Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 3, 88, 13.2 palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ //
MBh, 5, 187, 24.1 tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam /
MBh, 12, 221, 19.2 puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamāḥ /
MBh, 12, 276, 37.2 puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt //
MBh, 14, 15, 19.2 ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha //
Rāmāyaṇa
Rām, Ay, 32, 7.1 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ /
Rām, Yu, 26, 20.1 teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ /
Rām, Utt, 84, 4.1 ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca /
Matsyapurāṇa
MPur, 96, 3.1 anyeṣvapi hi māseṣu puṇyeṣu munisattama /
Garuḍapurāṇa
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /