalaḥ //
ViPur, 2, 1, 23.2 sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau //
ViPur, 2, 4, 9.1 teṣu puṇyā janapadāścirācca mriyate janaḥ /
ViPur, 2, 4, 64.1 tatra puṇyā janapadāścāturvarṇyasamanvitāḥ /
ViPur, 2, 4, 64.2 nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ //
ViPur, 2, 8, 78.1 tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate /
ViPur, 2, 8, 100.1 apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ /
ViPur, 2, 9, 17.1 ubhayaṃ puṇyamatyarthaṃ nṛṇāṃ pāpaharaṃ dvija /
ViPur, 2, 12, 12.2 sudhāmṛtamayī puṇyā tām indoḥ pitaro mune //
ViPur, 2, 13, 5.1 puṇyadeśaprabhāvena dhyāyataśca sadā harim /
ViPur, 3, 11, 77.3 puṇyagandhadharaḥ śastamālyadhārī nareśvara //
ViPur, 3, 14, 13.1 etā yugādyāstithayaścatasro 'pyanantapuṇyā nṛpa sampradiṣṭāḥ /
ViPur, 3, 14, 15.2 ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate 'sau //
ViPur, 3, 18, 95.2 prāptaṃ puṇyaphalaṃ prāpya saṃśuddhiṃ tāṃ dvijottama //
ViPur, 4, 14, 49.1 bahukālopabhuktabhagavatsakāśāvāptaśarīrapātodbhavapuṇyaphalo bhagavatā rāghavarūpiṇā so 'pi nidhanam upapāditaḥ //
ViPur, 4, 15, 6.1 niratiśayapuṇyasamudbhūtam etat sattvajātam iti //
ViPur, 5, 37, 32.3 badarīkāśramaṃ puṇyaṃ gandhamādanaparvate /
ViPur, 5, 38, 11.1 tadatīva mahāpuṇyaṃ sarvapātakanāśanam /
ViPur, 5, 38, 32.2 puṇyenaiva vinā tena gataṃ sarvamasāratām //
ViPur, 6, 1, 59.1 tatrālpenaiva yatnena puṇyaskandham anuttamam /
ViPur, 6, 8, 16.1 puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ /
ViPur, 6, 8, 16.1 puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ /
ViPur, 6, 8, 16.2 parvatāś ca mahāpuṇyāś caritāni ca dhīmatām //
ViPur, 6, 8, 40.1 yad āpnoti naraḥ puṇyaṃ tārayan svapitāmahān /
ViPur, 6, 8, 48.2 jātūkarṇena caivoktam anyeṣāṃ puṇyaśālinām //
ViPur, 6, 8, 53.1 kapilādānajanitaṃ puṇyam atyantadurlabham /
Viṣṇusmṛti
ViSmṛ, 23, 43.1 bhūmiṣṭham udakaṃ puṇyaṃ vaitṛṣṇyaṃ yatra gor bhavet /
ViSmṛ, 23, 59.2 śṛṅgodakaṃ gavāṃ puṇyaṃ sarvāghaviniṣūdanam //
ViSmṛ, 51, 76.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ViSmṛ, 64, 17.1 uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ sthāvarāt prasravat tasmān nādeyaṃ tasmād api sādhuparigṛhītaṃ sarvata eva gāṅgam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 33.1, 1.1 tatra sarvaprāṇiṣu sukhasaṃbhogāpanneṣu maitrīṃ bhāvayet duḥkhiteṣu karuṇām puṇyātmakeṣu muditām apuṇyaśīleṣūpekṣām /
YSBhā zu YS, 2, 5.1, 9.1 etenāpuṇye puṇyapratyayas tathaivānarthe cārthapratyayo vyākhyātaḥ //
YSBhā zu YS, 2, 12.1, 1.1 tatra puṇyāpuṇyakarmāśayaḥ kāmalobhamohakrodhaprabhavaḥ //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 13.1, 31.1 dve dve ha vai karmaṇī veditavye pāpakasyaiko rāśiḥ puṇyakṛto 'pahanti //
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
YSBhā zu YS, 2, 30.1, 9.1 tena puṇyābhāsena puṇyapratirūpakeṇa kaṣṭaṃ tamaḥ prāpnuyāt //
YSBhā zu YS, 2, 30.1, 9.1 tena puṇyābhāsena puṇyapratirūpakeṇa kaṣṭaṃ tamaḥ prāpnuyāt //
YSBhā zu YS, 2, 31.1, 6.1 na caturdaśyāṃ na puṇye 'hani haniṣyāmīti //
YSBhā zu YS, 2, 34.1, 16.1 yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 277.1 snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam /
YāSmṛ, 2, 228.1 caityaśmaśānasīmāsu puṇyasthāne surālaye /
Śatakatraya
ŚTr, 1, 68.2 tan mitram āpadi sukhe ca samakriyaṃ yad etat trayaṃ jagati puṇyakṛto labhante //
ŚTr, 1, 79.1 manasi vacasi kāye puṇyapīyūṣapūrṇāstribhuvanam upakāraśreṇibhiḥ prīṇayantaḥ /
ŚTr, 1, 97.2 suptaṃ pramattaṃ viṣamasthitaṃ vā rakṣanti puṇyāni purākṛtāni //
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 2, 35.2 tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam //
ŚTr, 3, 12.1 na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ /
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 28.1 phalaṃ svecchālabhyaṃ prativanam akhedaṃ kṣitiruhāṃ payaḥ sthāne sthāne śiśiramadhuraṃ puṇyasaritām /
ŚTr, 3, 91.2 vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇāstriyāmā neṣyāmo haracaraṇacintaikaśaraṇāḥ //
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
Acintyastava
Acintyastava, 1, 58.2 sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ //
Acintyastava, 1, 59.2 yad avāptaṃ mayā puṇyaṃ tenāstu tvatsamaṃ jagat //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 16.1 ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ /
BhāgPur, 1, 2, 16.2 syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt //
BhāgPur, 1, 2, 17.1 śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ /
BhāgPur, 1, 4, 2.3 kathāṃ bhāgavatīṃ puṇyāṃ yadāha bhagavāñ chukaḥ //
BhāgPur, 1, 10, 27.1 aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ /
BhāgPur, 1, 11, 13.1 sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ /
BhāgPur, 1, 12, 19.2 apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ /
BhāgPur, 1, 18, 9.1 upavarṇitam etadvaḥ puṇyaṃ pārīkṣitaṃ mayā /
BhāgPur, 1, 18, 17.1 tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham /
BhāgPur, 2, 1, 16.1 gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ /
BhāgPur, 3, 1, 18.1 pureṣu puṇyopavanādrikuñjeṣv apaṅkatoyeṣu saritsaraḥsu /
BhāgPur, 3, 19, 34.1 anyeṣāṃ puṇyaślokānām uddāmayaśasāṃ satām /
BhāgPur, 3, 19, 38.1 etan mahāpuṇyam alaṃ pavitraṃ dhanyaṃ yaśasyaṃ padam āyurāśiṣām /
BhāgPur, 3, 21, 39.2 puṇyaṃ śivāmṛtajalaṃ maharṣigaṇasevitam //
BhāgPur, 3, 21, 40.1 puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ /
BhāgPur, 3, 21, 40.1 puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ /
BhāgPur, 3, 28, 18.1 kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram /
BhāgPur, 4, 8, 5.2 triḥ śrutvaitat pumān puṇyaṃ vidhunoty ātmano malam //
BhāgPur, 4, 8, 42.2 puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ //
BhāgPur, 4, 8, 62.2 yayau madhuvanaṃ puṇyaṃ hareś caraṇacarcitam //
BhāgPur, 4, 12, 45.1 dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ svastyayanaṃ mahat /
BhāgPur, 4, 17, 6.2 śravaḥ suśravasaḥ puṇyaṃ pūrvadehakathāśrayam //
BhāgPur, 4, 21, 11.3 ārabdhāneva bubhuje bhogānpuṇyajihāsayā //
BhāgPur, 4, 22, 22.2 yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca //
BhāgPur, 4, 22, 22.2 yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca //
BhāgPur, 4, 23, 31.1 ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet /
BhāgPur, 4, 23, 37.2 vainyasya caritaṃ puṇyaṃ śṛṇuyācchrāvayetpaṭhet //
BhāgPur, 4, 24, 40.2 namaḥ puṇyāya lokāya amuṣmai bhūrivarcase //
BhāgPur, 10, 3, 4.1 vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ /
BhāgPur, 11, 2, 13.1 tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
BhāgPur, 11, 5, 52.1 itihāsam imaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ /
BhāgPur, 11, 6, 42.2 devadeveśa yogeśa puṇyaśravaṇakīrtana /
BhāgPur, 11, 14, 26.1 yathā yathātmā parimṛjyate 'sau matpuṇyagāthāśravaṇābhidhānaiḥ /
BhāgPur, 11, 18, 24.2 puṇyadeśasaricchailavanāśramavatīṃ mahīm //
Bhāratamañjarī
BhāMañj, 1, 20.1 tataḥ prabhṛti puṇyaṃ tanmunīnāṃ vacasā kila /
BhāMañj, 1, 94.1 tvadbrahmacaryavicchinnapuṇyasaṃtānatantavaḥ /
BhāMañj, 1, 201.1 puṇyaṃ pavitramāyuṣyamitihāsasuradrumam /
BhāMañj, 1, 364.1 āruhya puṇyapātheyo narastridaśamandiram /
BhāMañj, 1, 897.2 puṇyāmbhasāṃ ca saṃsparśe kālaṃ ko vā parīkṣate //
BhāMañj, 1, 1013.2 dhaumyāśramaṃ taduddiṣṭavartmanā puṇyaśālinaḥ //
BhāMañj, 1, 1237.1 sa gatvā puṇyatīrthāni sevamānaḥ saha dvijaiḥ /
BhāMañj, 1, 1242.2 carāmi puṇyatīrthāni samayo 'yaṃ gurorgirā //
BhāMañj, 1, 1249.2 vasiṣṭhaparvataṃ puṇyaṃ bhṛgutuṅgaṃ ca pāṇḍavaḥ //
BhāMañj, 1, 1250.1 nānātīrtheṣu puṇyātmā brāhmaṇebhyo yatavrataḥ /
BhāMañj, 1, 1266.2 adyāsmatpuṇyanivahaiḥ prāpto nātha mahīmimām //
BhāMañj, 5, 18.2 suhṛdbandhujanairgoṣṭhī puṇyakalpataroḥ phalam //
BhāMañj, 5, 353.2 suhṛdbandhuvṛtā lakṣmīrlakṣaṇaṃ puṇyakarmaṇām //
BhāMañj, 5, 423.2 yasyā viṣṇupadaṃ puṇyaṃ maruttaṃ makhabhūstathā //
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 6, 2.2 puṇyadhāmni kurukṣetre samāyāteṣu rājasu //
BhāMañj, 6, 59.2 yajñaśeṣāśinaḥ puṇyadrumāḥ kevalabhoginaḥ //
BhāMañj, 6, 432.1 puṇyabhājāmahaṃ dhuryo bhagavankṛtināṃ varaḥ /
BhāMañj, 7, 256.1 brahmaṇyānāṃ vadānyānāṃ yajvanāṃ puṇyakarmiṇām /
BhāMañj, 10, 35.1 tato vinaśanaṃ puṇyaṃ prāpa yatra sarasvatī /
BhāMañj, 10, 37.1 durgasrotaḥ śaṅkhatīrthaṃ puṇyaṃ dvaitavanaṃ tathā /
BhāMañj, 13, 147.2 srutaiḥ pravartitā tena puṇyā carmaṇvatī nadī //
BhāMañj, 13, 372.1 uparyupari gacchantaṃ sarveṣāṃ puṇyaśālinām /
BhāMañj, 13, 404.2 trātāraḥ sarvadharmāṇāṃ kartāraḥ puṇyakarmaṇām //
BhāMañj, 13, 669.1 satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ /
BhāMañj, 13, 779.2 tāṃ puṇyakāriṇo yānti viparītā viparyayam //
BhāMañj, 13, 959.1 ahiṃsā paramo yajñaḥ puṇyairyaṣṭuṃ sa śakyate /
BhāMañj, 13, 1221.1 dhanyaḥ suyodhanastāta dhiṅ māṃ puṇyairnirākṛtam /
BhāMañj, 13, 1270.3 bhaviṣyati kṣitau puṇyā nityaṃ tvāṃ cānuyāsyati //
BhāMañj, 13, 1293.1 dātṝṇāṃ puṇyaśīlānāṃ vratināṃ satyavādinām /
BhāMañj, 13, 1314.2 vaneṣu munipuṇyeṣu yajñeṣu ca vasāmyaham //
BhāMañj, 13, 1423.1 puṇyatīrthāni cānyāni naraḥ prāpya jitendriyaḥ /
BhāMañj, 13, 1429.2 smṛtvā vavande sānandaḥ puṇyāṃ mandākinīṃ muniḥ //
BhāMañj, 13, 1490.1 āghrāya puṇyamāmodaṃ tasya kāruṇyaśālinaḥ /
BhāMañj, 13, 1557.2 gopradānaṃ mahatpuṇyaṃ praśaśaṃsa muhurmuhuḥ //
BhāMañj, 13, 1563.2 tasmādetāḥ paraṃ puṇyaṃ pavitraṃ nāstyataḥ param //
BhāMañj, 13, 1579.2 anantaṃ kalayantyeva śrāddhaṃ puṇyadineṣu ca //
BhāMañj, 13, 1590.2 kilbiṣājñānaśeṣāṇāṃ punaḥ puṇyaphalaṃ kutaḥ //
BhāMañj, 13, 1593.2 yayurmithaḥ praśaṃsantaḥ puṇyasaṃtoṣaśīlatām //
BhāMañj, 13, 1617.1 te snātvā puṇyatīrtheṣu puṣkarāhariṇīṃ yayuḥ /
BhāMañj, 13, 1619.2 uvāceha paraṃ puṇyaṃ paratra trāṇamiṣyate //
BhāMañj, 13, 1626.1 taḍākakūpadānaṃ ca puṇyaṃ śarma śarīriṇām /
BhāMañj, 13, 1638.2 hutvā śarīraṃ caṇḍālaḥ prāpa puṇyaṃ punargatim //
BhāMañj, 13, 1639.1 nānāgatīḥ puṇyakṛtāṃ bhīṣmaḥ pṛṣṭo mahībhujā /
BhāMañj, 13, 1735.2 śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam //
BhāMañj, 15, 17.1 spṛśa māṃ puṇyagandhena vapuṣā dharmanandana /
BhāMañj, 17, 5.2 śrāddhaṃ vidhāya bandhubhyaḥ puṇyāmiṣṭiṃ ca naiṣṭhikīm //
BhāMañj, 17, 29.2 āruhya puṇyasopānaṃ viveśa suramandiram //
BhāMañj, 18, 14.1 tvatpuṇyavātaiḥ spṛṣṭānāmasmākaṃ bādhate tamaḥ /
BhāMañj, 18, 22.1 nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ /
BhāMañj, 18, 26.2 utsṛjya mānuṣaṃ bhāvaṃ puṇyāṃ surasabhāṃ yayau //
Devīkālottarāgama
DevīĀgama, 1, 8.2 sā prajñā tadiha sthairyaṃ tatpuṇyaṃ vyavasāyinām //
Garuḍapurāṇa
GarPur, 1, 2, 6.3 brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam //
GarPur, 1, 3, 9.1 tacchrīmadgāruḍaṃ puṇyaṃ sarvadaṃ paṭhatastava /
GarPur, 1, 18, 1.3 uddhārapūrvakaṃ puṇyaṃ sarvadevamayaṃ matam //
GarPur, 1, 32, 8.2 sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ //
GarPur, 1, 33, 15.2 iti stotraṃ mahāpuṇyaṃ cakrasya tava kīrtitam //
GarPur, 1, 34, 3.2 pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara //
GarPur, 1, 48, 37.2 vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ //
GarPur, 1, 48, 90.1 vedapuṇyāhaśabdena prāsādānāṃ pradakṣiṇam /
GarPur, 1, 50, 66.2 narte hyārādhanātpuṇyaṃ vidyate karma vaidikam //
GarPur, 1, 52, 15.1 puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam /
GarPur, 1, 52, 23.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
GarPur, 1, 69, 12.1 tejo'nvitāḥ puṇyakṛto bhavanti muktāphalasyāhiśirobhavasya /
GarPur, 1, 70, 4.1 tataḥ prabhṛti sā gaṅgā tulyapuṇyaphalodayā /
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
GarPur, 1, 81, 5.2 prācī sarasvatī puṇyā saptasārasvataṃ param //
GarPur, 1, 81, 22.2 tīrthaṃ bindusaraḥ puṇyaṃ viṣṇupādodakaṃ param //
GarPur, 1, 82, 7.2 viṣṇurāhātha maryādāṃ puṇyakṣetraṃ bhaviṣyati //
GarPur, 1, 82, 14.1 lokāḥ puṇyā gayāyāṃ hi śrāddhino brahmalokagāḥ /
GarPur, 1, 83, 1.2 kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam /
GarPur, 1, 83, 1.2 kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam /
GarPur, 1, 83, 1.3 viṣayaścāraṇaḥ puṇyo nadīnāṃ ca punaḥ punā //
GarPur, 1, 83, 23.1 pṛthivyāṃ ca gayā puṇyā gayāyāṃ ca gayāśiraḥ /
GarPur, 1, 83, 24.2 puṇyaṃ brahmasadastīrthaṃ snānātsyādbrahmalokadam //
GarPur, 1, 83, 56.2 puṇyāṃ viśālāmāsādya nadīṃ trailokyaviśrutām //
GarPur, 1, 83, 68.2 agniṣṭomaśataṃ puṇyaṃ labhate nātra saṃśayaḥ //
GarPur, 1, 88, 4.2 vatsa kasmāttvayā puṇyo na kṛto dārasaṃgrahaḥ /
GarPur, 1, 88, 17.2 sukhaduḥkhātmakair vatsa puṇyāpuṇyātmakaṃ nṛṇām //
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
GarPur, 1, 108, 1.3 rājādibhyo hitaṃ puṇyamāyuḥ svargādidāyakam //
GarPur, 1, 127, 12.2 tato 'pyekā mahāpuṇyā iyamekādaśī varā //
GarPur, 1, 127, 20.2 upoṣyaikādaśīṃ puṇyāṃ mucyate vai ṛṇatrayāt /
GarPur, 1, 132, 8.2 budhāṣṭamīkathā puṇyā śrotavyā kṛtibhirdhruvam //
GarPur, 1, 132, 21.1 vratapuṇyaprabhāveṇa svargaṃ gatvāvasatsukham //
GarPur, 1, 133, 4.2 mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam //
GarPur, 1, 169, 22.2 bhuktaprarocakā puṇyā harītakyamṛtopamā //
Hitopadeśa
Hitop, 0, 19.1 puṇyatīrthe kṛtaṃ yena tapaḥ kvāpy atiduṣkaram /
Hitop, 1, 115.1 vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ /
Hitop, 1, 199.2 mitraṃ prītirasāyanaṃ nayanayor ānandanaṃ cetasaḥ pātraṃ yat sukhaduḥkhayoḥ samam idaṃ puṇyātmanā labhyate /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Hitop, 3, 107.2 puṇyāl labdhaṃ yad ekena tan mamāpi bhaviṣyati /
Hitop, 3, 108.13 ato 'haṃ bravīmi puṇyāl labdhaṃ yad ekena ityādi /
Hitop, 4, 94.2 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlataṭā dayormiḥ /
Kathāsaritsāgara
KSS, 1, 3, 33.1 balyarthaṃ yudhyamānau ca puṇye śūnye śivālaye /
KSS, 1, 5, 132.2 pratasthe dehamokṣāya puṇyaṃ badarikāśramam //
KSS, 1, 7, 112.1 atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
KSS, 3, 5, 11.2 puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ //
KSS, 4, 1, 136.2 puṇyānām īdṛśaṃ pātram īdṛśyapi na mādṛśī //
KSS, 6, 1, 121.2 puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva //
Kālikāpurāṇa
KālPur, 56, 60.1 yo nyaset kavacaṃ dehe tasya puṇyaphalaṃ śṛṇu /
Kṛṣiparāśara
KṛṣiPar, 1, 178.1 kṛtvā dhānyasya puṇyāhaṃ kṛṣako hṛṣṭamānasaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 54.2 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ puṇyaṃ smṛte tat khalu vāsudeve //
KAM, 1, 99.1 yathā pādodakaṃ puṇyaṃ nirmālyaṃ cānulepanam /
KAM, 1, 121.2 upoṣyā dvādaśī puṇyā pūrvaviddhāṃ parityajet //
KAM, 1, 125.2 viddhā hanti purāpuṇyaṃ śrāddhaṃ ca vṛṣalīpatiḥ //
KAM, 1, 134.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇaṃ //
KAM, 1, 136.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam //
KAM, 1, 138.2 upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam //
KAM, 1, 139.2 upoṣyā dvādaśī puṇyā pakṣayor ubhayor api //
KAM, 1, 172.1 ekādaśīdine puṇye bhuñjate ye narādhamāḥ /
KAM, 1, 179.2 upoṣya dvādaśīṃ puṇyāṃ sarvapāpakṣayapradām /
KAM, 1, 188.1 etat puṇyaṃ paraṃ guhyaṃ pavitraṃ pāpanāśanam /
Maṇimāhātmya
MaṇiMāh, 1, 14.2 yaḥ pūjayati puṇyātmā mama lokaṃ sa gacchati //
MaṇiMāh, 1, 15.1 kedāraṃ pūjayed yas tu puṇyātmā bhāgyabhājanam /
MaṇiMāh, 1, 37.4 prakhyātaś ca sa siddhajanmajananaiḥ puṇyaiḥ satāṃ gocaraḥ //
Mātṛkābhedatantra
MBhT, 6, 6.3 puṇyakālaḥ kathaṃ deva tasya sparśe divākare //
MBhT, 12, 20.1 ādhārabhede yat puṇyaṃ cādhikaṃ kathitaṃ tu te /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 2.1 nārāyaṇāśrame puṇye bharadvājādayo dvijāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.3 kuliśasya svabhāva evāyaṃ yad adbhutaprabhābhāsvaratvaṃ śatakratutvāc ca tajjanitapuṇyaprabhāvād adbhutabhūrimahaḥsamūhatvam iti //
Narmamālā
KṣNarm, 1, 59.1 yadi nāma bhavatpuṇyaiḥ sa sameṣyati madgirā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.3 āyānti tasmāttadahaḥ puṇyaṃ pūjyaṃ ca sarvadā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.3 puṇye tithau muhūrte vā nakṣatre vā guṇānvite //
Rasamañjarī
RMañj, 6, 112.1 puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ /
Rasaratnasamuccaya
RRS, 5, 3.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /
RRS, 16, 18.3 mānyamānavyatikrāntiriva puṇyaphalodayam //
Rasendracintāmaṇi
RCint, 6, 71.1 āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /
RCint, 8, 167.2 suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //
Rasendracūḍāmaṇi
RCūM, 15, 27.2 sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //
RCūM, 16, 1.1 athāto jāraṇā puṇyā rasasiddhividhāyinī /
Rasādhyāya
RAdhy, 1, 96.2 pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ //
Rasārṇava
RArṇ, 2, 48.1 puṇye tithau muhūrte ca lagne saumyagrahekṣite /
RArṇ, 12, 236.1 asti martye mahāpuṇyā pavitrā dakṣiṇāpathe /
RArṇ, 12, 260.2 tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //
Skandapurāṇa
SkPur, 1, 3.2 prayāge parame puṇye brahmaṇo lokavartmani //
SkPur, 4, 39.2 naimiṣaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam //
SkPur, 5, 5.2 āsīnamāsane puṇye ṛṣayaḥ saṃśitavratāḥ /
SkPur, 5, 18.1 yasmādiyaṃ nadī puṇyā brahmalokādihāgatā /
SkPur, 5, 20.2 kathameṣā mahāpuṇyā pravṛttā brahmalokagā /
SkPur, 7, 10.2 puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ //
SkPur, 7, 11.2 cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam //
SkPur, 9, 23.2 puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ //
SkPur, 11, 23.2 pāvanaścaiva puṇyaśca devānāmapi sarvataḥ /
SkPur, 13, 40.3 paurāṇaiḥ sāmasaṃgītaiḥ puṇyākhyair guhyanāmabhiḥ //
SkPur, 13, 71.2 puṇyānvaivāhikānmantrāñjepuḥ saṃhṛṣṭamānasāḥ //
SkPur, 22, 16.1 sā tato divyatoyā ca puṇyā maṇijalā śubhā /
SkPur, 22, 22.2 nadīṃ trisrotasīṃ puṇyāṃ tatastāmavadaddharaḥ //
SkPur, 22, 28.2 prāvartata nadī puṇyā ūcur jambūnadīti tām //
Tantrasāra
TantraS, 6, 19.0 pramātṛpramāṇaprameyatritayāvibhāgakāritvāt sa puṇyaḥ kālaḥ pāralaukikaphalapradaḥ //
Tantrāloka
TĀ, 6, 104.2 advayena tatastena puṇya eṣa mahāgrahaḥ //
TĀ, 6, 115.2 meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam //
TĀ, 6, 128.2 yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane //
TĀ, 8, 57.2 iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ //
TĀ, 8, 130.2 abdā apsarasaścātra ye ca puṇyakṛto narāḥ //
Ānandakanda
ĀK, 1, 2, 198.2 rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā //
ĀK, 1, 2, 238.1 sa puṇyaḥ sa vratī dhanyaḥ sa ślāghyaḥ sa ca buddhimān /
ĀK, 1, 2, 239.1 tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ /
ĀK, 1, 2, 240.1 tasya saṃdarśanaṃ puṇyaṃ sparśanaṃ bhāṣaṇaṃ tathā /
ĀK, 1, 2, 248.2 bhogamokṣapradā puṇyā putrārogyapravardhanī //
ĀK, 1, 3, 5.2 aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ //
ĀK, 1, 3, 104.2 sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam //
ĀK, 1, 3, 116.2 yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate //
ĀK, 1, 10, 30.2 pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ //
ĀK, 1, 10, 114.1 āyuṣyapradā puṇyā nāgāyutabalapradā /
ĀK, 1, 10, 138.2 parāśaktiyutaḥ puṇyo nirmāyo niṣkalaḥ param //
ĀK, 1, 13, 35.1 rasādi puṇyamamalaṃ yaḥ seveta rasāyanam /
ĀK, 1, 15, 23.1 puṇyarkṣe brahmavṛkṣasya pallavāni samāharet /
ĀK, 1, 15, 149.1 śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ /
ĀK, 1, 15, 179.2 dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare //
ĀK, 1, 15, 230.2 śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet //
ĀK, 1, 15, 295.1 viṣṇvāyuṣyamavāpnoti puṇyāpuṇyavivarjitaḥ /
ĀK, 1, 15, 299.2 puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye //
ĀK, 1, 15, 303.2 yatra jyotiṣmatī vallī sā bhūmiḥ puṇyabhūmikā //
ĀK, 1, 15, 534.1 laśunacchadanaḥ puṇyo muñjavāngaruḍāhṛtaḥ /
ĀK, 1, 15, 539.2 kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare //
ĀK, 1, 15, 577.1 kāṇḍāndvātriṃśatiṃ svarṇapātre puṇye yathāvidhi /
ĀK, 1, 16, 2.1 samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat /
ĀK, 1, 20, 72.2 etatsamaṃ tapo jñānaṃ japaḥ puṇyaṃ na kiṃcana //
ĀK, 1, 20, 190.2 yaḥ seveta sa puṇyātmā kṛtakṛtyo jagattraye //
ĀK, 1, 20, 194.1 yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
ĀK, 1, 20, 194.2 dhanyā tajjanayitrī ca puṇyastajjanakaḥ priye //
ĀK, 1, 21, 79.1 deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam /
ĀK, 1, 21, 79.2 tatratyāśca prajā dhanyāḥ sphītārthāḥ puṇyakarmiṇaḥ //
ĀK, 1, 23, 448.2 asti martyā mahāpuṇyā pavitrā dakṣiṇāpathe //
ĀK, 2, 8, 14.2 māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param //
ĀK, 2, 8, 137.2 vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 2.1 sarasvatyai namo yasyāḥ prasādāt puṇyakarmabhiḥ /
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 18.2 sukhaduḥkhaiḥ svakairvatsa puṇyāpuṇyātmakaṃ nṛṇām //
Śyainikaśāstra, 4, 40.1 sa mahāpuṇyanicayaiḥ prāpyate kautukāspadam /
Abhinavacintāmaṇi
ACint, 1, 114.1 kaṭukledaviṣāpahā sakaṭukā puṇyāṅgarāge hitā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 12.3 tīrthānāṃ darśane puṇyaṃ snāne dāne ca yat phalam //
GokPurS, 1, 13.2 tīrthānām api cotpattiṃ puṇyaṃ puṇyaphalaṃ tathā //
GokPurS, 1, 13.2 tīrthānām api cotpattiṃ puṇyaṃ puṇyaphalaṃ tathā //
GokPurS, 1, 32.2 rudrayonir iti khyātaṃ puṇyakṣetreṣu gaṇyate //
GokPurS, 1, 39.1 śrīśailakāśyor api rāmasetau gokarṇamukhyeṣv api puṇyabhūmiṣu /
GokPurS, 2, 61.1 tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare /
GokPurS, 2, 61.1 tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare /
GokPurS, 2, 61.1 tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare /
GokPurS, 2, 63.2 mahābalālaye puṇye puṇyaṃ puṇyasamṛddhikṛt //
GokPurS, 2, 63.2 mahābalālaye puṇye puṇyaṃ puṇyasamṛddhikṛt //
GokPurS, 2, 71.1 rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate /
GokPurS, 2, 97.1 tīrtharājaṃ samudraṃ ca saṃsmaret puṇyapañcakam /
GokPurS, 3, 4.2 devagandharvasiddhādyaiḥ puṇyais tīrthaiḥ samanvitaḥ //
GokPurS, 3, 30.2 mahat puṇyaṃ puṇyakṛtāṃ variṣṭhaṃ snātās tasmin nākapṛṣṭhaṃ vrajanti //
GokPurS, 3, 30.2 mahat puṇyaṃ puṇyakṛtāṃ variṣṭhaṃ snātās tasmin nākapṛṣṭhaṃ vrajanti //
GokPurS, 3, 38.2 nṛpabhāryā puṇyaśīlā natvā yoginam āgatam //
GokPurS, 3, 41.1 anāthaṃ pāpakarmāṇaṃ vimukhaṃ puṇyakarmaṇi /
GokPurS, 3, 42.1 janmāntarārjitāt puṇyād bhavato darśanaṃ hy abhūt /
GokPurS, 3, 57.2 pāpaṃ nirayabhogāya puṇyaṃ svargasukhāya hi //
GokPurS, 4, 15.1 patitākāśato gaṅgā puṇyā tripathagāminī /
GokPurS, 4, 31.2 pitaras tasya puṇyena narakasthā api dhruvam //
GokPurS, 4, 38.1 tenaiva puṇyayogena vānaraḥ sa nṛpottama /
GokPurS, 4, 45.2 tatrāsti tāmragaurīti nadī puṇyā suviśrutā //
GokPurS, 4, 48.1 tatpuṇyajalasaṃsparśān mukham asya narākṛti /
GokPurS, 5, 27.1 tatkāraṇaṃ śṛṇuṣvātha rājan puṇyavivardhanam /
GokPurS, 5, 38.2 pitṛsthālīṃ gayāṃ vāpi gatvā puṇyarucir naraḥ //
GokPurS, 5, 72.2 pitṛsthālī mahāpuṇyā sarvapāpaharā śubhā /
GokPurS, 6, 28.2 mārkaṇḍeyahrade puṇye snānaṃ kṛtvā yathāvidhi //
GokPurS, 6, 48.3 bahupuṇyapradaṃ cāstu tvatprasādān maheśvara //
GokPurS, 10, 17.2 śivarātrau puṇyadine pūjāyogyā babhūva sā //
GokPurS, 10, 74.1 eteṣām āśramaṃ puṇyaṃ tīrthaṃ caiva yathākramam /
GokPurS, 11, 11.2 kena puṇyena bhavatāṃ svargaloko bhavet dhruvam //
GokPurS, 12, 24.2 āste puṇyodakā rājan nṝṇāṃ puṇyavivardhinī //
GokPurS, 12, 24.2 āste puṇyodakā rājan nṝṇāṃ puṇyavivardhinī //
GokPurS, 12, 54.2 tena puṇyena mahatā vyādhaḥ kailāsam āptavān //
GokPurS, 12, 84.1 tataḥ puṇyāvaśeṣeṇa punar bhūlokam āgatau /
GokPurS, 12, 93.3 duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam //
GokPurS, 12, 98.1 tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api /
GokPurS, 12, 99.1 sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam /
Haribhaktivilāsa
HBhVil, 1, 60.3 satyavāk puṇyacarito 'dabhradhīr dambhavarjitaḥ //
HBhVil, 2, 161.1 sarveṣāṃ puṇyakāryāṇāṃ svāmidṛṣṭyā pravartanam /
HBhVil, 2, 231.1 evaṃ kṛte tu yat puṇyaṃ māhātmyaṃ jāyate dhare /
HBhVil, 3, 31.1 ślokatrayam idaṃ puṇyaṃ prātaḥ prātaḥ paṭhet tu yaḥ /
HBhVil, 3, 81.2 mahatas tapaso mūlaṃ prasavaḥ puṇyasantateḥ /
HBhVil, 3, 146.1 tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām /
HBhVil, 3, 224.2 sarvakaṇṭakinaḥ puṇyāḥ āyurdāḥ kṣīriṇaḥ smṛtāḥ /
HBhVil, 3, 267.2 dhyātvā tannāma saṃkīrtya nimajjet puṇyavāriṇi //
HBhVil, 3, 291.2 tīrthaṃ yadi bhavet puṇyaṃ śālagrāmaśilodbhavam //
HBhVil, 3, 298.2 gaṅgāprayāgagayanaimiṣapuṣkarāṇi puṇyāni yāni kurujāṅgalayāmunāni /
HBhVil, 3, 354.2 puṇyena gāṅgena jalena kāle deśe'pi yaḥ snānaparo 'pi bhūpa /
HBhVil, 4, 234.2 yat puṇyaṃ kurujāṅgale ravigrahe mādhyāṃ prayāge tathā tat prāpnoti khagendra viṣṇusadane saṃtiṣṭhate devavat //
HBhVil, 4, 278.2 kurute puṇyakarmāṇi merutulyāni tāni vai //
HBhVil, 4, 326.3 pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam //
HBhVil, 4, 336.1 tulasīkāṣṭhamālābhir bhūṣitaḥ puṇyam ācaret /
HBhVil, 4, 362.1 tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā /
HBhVil, 5, 355.2 bahubhir janmabhiḥ puṇyair yadi kṛṣṇaśilāṃ labhet /
HBhVil, 5, 411.2 bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk //
HBhVil, 5, 424.3 yajñāś ca medhā hy api puṇyaśailāś cakrāṅkitā yasya vasanti gehe //
Haṃsadūta
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kokilasaṃdeśa
KokSam, 1, 16.1 vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
KokSam, 1, 18.1 uḍḍīyāsmād bakulasarasāt sa tvamudyānadeśāt prādakṣiṇyād vraja parisare puṇyamekāmravṛkṣam /
KokSam, 1, 36.1 puṇyānasyāstaṭabhuvi purīkharvaṭagrāmaruddhān udyānadruprasavasurabhīn hosalān gāhamānaḥ /
KokSam, 1, 79.1 kiṃcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 8.2 śatāśvamedhena kṛtena puṇyaṃ gokoṭidānena gajendrakoṭibhiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 6.2 nadīprasravaṇopetaṃ puṇyatīrthopaśobhitaṃ //
ParDhSmṛti, 1, 36.1 parāśaramataṃ puṇyaṃ pavitraṃ pāpanāśanam /
ParDhSmṛti, 10, 40.1 upavāsair vrataiḥ puṇyaiḥ snānasaṃdhyārcanādibhiḥ /
ParDhSmṛti, 12, 9.1 snānāni pañca puṇyāni kīrtitāni manīṣibhiḥ /
ParDhSmṛti, 12, 58.2 dānaṃ puṇyam akṛtvā tu prāyaścittaṃ dinatrayam //
ParDhSmṛti, 12, 63.2 puṇyatīrthe 'nārdraśiraḥ snānaṃ dvādaśasaṃkhyayā //
ParDhSmṛti, 12, 69.2 eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 89.1 na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya sambhavati //
SDhPS, 11, 219.2 dṛṣṭo mayā bhagavān śākyamunistathāgato bodhāya ghaṭamāno bodhisattvabhūto 'nekāni puṇyāni kṛtavān //
SDhPS, 11, 225.1 puṇyaṃ puṇyaṃ gabhīraṃ ca diśaḥ sphurati sarvaśaḥ /
SDhPS, 11, 225.1 puṇyaṃ puṇyaṃ gabhīraṃ ca diśaḥ sphurati sarvaśaḥ /
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 47.1 evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate 'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 17, 7.1 atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakas tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāram abhinirdekṣyāmi //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 29.1 asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥ asau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīm api koṭītamīm api koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti //
SDhPS, 17, 32.1 kaḥ punarvādo 'jita yo 'yaṃ mama saṃmukham imaṃ dharmaparyāyaṃ śṛṇuyācchrutvā cābhyanumoded aprameyataram asaṃkhyeyataraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi //
SDhPS, 17, 35.1 sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyaty aśvarathānāṃ hastirathānāṃ śibikānāṃ goyānānām ṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati //
SDhPS, 17, 36.1 sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt paraṃ vā niṣādayed āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisiṃhāsanānām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.1 ubhayataṭapuṇyatīrthā prakṣālitasakalalalokaduritaughā /
SkPur (Rkh), Revākhaṇḍa, 1, 4.2 sakalapavitri tava sudhā puṇyajalā narmadā bhavati //
SkPur (Rkh), Revākhaṇḍa, 1, 7.1 naimiṣe puṇyanilaye nānāṛṣiniṣevite /
SkPur (Rkh), Revākhaṇḍa, 1, 8.2 puṇyāmṛtakathāvaktā vyāsasaśiṣyastvameva hi //
SkPur (Rkh), Revākhaṇḍa, 1, 26.1 trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram /
SkPur (Rkh), Revākhaṇḍa, 1, 32.2 ślokānāṃ daśasāhasraṃ nānāpuṇyakathāyutam //
SkPur (Rkh), Revākhaṇḍa, 1, 47.2 saṃhitādvayasaṃyuktaṃ puṇyaṃ śivakathāśrayam //
SkPur (Rkh), Revākhaṇḍa, 1, 54.2 so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 19.1 te ca tatrāśramaṃ puṇyaṃ sarvairvṛkṣaiḥ samākulam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.2 kā nu puṇyajalā nityaṃ kānu na kṣayamāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.1 sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.2 yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 54.2 godāvarī tathā puṇyā tathaiva yamunā nadī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.1 nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.3 saritpāpaharā puṇyā māmāśritya bhayaṃ kutaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.1 tasmād āsīt samudbhūtā mahāpuṇyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 21.2 tava prasādāddeveśa puṇyā kṣayyā bhave prabho //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.2 tena caiṣā mahāpuṇyā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.2 eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.1 sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.2 puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 53.1 te narāḥ sakalaṃ puṇyaṃ labhiṣyantyavagāhajam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 2.1 aho bhagavatī puṇyā narmadeyamayonijā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.2 uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 23.1 yathā gaṃgā mahāpuṇyā mama mastakasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 29.1 sarveṣāṃ narmadā puṇyā rudradehādviniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.2 purā kṛtayuge puṇye divyamandārabhūṣitā //
SkPur (Rkh), Revākhaṇḍa, 8, 23.2 mahatī puṇyasalilā nānāratnaśilā tathā //
SkPur (Rkh), Revākhaṇḍa, 8, 38.1 namo 'stu te mahābhāge brūhi puṇye maheśvari /
SkPur (Rkh), Revākhaṇḍa, 9, 40.1 sā ca devī nadī puṇyā rudrasya paricārikā /
SkPur (Rkh), Revākhaṇḍa, 9, 51.2 samaṃ puṇyaphalaṃ proktaṃ snānadarśanacintanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 54.2 lokānprāpayate svargaṃ tena puṇyatvamāgatā //
SkPur (Rkh), Revākhaṇḍa, 10, 30.1 rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 10, 39.1 yatheyaṃ puṇyasalilā indrasyevāmarāvatī /
SkPur (Rkh), Revākhaṇḍa, 11, 46.1 svargamokṣapradāṃ puṇyāṃ saṃsārabhayanāśinīm //
SkPur (Rkh), Revākhaṇḍa, 11, 61.1 bhaja revājalaṃ puṇyaṃ yaja rudraṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 12, 2.1 namo 'stu te puṇyajale namo makaragāmini /
SkPur (Rkh), Revākhaṇḍa, 12, 3.1 namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite /
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 13, 1.2 evaṃ bhagavatī puṇyā stutā sā munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 19.2 kūladvaye mahāpuṇyā narmadodadhigāminī //
SkPur (Rkh), Revākhaṇḍa, 17, 37.2 varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 19, 59.1 tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi /
SkPur (Rkh), Revākhaṇḍa, 20, 69.2 kṣudhātṛṣāvirāmaste puṇyaṃ ca pibataḥ stanam //
SkPur (Rkh), Revākhaṇḍa, 20, 79.1 sarvasattvopakārāya bṛhate puṇyalakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 20, 82.2 sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama //
SkPur (Rkh), Revākhaṇḍa, 21, 2.1 kathameṣā nadī puṇyā sarvanadīṣu cottamā /
SkPur (Rkh), Revākhaṇḍa, 21, 5.1 gaṅgā kanakhale puṇyā kurukṣetre sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 21, 5.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 21, 7.2 puṇyā ca triṣu lokeṣu ramaṇīyā pade pade //
SkPur (Rkh), Revākhaṇḍa, 21, 14.1 yāni santīha tīrthāni puṇyāni nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 21, 27.2 nāmnā brahmeśvaraṃ puṇyaṃ saptasārasvataṃ puraḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 39.1 tasya puṇyaphalaṃ yadvai tannibodha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 59.1 tatra taccābhavattīrthaṃ puṇyaṃ siddhaniṣevitam /
SkPur (Rkh), Revākhaṇḍa, 22, 31.2 narmadā puṇyasalilā abhyutthāya suvismitā //
SkPur (Rkh), Revākhaṇḍa, 23, 15.1 evaṃ puṇyā pavitrā ca kathitā tava bhūpate /
SkPur (Rkh), Revākhaṇḍa, 26, 1.3 tatkathaṃ tu bhavetpuṇyam ṛṣisiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 26, 98.1 pādukopānahau chatraṃ puṇyāni vyañjanāni ca /
SkPur (Rkh), Revākhaṇḍa, 26, 106.1 gaurī me prīyatāṃ devī tasyāḥ puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 26, 113.2 tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 113.1 atipuṇyo giriśreṣṭho yasmād bharatasattama /
SkPur (Rkh), Revākhaṇḍa, 28, 134.1 samantādyojanaṃ tīrthaṃ puṇyaṃ hy amarakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 29, 30.2 tasya puṇyaphalaṃ yadvai tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 29, 37.2 ye pibanti jalaṃ tatra te puṇyā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 48.2 rudradehasamutpannā tena puṇyā saridvarā //
SkPur (Rkh), Revākhaṇḍa, 31, 4.1 tena tatpuṇyamākhyātaṃ brahmāvartamiti prabho /
SkPur (Rkh), Revākhaṇḍa, 33, 46.1 sarvapāpaharaḥ puṇyaḥ śrutamātro narottama /
SkPur (Rkh), Revākhaṇḍa, 35, 2.2 etadākhyānamatulaṃ puṇyaṃ śrutimukhāvaham /
SkPur (Rkh), Revākhaṇḍa, 35, 29.2 akṣayapuṇyam āpnoti tatra tīrthe narottama //
SkPur (Rkh), Revākhaṇḍa, 37, 10.2 vinā revājalaṃ puṇyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 38, 30.1 tāvat puṇyajanaḥ sarvapuṣpapatraphalārthikaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 3.2 sarvapāpaharaṃ puṇyaṃ tīrthaṃ jātaṃ kathaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 39, 10.1 namaste kapile puṇye sarvalokanamaskṛte /
SkPur (Rkh), Revākhaṇḍa, 39, 22.3 brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm //
SkPur (Rkh), Revākhaṇḍa, 39, 37.2 tīrthasya ca phalaṃ puṇyaṃ kimanyat paripṛcchasi //
SkPur (Rkh), Revākhaṇḍa, 40, 25.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 41, 21.2 uttamaṃ paramaṃ puṇyaṃ kuṇḍaleśvaranāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 74.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 43, 29.1 lokānāṃ ca hitārthāya mahāpuṇyāvatāritā /
SkPur (Rkh), Revākhaṇḍa, 43, 31.2 namaḥ puṇyajale devi namaḥ sāgaragāmini //
SkPur (Rkh), Revākhaṇḍa, 44, 12.2 yā sā gīrvāṇanāmnyanyā vahet puṇyā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 44, 17.2 gayā nābhyāṃ yathā puṇyā cakratīrthaṃ ca tatsamam //
SkPur (Rkh), Revākhaṇḍa, 44, 18.2 brahmayūpaṃ yathā puṇyaṃ devanadyāstathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 44, 19.1 yathā gayāśiraḥ puṇyaṃ surāṇāṃ ca yathā śilā /
SkPur (Rkh), Revākhaṇḍa, 44, 32.2 sarvapāpaharaṃ puṇyaṃ sarvadoṣaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 45, 2.2 idaṃ tīrthaṃ mahāpuṇyaṃ sarvadevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 49, 12.1 devair āhvānitā tatra mahāpuṇyā ca bhāratī /
SkPur (Rkh), Revākhaṇḍa, 49, 12.2 parvatān niḥsṛtā tatra mahāpuṇyā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 49, 14.1 saṃsthāpayāmāsa puṇyaṃ sarvaduḥkhaghnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 17.1 jalaliṅgaṃ mahāpuṇyaṃ cakatīrthaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 49, 20.1 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 49, 27.1 dhanyāḥ puṇyāśca ye martyās teṣāṃ snānaṃ prajāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 28.1 ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 44.2 gayāśiro yathā puṇyaṃ pitṛkāryeṣu sarvadā //
SkPur (Rkh), Revākhaṇḍa, 49, 45.1 śūlabhedaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 2.2 pitṛtīrthaṃ yathā puṇyaṃ sarvakāmikamuttamam /
SkPur (Rkh), Revākhaṇḍa, 51, 2.3 idaṃ tīrthaṃ tathā puṇyaṃ snānadānāditarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 26.1 viśeṣāccaitramāsānte tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 55, 11.1 gayāśiro yathā puṇyaṃ kṛtaṃ yuṣmābhir eva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 17.1 parasparaṃ vadantyevaṃ puṇyatīrthamidaṃ param /
SkPur (Rkh), Revākhaṇḍa, 55, 17.2 yathā hi gayāśiraḥ puṇyaṃ pūrvameva paṭhyate /
SkPur (Rkh), Revākhaṇḍa, 55, 17.3 tathā revātaṭe puṇyaṃ śūlabhedaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 18.2 idaṃ tīrthaṃ tathā puṇyaṃ yathā puṇyaṃ gayāśiraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 18.2 idaṃ tīrthaṃ tathā puṇyaṃ yathā puṇyaṃ gayāśiraḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 1.3 rudraśīrṣe sthitā devī puṇyā kathamihāgatā //
SkPur (Rkh), Revākhaṇḍa, 56, 2.1 puṇyā devāśilā nāma tasyā māhātmyam uttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 7.1 tatra sthāne mahāpuṇyā devairutpāditā svayam /
SkPur (Rkh), Revākhaṇḍa, 56, 10.2 tatra devaśilā puṇyā svayaṃ devena nirmitā //
SkPur (Rkh), Revākhaṇḍa, 56, 34.1 dadarśa cāśramaṃ puṇyaṃ munisaṅghaiḥ samākulam /
SkPur (Rkh), Revākhaṇḍa, 56, 41.2 apare 'hṇi tato gacchet puṇyāṃ devaśilāṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 56, 42.1 vīkṣyate jāhnavī puṇyā devair utpāditā purā /
SkPur (Rkh), Revākhaṇḍa, 56, 73.2 adya caikādaśī puṇyā sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 56, 75.1 adya tvekādaśī puṇyā bālavṛddhair upoṣitā /
SkPur (Rkh), Revākhaṇḍa, 58, 24.1 iti kathitamidaṃ te śūlabhedasya puṇyaṃ mahimana hi manuṣyaiḥ śrūyate yatsapāpaiḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 3.1 kurukṣetraṃ yathā puṇyaṃ sārvakāmikamuttamam /
SkPur (Rkh), Revākhaṇḍa, 59, 3.2 idaṃ tīrthaṃ tathā puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 60, 14.2 tasmiṃstīrthe mahāpuṇye sugandhikusumākule //
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 61.2 snātvā revājale puṇye tarpitāḥ pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 68.1 kurukṣetraṃ yathā puṇyaṃ ravitīrthaṃ śrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 60, 71.1 grāme vā yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 60, 71.2 ravitīrthe viśeṣeṇa revā puṇyaphalapradā //
SkPur (Rkh), Revākhaṇḍa, 61, 1.2 tato gacchet paraṃ puṇyaṃ narmadādakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 62, 14.2 tasya bhavati yatpuṇyaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 67, 2.1 idaṃ tīrthaṃ mahāpuṇyaṃ nānāścaryaṃ mahītale /
SkPur (Rkh), Revākhaṇḍa, 67, 68.2 etat tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 67, 80.2 āghrāya cedṛśaṃ puṇyaṃ na dṛṣṭaṃ na śrutaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 72, 63.2 tīrthākhyānamidaṃ puṇyaṃ yaḥ paṭhecchṛṇuyād api //
SkPur (Rkh), Revākhaṇḍa, 72, 65.1 bhādrapadyāṃ ca yatṣaṣṭhyāṃ puṇyaṃ sūryasya darśane /
SkPur (Rkh), Revākhaṇḍa, 73, 1.4 godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa //
SkPur (Rkh), Revākhaṇḍa, 73, 12.2 tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam //
SkPur (Rkh), Revākhaṇḍa, 73, 12.2 tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam //
SkPur (Rkh), Revākhaṇḍa, 78, 14.1 tvattīrthaṃ bhūtale puṇyaṃ matprasādād bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 81, 4.2 annena sahitaṃ pārtha tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 82, 9.2 yaistu dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam //
SkPur (Rkh), Revākhaṇḍa, 82, 13.2 gaṅgā kanakhale puṇyā kurukṣetre sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 82, 14.1 grāme vā yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 83, 55.2 hanūmantavane puṇye cikrīḍāhaṃ yadṛcchayā //
SkPur (Rkh), Revākhaṇḍa, 83, 71.2 gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 83, 107.2 catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca //
SkPur (Rkh), Revākhaṇḍa, 84, 7.2 yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam //
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 85, 35.2 snāto revājale puṇye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 85, 91.1 tīrthākhyānamidaṃ puṇyaṃ yaḥ śṛṇoti jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 88, 5.2 snātvā revājale puṇye bhojayed brāhmaṇāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 90, 91.1 etatkathāntaraṃ puṇyamṛṣerdvaipāyanātpurā /
SkPur (Rkh), Revākhaṇḍa, 90, 91.2 śrutaṃ hi naimiṣe puṇye nāradādyairanekadhā //
SkPur (Rkh), Revākhaṇḍa, 90, 114.1 ṣaḍaśītimukhe puṇye chāyāyāṃ kuṃjarasya vā /
SkPur (Rkh), Revākhaṇḍa, 92, 3.3 snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā //
SkPur (Rkh), Revākhaṇḍa, 92, 7.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 92, 8.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 93, 3.1 tattu tīrthamidaṃ puṇyamityevaṃ śūlino vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 1.3 sarvatīrthavaraṃ puṇyaṃ kathitaṃ śaṃbhunā purā //
SkPur (Rkh), Revākhaṇḍa, 95, 10.2 pañcāmṛtam idaṃ puṇyaṃ snāpayed vṛṣabhadhvajam //
SkPur (Rkh), Revākhaṇḍa, 97, 1.3 durlabhaṃ manujaiḥ puṇyamantarikṣe vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 97, 122.3 yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām //
SkPur (Rkh), Revākhaṇḍa, 97, 141.2 āśīrvādāṃstataḥ puṇyān dattvā viprā yayuḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 35.2 gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 99, 6.3 trailokyapāvanī puṇyā sarittvaṃ śubhalakṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 99, 13.3 yāmye tasyāstaṭe puṇye snānaṃ kuru yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 103, 66.2 dhanyā puṇyā hyahaṃ loke ślāghyā vandyā ca sarvadā /
SkPur (Rkh), Revākhaṇḍa, 103, 209.1 tīrthākhyānamidaṃ puṇyaṃ ye paṭhiṣyanti mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 104, 3.1 vibhaktaṃ hastamātraṃ ca puṇyakṣetraṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 109, 17.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 111, 2.3 tīrthasya ca vidhiṃ puṇyaṃ kathayasva yathārthataḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 36.2 sarvapāpaharaṃ puṇyaṃ martyānāṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 111, 38.2 tilamiśreṇa toyena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 111, 44.3 sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 114, 1.3 ayonijaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 117, 1.2 tato gacchettu rājendra puṇyaṃ tīrthaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 119, 5.2 sopavāso jitakrodhastasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 121, 12.1 tatastīrthānyanekāni puṇyānyāyatanāni ca /
SkPur (Rkh), Revākhaṇḍa, 122, 1.3 sarvapāpaharaṃ puṇyaṃ tīrthaṃ mṛtyuvināśanam //
SkPur (Rkh), Revākhaṇḍa, 122, 34.2 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 128, 6.1 godānaṃ vā mahīṃ vāpi tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 129, 15.1 etatpuṇyaṃ pāpaharaṃ tīrthaṃ jñānavatāṃ varam /
SkPur (Rkh), Revākhaṇḍa, 133, 41.2 yaḥ karoti tilaiḥ snānaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 133, 48.1 etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam /
SkPur (Rkh), Revākhaṇḍa, 134, 1.3 tīrthaṃ pāpaharaṃ puṇyaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 139, 2.2 kṛtajāpyo raviṃ dhyāyet tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 140, 8.2 narmadāyā hradaṃ puṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 142, 18.1 puṇyāhamadya saṃjātamahaṃ tvaddarśanotsukaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 59.1 tasya puṇyaphalaṃ yatsyāt tacchṛṇuṣva narādhipa /
SkPur (Rkh), Revākhaṇḍa, 146, 67.1 yo dadāti dvijaśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 146, 76.1 tasya puṇyaphalaṃ vaktuṃ na tu vācaspatiḥ kṣamaḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 22.2 yatpuṇyaṃ phalamuddiṣṭaṃ tatte sarvaṃ vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 149, 5.2 pūjayetparayā bhaktyā tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 149, 20.1 etattīrthavaraṃ puṇyaṃ liṅgo yatra janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 43.2 piṇḍanirvapaṇaṃ kuryāt tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 150, 51.1 etatpuṇyaṃ pāpaharaṃ tīrthakoṭiśatādhikam /
SkPur (Rkh), Revākhaṇḍa, 153, 12.2 ravitīrthaṃ kathaṃ tāta puṇyātpuṇyataraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 155, 2.1 tasya tīrthasya cānyāni puṇyatvācchubhadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 155, 11.1 gaṅgā kanakhale puṇyā kurukṣetre sarasvatī /
SkPur (Rkh), Revākhaṇḍa, 155, 11.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 155, 13.1 snātasyāpi yathā puṇyaṃ lalāṭaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 155, 13.2 śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 155, 14.2 śuklatīrthaṃ tathā puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 155, 20.1 śuklatīrthaṃ mahāpuṇyaṃ samprāptaṃ kalmaṣakṣayāt /
SkPur (Rkh), Revākhaṇḍa, 156, 8.2 śuklatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 156, 12.1 tena tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 156, 42.1 śuklatīrthasya yatpuṇyaṃ yathā devācchrutaṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 157, 2.1 taddhi puṇyaṃ suvikhyātaṃ narmadāyāṃ purātanam /
SkPur (Rkh), Revākhaṇḍa, 158, 4.1 vindhyanirjharaniṣkrāntā puṇyatoyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 158, 10.2 yaḥ karoti vidhānena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 159, 51.1 narakāpahaṃ mahāpuṇyaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 159, 74.2 anyeṣu puṇyakāleṣu dīyate dānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 161, 4.1 tatra tīrthe mahāpuṇye tapastaptvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 164, 5.2 pūjayed bhāskaraṃ devaṃ tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 165, 2.1 tatra tīrthaṃ mahāpuṇyaṃ sarvatīrtheṣu pāvanam /
SkPur (Rkh), Revākhaṇḍa, 167, 5.1 puṇyaṃ ca ramaṇīyaṃ ca sarvapāpavināśanam /
SkPur (Rkh), Revākhaṇḍa, 168, 37.1 pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 169, 1.2 tato gacchetparaṃ tīrthaṃ puṇyaṃ pāpapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 172, 1.3 māṇḍavyasyāśrame puṇye samīyurnarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 172, 59.2 athavā śivaliṅgaṃ ca tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 172, 62.1 devakhātaṃ mahāpuṇyaṃ nirmitaṃ tridaśairapi /
SkPur (Rkh), Revākhaṇḍa, 172, 67.2 prayāge somatīrthe ca tatpuṇyaṃ māṇḍaveśvare //
SkPur (Rkh), Revākhaṇḍa, 172, 68.2 āśvinyāmaśvinīyoge tatpuṇyaṃ māṇḍaveśvare //
SkPur (Rkh), Revākhaṇḍa, 174, 9.1 yastu kuryān naraśreṣṭha tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 178, 1.3 narmadāyāṃ mahāpuṇyaṃ bhṛgutīrthasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 2.1 tatra gaṅgā mahāpuṇyā cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 25.2 ayane dve ca na tathā puṇyātpuṇyataraṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 180, 49.2 sarvapāpaharaṃ puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 180, 51.2 puṇyānāṃ paramā puṇyā nadīnām uttamā nadī //
SkPur (Rkh), Revākhaṇḍa, 180, 51.2 puṇyānāṃ paramā puṇyā nadīnām uttamā nadī //
SkPur (Rkh), Revākhaṇḍa, 180, 56.2 sarasvatī mahāpuṇyā nadīnāmuttamā nadī /
SkPur (Rkh), Revākhaṇḍa, 180, 80.1 daśāśvamedhe yatpuṇyaṃ saṃkṣepeṇa yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 181, 58.2 devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 182, 2.2 tathaiva puṇyabhāvatvātsthitastatra mahāmate //
SkPur (Rkh), Revākhaṇḍa, 182, 61.1 etatpuṇyaṃ pāpaharaṃ kṣetraṃ devena kīrtitam /
SkPur (Rkh), Revākhaṇḍa, 183, 17.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 184, 25.1 dhautapāpaṃ mahāpuṇyaṃ śivena kathitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 188, 6.2 snātvā revājale puṇye taddinaṃ samupoṣayet //
SkPur (Rkh), Revākhaṇḍa, 188, 10.1 evaṃ kṛte mahārāja yatpuṇyaṃ ca bhavennṝṇām /
SkPur (Rkh), Revākhaṇḍa, 190, 14.1 tatra tīrthānyanekāni puṇyānyāyatanāni ca /
SkPur (Rkh), Revākhaṇḍa, 194, 2.1 dṛṣṭvā cāpsarasaṃ puṇyām urvaśīṃ kamalānanām /
SkPur (Rkh), Revākhaṇḍa, 194, 25.2 sarvayogamayī puṇyā sarvapāpaharī śubhā //
SkPur (Rkh), Revākhaṇḍa, 194, 32.2 tadāsthāyāśramaṃ puṇyaṃ māṃ śreyasi niyojaya //
SkPur (Rkh), Revākhaṇḍa, 194, 57.2 sa deśaḥ śrīpateḥ kṣetrapuṇyaṃ devarṣisevitam //
SkPur (Rkh), Revākhaṇḍa, 195, 3.2 tat tīrthaṃ vaiṣṇavaṃ puṇyaṃ devatīrtham iti śrutam //
SkPur (Rkh), Revākhaṇḍa, 195, 22.2 svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha //
SkPur (Rkh), Revākhaṇḍa, 195, 38.1 snātvā revājale puṇye pradadyādadhikaṃ vratī /
SkPur (Rkh), Revākhaṇḍa, 196, 6.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 204, 1.3 paitāmahaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 204, 10.3 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 206, 1.3 sarvapāpaharaṃ puṇyaṃ daśakanyeti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 206, 1.4 mahādevakṛtaṃ puṇyaṃ sarvakāmaphalapradam //
SkPur (Rkh), Revākhaṇḍa, 206, 3.2 sarvapāpaharaṃ puṇyamakṣayaṃ kīrtitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 206, 5.1 tena dānotthapuṇyena pūtātmāno narādhipa /
SkPur (Rkh), Revākhaṇḍa, 209, 123.2 tvaṃ narmade puṇyajale tavāmbhaḥ śaṅkarodbhavam //
SkPur (Rkh), Revākhaṇḍa, 209, 144.1 śivarātristithiḥ puṇyā kārttikī ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 177.1 caturdhā pūrayelliṅgaṃ tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 209, 186.1 etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 217, 1.3 tattu tīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 218, 11.2 jagāma cāśramaṃ puṇyamṛṣestasya mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 41.2 samaṃ tapaṃ cakram iti puṇyaṃ tatparikīrtitam //
SkPur (Rkh), Revākhaṇḍa, 220, 24.2 puṇyaiścaiva tathā kuryād gītair nṛtyaiḥ prabodhanam //
SkPur (Rkh), Revākhaṇḍa, 220, 50.2 karoti bhaktyā vidhivattasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 221, 2.1 nāmnā haṃseśvaraṃ puṇyaṃ vaimanasyavināśanam /
SkPur (Rkh), Revākhaṇḍa, 226, 1.2 tataḥ krośāntare puṇyaṃ tīrthaṃ tadvimaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 227, 5.2 tena puṇyā nadī jñeyā brahmahatyāpahāriṇī //
SkPur (Rkh), Revākhaṇḍa, 229, 5.1 narmadācaritaṃ puṇyaṃ śṛṇu tasyāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 229, 9.1 yaḥ śṛṇoti naro bhaktyā tasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 229, 14.2 pradhānataḥ supuṇyāni kathitāni viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 25.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.1 iyaṃ puṇyā saricchreṣṭhā revā viśvaikapāvanī /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 22.1 viśalyāsaṅgamaḥ puṇyaḥ karamardāsamāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 28.2 eraṇḍīsaṅgamaḥ puṇya eraṇḍeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 34.2 tathā mṛgavanaṃ puṇyaṃ tatra tīrthaṃ manoratham //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 37.1 tathā hiraṇyagarbhāyāḥ saṅgamaḥ puṇyakīrtanaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 37.2 dvīpeśvaraṃ nāma tīrthaṃ puṇyaṃ yajñeśvaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.2 vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 66.1 eraṇḍīsaṅgamaḥ puṇyo mātṛtīrthaṃ ca śobhanam /
SkPur (Rkh), Revākhaṇḍa, 231, 3.2 śivāmbupānajā puṇyā revā kalpalatā kila //
SkPur (Rkh), Revākhaṇḍa, 231, 4.2 yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam //
SkPur (Rkh), Revākhaṇḍa, 231, 6.2 dadhāti satataṃ puṇyāṃ munirbhṛgukulodvahaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 23.2 śuklatīrthadvayaṃ puṇyam apsareśadvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 31.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 231, 45.2 skandatīrthe śataṃ puṇyaṃ tīrthānāṃ muniruktavān //
SkPur (Rkh), Revākhaṇḍa, 232, 3.2 narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 232, 12.2 narmadācaritaṃ puṇyaṃ triṣu lokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 232, 23.2 ye pibanti jalaṃ puṇyaṃ pārvatīpatisindhujam //
SkPur (Rkh), Revākhaṇḍa, 232, 41.2 vedapāṭhaiśca yatpuṇyamagnihotraiśca pālitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 44.2 narmadācaritaṃ śrutvā tatpuṇyaṃ sakalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 232, 47.1 dharmākhyānamidaṃ puṇyaṃ sarvākhyāneṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 52.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, 232, 54.1 yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 186.1 sarvābhīṣṭapradayaśāḥ puṇyaśravaṇakīrtanaḥ /
SātT, 7, 4.1 yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam /
SātT, 7, 14.2 pāpanāśaṃ mahāpuṇyaṃ vairāgyaṃ ca caturvidham //
SātT, 9, 36.2 puṇyāvaśeṣe bhūpṛṣṭhe karmasaṃjñiṣu jāyate //
SātT, 9, 44.2 śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 65.2 puṇyāśokatalaṃ gatvā candanena sumaṇḍalam /
Yogaratnākara
YRā, Dh., 323.3 ghnanti puṣṭiṃ yaśaḥ kāntiṃ puṇyāni ca nṛṇāṃ bhṛśam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 1, 8.0 śuddhapakṣe vā puṇye nakṣatre //
ŚāṅkhŚS, 5, 2, 4.0 śuddhapakṣe dīkṣā puṇye nakṣatre samāpanaṃ ca //
ŚāṅkhŚS, 16, 1, 25.0 athādhvaryur vīṇāgaṇaginaḥ saṃpreṣyati purāṇair enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyateti //
ŚāṅkhŚS, 16, 9, 7.2 ajahuḥ pāpakam karma puṇyāḥ puṇyena karmaṇā /
ŚāṅkhŚS, 16, 9, 7.2 ajahuḥ pāpakam karma puṇyāḥ puṇyena karmaṇā /