Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 115, 4.2 ramantāṃ puṇyā lakṣmīr yāḥ pāpīs tā anīnaśam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 15.0 sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evaṃ veda //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 18.2 sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
Mahābhārata
MBh, 1, 1, 10.1 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ /
MBh, 1, 2, 233.35 yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ /
MBh, 3, 86, 11.1 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣveva nararṣabha /
MBh, 3, 130, 5.2 yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ //
MBh, 3, 184, 6.1 tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
MBh, 5, 38, 11.1 pūjanīyā mahābhāgāḥ puṇyāśca gṛhadīptayaḥ /
MBh, 6, 10, 35.1 sarasvatīḥ supuṇyāśca sarvā gaṅgāśca māriṣa /
MBh, 6, 12, 32.2 śakyate parisaṃkhyātuṃ puṇyāstā hi saridvarāḥ //
MBh, 6, 41, 102.2 vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ //
MBh, 13, 80, 2.2 gāvo mahārthāḥ puṇyāśca tārayanti ca mānavān /
MBh, 13, 80, 3.2 etāḥ pavitrāḥ puṇyāśca triṣu lokeṣvanuttamāḥ //
MBh, 13, 80, 12.3 gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca //
MBh, 13, 80, 16.2 puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ /
MBh, 13, 80, 39.1 gāvaḥ pavitrāḥ puṇyāśca pāvanaṃ paramaṃ mahat /
MBh, 13, 81, 21.1 puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata /
MBh, 13, 82, 19.1 payo dadhi ghṛtaṃ caiva puṇyāścaitāḥ surādhipa /
MBh, 16, 5, 13.2 samyak ca taṃ sāgaraḥ pratyagṛhṇān nāgā divyāḥ saritaścaiva puṇyāḥ //
Rāmāyaṇa
Rām, Ay, 13, 5.2 yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca //
Kūrmapurāṇa
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 1, 25.2 vaṃśānucaritaṃ divyāḥ puṇyāḥ prāsaṅgikīḥ kathāḥ //
KūPur, 1, 45, 38.2 sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu //
KūPur, 2, 16, 25.2 puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ //
KūPur, 2, 20, 4.2 tisraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā //
KūPur, 2, 36, 46.2 nadyaḥ samudragāḥ puṇyāḥ samudraśca viśeṣataḥ //
Matsyapurāṇa
MPur, 114, 33.1 sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ /
MPur, 122, 36.2 na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 22.2 nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 4, 6.3 puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta //
Viṣṇupurāṇa
ViPur, 2, 4, 64.2 nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ //
ViPur, 3, 14, 13.1 etā yugādyāstithayaścatasro 'pyanantapuṇyā nṛpa sampradiṣṭāḥ /
ViPur, 6, 8, 16.1 puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ /
Bhāratamañjarī
BhāMañj, 13, 1270.3 bhaviṣyati kṣitau puṇyā nityaṃ tvāṃ cānuyāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.1 sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ /