Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 22, 16.2 kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam //
MPur, 22, 18.2 kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam //
MPur, 22, 21.2 jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate //
MPur, 36, 2.1 devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī /
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 38, 1.3 prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ //
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 39, 2.3 tathā svarge kṣīṇapuṇyaṃ manuṣyaṃ tyajanti sadyaḥ khecarā devasaṃghāḥ //
MPur, 39, 3.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram /
MPur, 39, 18.3 anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha //
MPur, 39, 19.1 puṇyāṃ yoniṃ puṇyakṛto viśanti pāpāṃ yoniṃ pāpakṛto vrajanti /
MPur, 41, 6.2 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ [... au3 Zeichenjh] urvīṃ gaganādviprakīrṇaḥ /
MPur, 62, 4.2 śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt /
MPur, 72, 41.2 caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te //
MPur, 80, 2.1 puṇyena cāśvayuje māsi kṛtasnānajapaḥ śuciḥ /
MPur, 82, 25.1 ayane viṣuve puṇye vyatīpāte'thavā punaḥ /
MPur, 86, 5.1 yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate /
MPur, 105, 14.3 saphalaṃ tasya tattīrthaṃ yathāvatpuṇyamāpnuyāt //
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 106, 48.1 caturvedeṣu yatpuṇyaṃ yatpuṇyaṃ satyavādiṣu /
MPur, 108, 25.2 kīrtanāllabhate puṇyaṃ dṛṣṭvā bhadrāṇi paśyati //
MPur, 109, 2.1 somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam /
MPur, 113, 44.2 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MPur, 114, 33.1 sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ /
MPur, 124, 111.1 bhrūṇahatyāśvamedhādipāpapuṇyanibhaiḥ param /
MPur, 140, 86.2 anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam //
MPur, 154, 164.2 na prāpyate vinā puṇyaiḥ patirnāryā kadācana //